Chapter 5

Athabastivyāpatsiddhir adhyāyaḥ

K edn 446-449 534
Ah.5.5.001a a-snigdha-svinna-dehasya guru-koṣṭhasya yojitaḥ |
Ah.5.5.001c śīto 'lpa-sneha-lavaṇa-dravya-mātro ghano 'pi vā || 1 || 1730
Ah.5.5.002a vastiḥ saṅkṣobhya taṃ doṣaṃ dur-bala-tvād a-nirharan |
Ah.5.5.002c karoty a-yogaṃ tena syād vāta-mūtra-śakṛd-grahaḥ || 2 || 1731
Ah.5.5.003a nābhi-vasti-rujā dāho hṛl-lepaḥ śvayathur gude |
Ah.5.5.003c kaṇḍūr gaṇḍāni vaivarṇyam a-ratir vahni-mārdavam || 3 || 1732
Ah.5.5.004a kvātha-dvayaṃ prāg-vihitaṃ madhya-doṣe 'tisāriṇi |
Ah.5.5.004c uṣṇasya tasmād ekasya tatra pānaṃ praśasyate || 4 || 1733
Ah.5.5.005a phala-vartyas tathā svedāḥ kālaṃ jñātvā virecanam |
Ah.5.5.005c bilva-mūla-trivṛd-dāru-yava-kola-kulattha-vān || 5 ||
Ah.5.5.006a surādi-mūtra-vān vastiḥ sa-prāk-peṣyas tam ānayet |
Ah.5.5.006c yukto 'lpa-vīryo doṣāḍhye rūkṣe krūrāśaye 'tha-vā || 6 || 1734
Ah.5.5.007a vastir doṣāvṛto ruddha-mārgo rundhyāt samīraṇam |
Ah.5.5.007c sa vi-mārgo 'nilaḥ kuryād ādhmānaṃ marma-pīḍanam || 7 ||
Ah.5.5.008a vidāhaṃ guda-koṣṭhasya muṣka-vaṅkṣaṇa-vedanām |
Ah.5.5.008c ruṇaddhi hṛdayaṃ śūlair itaś cetaś ca dhāvati || 8 ||
Ah.5.5.009a sv-abhyakta-svinna-gātrasya tatra vartiṃ prayojayet |
Ah.5.5.009c bilvādiś ca nirūhaḥ syāt pīlu-sarṣapa-mūtra-vān || 9 || 1735
Ah.5.5.010a saralāmaradārubhyāṃ sādhitaṃ cānuvāsanam |
Ah.5.5.010c kurvato vega-saṃrodhaṃ pīḍito vāti-mātrayā || 10 || 1736
535
Ah.5.5.011a a-snigdha-lavaṇoṣṇo vā vastir alpo 'lpa-bheṣajaḥ |
Ah.5.5.011c mṛdur vā mārutenordhvaṃ vikṣipto mukha-nāsikāt || 11 ||
Ah.5.5.012a nireti mūrchā-hṛl-lāsa-tṛḍ-dāhādīn pravartayan |
Ah.5.5.012c mūrchā-vikāraṃ dṛṣṭvāsya siñcec chītāmbunā mukham || 12 || 1737
Ah.5.5.013a vyajed ā-klama-nāśāc ca prāṇāyāmaṃ ca kārayet |
Ah.5.5.013c pṛṣṭha-pārśvodaraṃ mṛjyāt karair uṣṇair adho-mukham || 13 || 1738
Ah.5.5.014a keśeṣūtkṣipya dhunvīta bhīṣayed vyāla-daṃṣṭribhiḥ |
Ah.5.5.014c śastrolkā-rāja-puruṣair vastir eti tathā hy adhaḥ || 14 || 1739
Ah.5.5.015a pāṇi-vastrair galāpīḍaṃ kuryān na mriyate tathā |
