Part 5

Kalpasthānam

K edn 433-452

Chapter 1

Athavamanakalpādhyāyaḥ

K edn 433-436
Ah.5.1.001a vamane madanaṃ śreṣṭhaṃ trivṛn-mūlaṃ virecane |
Ah.5.1.001c nityam anyasya tu vyādhi-viśeṣeṇa viśiṣṭa-tā || 1 ||
Ah.5.1.002a phalāni nāti-pāṇḍūni na cāti-haritāny api |
Ah.5.1.002c ādāyāhni praśatarkṣe madhye grīṣma-vasantayoḥ || 2 || 1592
Ah.5.1.003a pramṛjya kuśa-muttolyāṃ kṣiptvā baddhvā pralepayet |
Ah.5.1.003c go-mayenānu muttolīṃ dhānya-madhye nidhāpayet || 3 || 1593
Ah.5.1.004a mṛdu-bhūtāni madhv-iṣṭa-gandhāni kuśa-veṣṭanāt |
Ah.5.1.004c niṣkṛṣṭāni gate 'ṣṭāhe śoṣayet tāny athātape || 4 || 1594
Ah.5.1.005a teṣāṃ tataḥ su-śuṣkāṇām uddhṛtya phala-pippalīḥ |
Ah.5.1.005c dadhi-madhv-ājya-palalair mṛditvā śoṣayet punaḥ || 5 || 1595
512
Ah.5.1.006a tataḥ su-guptaṃ saṃsthāpya kārya-kāle prayojayet |
Ah.5.1.006c athādāya tato mātrāṃ jarjarī-kṛtya vāsayet || 6 ||
Ah.5.1.007a śarvarīṃ madhuyaṣṭyā vā kovidārasya vā jale |
Ah.5.1.007c karbudārasya bimbyā vā nīpasya vidulasya vā || 7 || 1596
Ah.5.1.008a śaṇapuṣpyāḥ sadāpuṣpyāḥ pratyakpuṣpy-udake 'tha-vā |
Ah.5.1.008c tataḥ pibet kaṣāyaṃ taṃ prātar mṛdita-gālitam || 8 || 1597
Ah.5.1.009a sūtroditena vidhinā sādhu tena tathā vamet |
Ah.5.1.009c śleṣma-jvara-pratiśyāya-gulmāntar-vidradhīṣu ca || 9 || 1598
Ah.5.1.010a pracchardayed viśeṣeṇa yāvat pittasya darśanam |
Ah.5.1.010c phala-pippalī-cūrṇaṃ vā kvāthena svena bhāvitam || 10 ||
Ah.5.1.011a tri-bhāga-tri-phalā-cūrṇaṃ kovidārādi-vāriṇā |
Ah.5.1.011c pibej jvarā-ruci-ṣṭheva-granthy-apacy-arbudodarī || 11 || 1599
Ah.5.1.012a pitte kapha-sthāna-gate jīmūtādi-jalena tat |
Ah.5.1.012c hṛd-dāhe 'dho-'sra-pitte ca kṣīraṃ tat-pippalī-śṛtam || 12 ||
Ah.5.1.013a kṣaireyīṃ vā kapha-cchardi-praseka-tamakeṣu tu |
Ah.5.1.013c dadhy-uttaraṃ vā dadhi vā tac-chṛta-kṣīra-sambhavam || 13 || 1600
Ah.5.1.014a phalādi-kvātha-kalkābhyāṃ siddhaṃ tat-siddha-dugdha-jam |
Ah.5.1.014c sarpiḥ kaphābhibhūte 'gnau śuṣyad-dehe ca vāmanam || 14 || 1601
Ah.5.1.015a sva-rasaṃ phala-majjño vā bhallātaka-vidhi-śṛtam |
Ah.5.1.015c ā-darvī-lepanāt siddhaṃ līḍhvā pracchardayet sukham || 15 ||
513
Ah.5.1.016a taṃ lehaṃ bhakṣya-bhojyeṣu tat-kaṣāyāṃś ca yojayet |
Ah.5.1.016c vatsakādi-pratīvāpaḥ kaṣāyaḥ phala-majja-jaḥ || 16 ||