Ah.5.5.015c prāṇodāna-nirodhād dhi su-prasiddha-tarāyanaḥ || 15 ||
Ah.5.5.016a apānaḥ pavano vastiṃ tam āśv evāpakarṣati |
Ah.5.5.016c kuṣṭha-kramuka-kalkaṃ ca pāyayetāmla-saṃyutam || 16 || 1740
Ah.5.5.017a auṣṇyāt taikṣṇyāt sara-tvāc ca vastiṃ so 'syānulomayet |
Ah.5.5.017c go-mūtreṇa trivṛt-pathyā-kalkaṃ vādho-'nulomanam || 17 || 1741
Ah.5.5.018a pakvāśaya-sthite svinne nirūho dāśamūlikaḥ |
Ah.5.5.018c yava-kola-kulatthaiś ca vidheyo mūtra-sādhitaiḥ || 18 || 1742
Ah.5.5.019a vastir go-mūtra-siddhair vā sāmṛtā-vaṃśa-pallavaiḥ |
Ah.5.5.019c pūti-karañja-tvak-pattra-śaṭhī-devāhva-rohiṣaiḥ || 19 ||
Ah.5.5.020a sa-taila-guḍa-sindhūttho virekauṣadha-kalka-vān |
Ah.5.5.020c bilvādi-pañca-mūlena siddho vastir uraḥ-sthite || 20 ||
536
Ah.5.5.021a śiraḥ-sthe nāvanaṃ dhūmaḥ pracchādyaṃ sarṣapaiḥ śiraḥ |
Ah.5.5.021c vastir aty-uṣṇa-tīkṣṇāmla-ghano 'ti-sveditasya vā || 21 ||
Ah.5.5.022a alpe doṣe mṛdau koṣṭhe prayukto vā punaḥ punaḥ |
Ah.5.5.022c ati-yoga-tvam āpanno bhavet kukṣi-rujā-karaḥ || 22 ||
Ah.5.5.023a virecanāti-yogena sa tulyākṛti-sādhanaḥ |
Ah.5.5.023c vastiḥ kṣārāmla-tīkṣṇoṣṇa-lavaṇaḥ paittikasya vā || 23 || 1743
Ah.5.5.024a gudaṃ dahan likhan kṣiṇvan karoty asya parisravam |
Ah.5.5.024c sa vidagdhaṃ sravaty asraṃ varṇaiḥ pittaṃ ca bhūribhiḥ || 24 || 1744
Ah.5.5.025a bahu-śaś cāti-vegena mohaṃ gacchati so '-sakṛt |
Ah.5.5.025c rakta-pittātisāra-ghnī kriyā tatra praśasyate || 25 || 1745
Ah.5.5.026a dāhādiṣu trivṛt-kalkaṃ mṛdvīkā-vāriṇā pibet |
Ah.5.5.026c tad dhi pitta-śakṛd-vātān hṛtvā dāhādikāñ jayet || 26 || 1746
Ah.5.5.027a viśuddhaś ca pibec chītāṃ yavāgūṃ śarkarā-yutām |
Ah.5.5.027c yuñjyād vāti-viriktasya kṣīṇa-viṭkasya bhojanam || 27 || 1747
Ah.5.5.028a māṣa-yūṣeṇa kulmāṣān pānaṃ dadhy atha-vā surām |
Ah.5.5.028c siddhir vasty-āpadām evaṃ sneha-vastes tu vakṣyate || 28 || 1748
Ah.5.5.029a śīto 'lpo vādhike vāte pitte 'ty-uṣṇaḥ kaphe mṛduḥ |
Ah.5.5.029c ati-bhukte gurur varcaḥ-sañcaye 'lpa-balas tathā || 29 ||
Ah.5.5.030a dattas tair āvṛtaḥ sneho nāyāty abhibhavād api |
Ah.5.5.030c stambhoru-sadanādhmāna-jvara-śūlāṅga-mardanaiḥ || 30 || 1749
537
Ah.5.5.031a pārśva-rug-veṣṭanair vidyād vāyunā sneham āvṛtam |
Ah.5.5.031c snigdhāmla-lavaṇoṣṇais taṃ rāsnā-pītadru-tailikaiḥ || 31 ||
Ah.5.5.032a sauvīraka-surā-kola-kulattha-yava-sādhitaiḥ |
Ah.5.5.032c nirūhair nirharet samyak sa-mūtraiḥ pāñcamūlikaiḥ || 32 || 1750
Ah.5.5.033a tābhyām eva ca tailābhyāṃ sāyaṃ bhukte 'nuvāsayet |
Ah.5.5.033c tṛḍ-dāha-rāga-sammoha-vaivarṇya-tamaka-jvaraiḥ || 33 || 1751
Ah.5.5.034a vidyāt pittāvṛtaṃ svādu-tiktais taṃ vastibhir haret |
Ah.5.5.034c tandrā-śīta-jvarālasya-prasekā-ruci-gauravaiḥ || 34 || 1752
Ah.5.5.035a sammūrchā-glānibhir vidyāc chleṣmaṇā sneham āvṛtam |
Ah.5.5.035c kaṣāya-tikta-kaṭukaiḥ surā-mūtropasādhitaiḥ || 35 || 1753
Ah.5.5.036a phala-taila-yutaiḥ sāmlair vastibhis taṃ vinirharet |
Ah.5.5.036c chardi-mūrchā-ruci-glāni-śūla-nidrāṅga-mardanaiḥ || 36 || 1754
Ah.5.5.037a āma-liṅgaiḥ sa-dāhais taṃ vidyād aty-aśanāvṛtam |
Ah.5.5.037c kaṭūnāṃ lavaṇānāṃ ca kvāthaiś cūrṇaiś ca pācanam || 37 || 1755
Ah.5.5.038a mṛdur virekaḥ sarvaṃ ca tatrāma-vihitaṃ hitam |
Ah.5.5.038c viṇ-mūtrānila-saṅgārti-guru-tvādhmāna-hṛd-grahaiḥ || 38 ||
Ah.5.5.039a snehaṃ viḍ-āvṛtaṃ jñātvā sneha-svedaiḥ sa-vartibhiḥ |
Ah.5.5.039c śyāmā-bilvādi-siddhaiś ca nirūhaiḥ sānuvāsanaiḥ || 39 ||
Ah.5.5.040a nirhared vidhinā samyag udāvarta-hareṇa ca |
Ah.5.5.040c a-bhukte śūna-pāyau vā peyā-mātrāśitasya vā || 40 || 1756
538
Ah.5.5.041a gude praṇihitaḥ sneho vegād dhāvaty an-āvṛtaḥ |
Ah.5.5.041c ūrdhvaṃ kāyaṃ tataḥ kaṇṭhād ūrdhvebhyaḥ khebhya ety api || 41 || 1757
Ah.5.5.042a mūtra-śyāmā-trivṛt-siddho yava-kola-kulattha-vān |
Ah.5.5.042c tat-siddha-tailo deyaḥ syān nirūhaḥ sānuvāsanaḥ || 42 ||
Ah.5.5.043a kaṇṭhād āgacchataḥ stambha-kaṇṭha-graha-virecanaiḥ |
Ah.5.5.043c chardi-ghnībhiḥ kriyābhiś ca tasya kuryān nibarhaṇam || 43 ||
Ah.5.5.044a nā-pakvaṃ praṇayet snehaṃ gudaṃ sa hy upalimpati |
Ah.5.5.044c tataḥ kuryāt sa-ruṅ-moha-kaṇḍū-śophān kriyātra ca || 44 || 1758
Ah.5.5.045a tīkṣṇo vastis tathā tailam arka-pattra-rase śṛtam |