Ah.5.1.017a nimbārkānya-tara-kvātha-samāyukto niyacchati |
Ah.5.1.017c baddha-mūlān api vyādhīn sarvān santarpaṇodbhavān || 17 || 1602
Ah.5.1.018a rāṭha-puṣpa-phala-ślakṣṇa-cūrṇair mālyaṃ su-rūkṣitam |
Ah.5.1.018c vamen maṇḍa-rasādīnāṃ tṛpto jighran sukhaṃ sukhī || 18 || 1603
Ah.5.1.019a evam eva phalā-bhāve kalpyaṃ puṣpaṃ śalāṭu vā |
Ah.5.1.019c jīmūtādyāś ca phala-vaj jīmūtaṃ tu viśeṣataḥ || 19 || 1604
Ah.5.1.020a prayoktavyaṃ jvara-śvāsa-kāsa-hidhmādi-rogiṇām |
Ah.5.1.020c payaḥ puṣpe 'sya nirvṛtte phale peyā payas-kṛtā || 20 ||
Ah.5.1.021a romaśe kṣīra-santānaṃ dadhy-uttaram a-romaśe |
Ah.5.1.021c śṛte payasi dadhy-amlaṃ jātaṃ harita-pāṇḍuke || 21 || 1605
Ah.5.1.022a āsutya vāruṇī-maṇḍaṃ piben mṛdita-gālitam |
Ah.5.1.022c kaphād a-rocake kāse pāṇḍu-tve rāja-yakṣmaṇi || 22 ||
Ah.5.1.023a iyaṃ ca kalpanā kāryā tumbī-kośātakīṣv api |
Ah.5.1.023c paryāgatānāṃ śuṣkāṇāṃ phalānāṃ veṇi-janmanām || 23 || 1606
Ah.5.1.024a cūrṇasya payasā śuktiṃ vāta-pittārditaḥ pibet |
Ah.5.1.024c dve vā trīṇy api vāpothya kvāthe tiktottamasya vā || 24 || 1607
Ah.5.1.025a āragvadhādi-navakād āsutyānya-tamasya vā |
Ah.5.1.025c vimṛdya pūtaṃ taṃ kvāthaṃ pitta-śleṣma-jvarī pibet || 25 || 1608
514
Ah.5.1.026a jīmūta-kalkaṃ cūrṇaṃ vā pibec chītena vāriṇā |
Ah.5.1.026c jvare paitte kavoṣṇena kapha-vātāt kaphād api || 26 || 1609
Ah.5.1.027a kāsa-śvāsa-viṣa-cchardi-jvarārte kapha-karśite |
Ah.5.1.027c ikṣvākur vamane śastaḥ pratāmyati ca mānave || 27 || 1610
Ah.5.1.028a phala-puṣpa-vihīnasya pravālais tasya sādhitam |
Ah.5.1.028c pitta-śleṣma-jvare kṣīraṃ pittodrikte prayojayet || 28 || 1611
Ah.5.1.029a hṛta-madhye phale jīrṇe sthitaṃ kṣīraṃ yadā dadhi |
Ah.5.1.029c syāt tadā kapha-je kāse śvāse vamyaṃ ca pāyayet || 29 || 1612
Ah.5.1.030a mastunā vā phalān madhyaṃ pāṇḍu-kuṣṭha-viṣārditaḥ |
Ah.5.1.030c tena takraṃ vipakvaṃ vā pibet sa-madhu-saindhavam || 30 || 1613
Ah.5.1.031a bhāvayitvāja-dugdhena bījaṃ tenaiva vā pibet |
Ah.5.1.031c viṣa-gulmodara-granthi-gaṇḍeṣu ślīpadeṣu ca || 31 ||
Ah.5.1.032a saktubhir vā piben manthaṃ tumbī-sva-rasa-bhāvitaiḥ |
Ah.5.1.032c kaphodbhave jvare kāse gala-rogeṣv a-rocake || 32 ||
Ah.5.1.033a gulme jvare prasakte ca kalkaṃ māṃsa-rasaiḥ pibet |
Ah.5.1.033c naraḥ sādhu vamaty evaṃ na ca daurbalyam aśnute || 33 || 1614
Ah.5.1.034a tumbyāḥ phala-rasaiḥ śuṣkaiḥ sa-puṣpair avacūrṇitam |
Ah.5.1.034c chardayen mālyam āghrāya gandha-sampat-sukhocitaḥ || 34 || 1615
Ah.5.1.035a kāsa-gulmodara-gare vāte śleṣmāśaya-sthite |
Ah.5.1.035c kaphe ca kaṇṭha-vaktra-sthe kapha-sañcaya-jeṣu ca || 35 || 1616
515
Ah.5.1.036a dhāmārgavo gadeṣv iṣṭaḥ sthireṣu ca mahatsu ca |
Ah.5.1.036c jīvakarṣabhakau vīrā kapikacchūḥ śatāvarī || 36 ||
Ah.5.1.037a kākolī śrāvaṇī medā mahāmedā madhūlikā |
Ah.5.1.037c tad-rajobhiḥ pṛthag lehā dhāmārgava-rajo-'nvitāḥ || 37 ||
Ah.5.1.038a kāse hṛdaya-dāhe ca śastā madhu-sitā-drutāḥ |
Ah.5.1.038c te sukhāmbho-'nu-pānāḥ syuḥ pittoṣma-sahite kaphe || 38 || 1617
Ah.5.1.039a dhānya-tumburu-yūṣeṇa kalkas tasya viṣāpahaḥ |
Ah.5.1.039c bimbyāḥ punarnavāyā vā kāsamardasya vā rase || 39 || 1618
Ah.5.1.040a ekaṃ dhāmārgavaṃ dve vā mānase mṛditaṃ pibet |
Ah.5.1.040c tac-chṛta-kṣīra-jaṃ sarpiḥ sādhitaṃ vā phalādibhiḥ || 40 ||
Ah.5.1.041a kṣveḍo 'ti-kaṭu-tīkṣṇoṣṇaḥ pragāḍheṣu praśasyate |
Ah.5.1.041c kuṣṭha-pāṇḍv-āmaya-plīha-śopha-gulma-garādiṣu || 41 || 1619
Ah.5.1.042a pṛthak phalādi-ṣaṭkasya kvāthe māṃsam anūpa-jam |
Ah.5.1.042c kośātakyā samaṃ siddhaṃ tad-rasaṃ lavaṇaṃ pibet || 42 || 1620
Ah.5.1.043a phalādi-pippalī-tulyaṃ siddhaṃ kṣveḍa-rase 'tha-vā |
Ah.5.1.043c kṣveḍa-kvāthaṃ pibet siddhaṃ miśram ikṣu-rasena vā || 43 || 1621
Ah.5.1.044a kauṭajaṃ su-kumāreṣu pitta-rakta-kaphodaye |
Ah.5.1.044c jvare visarpe hṛd-roge khuḍe kuṣṭhe ca pūjitam || 44 || 1622
Ah.5.1.045a sarṣapāṇāṃ madhūkānāṃ toyena lavaṇasya vā |
Ah.5.1.045c pāyayet kauṭajaṃ bījaṃ yuktaṃ kṛśarayātha-vā || 45 ||
516
Ah.5.1.046a saptāhaṃ vārka-dugdhāktaṃ tac-cūrṇaṃ pāyayet pṛthak |
Ah.5.1.046c phala-jīmūtakekṣvāku-jīvantī-jīvakodakaiḥ || 46 || 1623
Ah.5.1.047a vamanauṣadha-mukhyānām iti kalpa-dig īritā |
Ah.5.1.047c bījenānena mati-mān anyāny api ca kalpayet || 47 || 1624
  1. Ah.5.1.002v/ 1-2av phalāni tāni pāṇḍūni 1-2bv na cāti-haritāni ca 1-2bv na cāti-haritāny atha
  2. Ah.5.1.003v/ 1-3av pramṛjya kuśa-pūtolyāṃ 1-3cv go-mayenānu pūtolīṃ
  3. Ah.5.1.004v/ 1-4av mṛdu-bhūtāni madyeṣṭa- 1-4cv niṣkṛṣṭāni gatāṣṭāhe 1-4cv niṣkṛṣya nirgate 'ṣṭāhe 1-4cv niṣkṛṣya vigate 'ṣṭāhe
  4. Ah.5.1.005v/ 1-5cv dadhi-madhv-āmbu-palalair
  5. Ah.5.1.007v/ 1-7cv jīmūtakasya bimbyā vā
  6. Ah.5.1.008v/ 1-8bv pratyakpuṣpodake 'tha-vā 1-8bv pratyakpuṣpodakena vā
  7. Ah.5.1.009v/ 1-9bv sādhu tena yathā vamet 1-9bv sādhu tena tato vamet
  8. Ah.5.1.011v/ 1-11cv pibej jvara-gara-ṣṭhīva- 1-11cv pibej jvara-gara-ṣṭheva- 1-11cv pibej jvara-gara-sveda- 1-11cv pibej jvarā-ruci-ṣṭhīva- 1-11cv pibej jvarā-ruciṣv evaṃ 1-11dv granthy-apacy-arbudodarī
  9. Ah.5.1.013v/ 1-13bv -praseka-tamakeṣu ca
  10. Ah.5.1.014v/ 1-14dv śuṣka-dehe ca vāmanam 1-14dv śuṣyad-dehe tu vāmanam
  11. Ah.5.1.017v/ 1-17dv śleṣma-santarpaṇodbhavān
  12. Ah.5.1.018v/ 1-18bv -cūrṇair mālyaṃ virūkṣitam 1-18bv -cūrṇair mālyaṃ su-rūṣitam 1-18bv -cūrṇair mālāṃ su-rūṣitām 1-18cv vamen naro rasādīnāṃ
  13. Ah.5.1.019v/ 1-19av evam eva phalā-lābhe
  14. Ah.5.1.021v/ 1-21dv jāte harita-pāṇḍuke 1-21dv jāte harita-pāṇḍure 1-21dv jātaṃ harita-pāṇḍure
  15. Ah.5.1.023v/ 1-23dv phalānāṃ veṇu-janmanām 1-23dv phalānāṃ coṇi-janmanām
  16. Ah.5.1.024v/ 1-24cv dve vā trīṇy atha-vāpothya
  17. Ah.5.1.025v/ 1-25cv vimṛjya pūtaṃ taṃ kvāthaṃ
  18. Ah.5.1.026v/ 1-26av jīmūta-cūrṇaṃ kalkaṃ vā
  19. Ah.5.1.027v/ 1-27bv -jvarārte kapha-karṣite 1-27cv ikṣvākur vamane śreṣṭhaḥ
  20. Ah.5.1.028v/ 1-28bv pravālais tena sādhitam 1-28dv pittodreke prayojayet
  21. Ah.5.1.029v/ 1-29av hṛta-madhye phale pakve 1-29dv śvāse vamyāṃ ca pāyayet
  22. Ah.5.1.030v/ 1-30bv pāṇduḥ kuṣṭhī viṣārditaḥ
  23. Ah.5.1.033v/ 1-33av gulme jvare praseke ca
  24. Ah.5.1.034v/ 1-34av tumbyāḥ phala-rasaiḥ śuṣkaṃ 1-34dv gandhaṃ samyak sukhocitaḥ 1-34dv gandha-sampat-sukhocitam 1-34dv gandhaṃ samyak sukhocitam
  25. Ah.5.1.035v/ 1-35dv kapha-sañcaya-jeṣu tu
  26. Ah.5.1.038v/ 1-38bv śastā madhu-sitā-yutāḥ 1-38bv śastā madhu-sitānvitāḥ
  27. Ah.5.1.039v/ 1-39cv bimbyāḥ punarnavāyāś ca
  28. Ah.5.1.041v/ 1-41bv pragāḍheṣu ca śasyate
  29. Ah.5.1.042v/ 1-42cv kośātakyāḥ samaṃ siddhaṃ
  30. Ah.5.1.043v/ 1-43bv siddhaṃ kṣveḍa-rasena vā 1-43cv kṣveḍa-kvāthe pibet siddhaṃ
  31. Ah.5.1.044v/ 1-44av kuṭajaṃ su-kumāreṣu
  32. Ah.5.1.046v/ 1-46av saptāhaṃ cārka-dughāktaṃ
  33. Ah.5.1.047v/ 1-47cv vidhinānena mati-mān 1-47dv anyān api ca kalpayet 1-47dv anyān api ca yojayet