Ah.5.5.045c an-ucchvāsya tu baddhe vā datte niḥśeṣa eva vā || 45 || 1759
Ah.5.5.046a praviśya kṣubhito vāyuḥ śūla-toda-karo bhavet |
Ah.5.5.046c tatrābhyaṅgo gude svedo vāta-ghnāny aśanāni ca || 46 || 1760
Ah.5.5.047a drutaṃ praṇīte niṣkṛṣṭe sahasotkṣipta eva vā |
Ah.5.5.047c syāt kaṭī-guda-jaṅghoru-vasti-stambhārti-bhedanam || 47 ||
Ah.5.5.048a bhojanaṃ tatra vāta-ghnaṃ svedābhyaṅgāḥ sa-vastayaḥ |
Ah.5.5.048c pīḍyamāne 'ntarā mukte gude pratihato 'nilaḥ || 48 ||
Ah.5.5.049a uraḥ-śiro-rujaṃ sādam ūrvoś ca janayed balī |
Ah.5.5.049c vastiḥ syāt tatra bilvādi-phala-śyāmādi-mūtra-vān || 49 || 1761
Ah.5.5.050a ati-prapīḍitaḥ koṣṭhe tiṣṭhaty āyāti vā galam |
Ah.5.5.050c tatra vastir virekaś ca gala-pīḍādi karma ca || 50 || 1762
539
Ah.5.5.051a vamanādyair viśuddhaṃ ca kṣāma-deha-balānalam |
Ah.5.5.051c yathāṇḍaṃ taruṇaṃ pūrṇaṃ taila-pātraṃ yathā tathā || 51 || 1763
Ah.5.5.052a bhiṣak prayatnato rakṣet sarvasmād apacārataḥ |
Ah.5.5.052c dadyān madhura-hṛdyāni tato 'mla-lavaṇau rasau || 52 || 1764
Ah.5.5.053a svādu-tiktau tato bhūyaḥ kaṣāya-kaṭukau tataḥ |
Ah.5.5.053c anyo-'nya-praty-anīkānāṃ rasānāṃ snigdha-rūkṣayoḥ || 53 ||
Ah.5.5.054a vyatyāsād upayogena kramāt taṃ prakṛtiṃ nayet |
Ah.5.5.054c sarvaṃ-sahaḥ sthira-balo vijñeyaḥ prakṛtiṃ gataḥ || 54 ||
  1. Ah.5.5.001v/ 5-1dv -drava-mātro ghano 'pi vā
  2. Ah.5.5.002v/ 5-2av vastiḥ saṃstabhya taṃ doṣaṃ
  3. Ah.5.5.003v/ 5-3av nābhi-vasti-rujānāho 5-3cv kaṇḍūr gaṇḍāti-vaivarṇyam 5-3cv kaṇḍūr gaṇḍākṣi-vaivarṇyam
  4. Ah.5.5.004v/ 5-4dv tatra pānaṃ vidhīyate
  5. Ah.5.5.006v/ 5-6av surādi-māṃs tatra vastiḥ
  6. Ah.5.5.009v/ 5-9av abhyakta-svinna-gātrasya 5-9av sv-abhyakta-svinna-gātrāya 5-9av sv-abhyakta-svinna-dehasya
  7. Ah.5.5.010v/ 5-10bv sādhitaṃ vānuvāsanam 5-10dv pīḍitaś cāti-mātrayā
  8. Ah.5.5.012v/ 5-12bv -tṛḍ-dāhādīn prakalpayet 5-12bv -tṛḍ-dāhādīn pravartayet
  9. Ah.5.5.013v/ 5-13av vījet klama-vināśāc ca 5-13av vījed ā-klama-nāśāc ca 5-13av vījyed ā-klama-nāśāc ca 5-13cv pṛṣṭha-pārśvodaraṃ mṛdyāt
  10. Ah.5.5.014v/ 5-14bv bhāyayed vyāla-daṃṣṭribhiḥv 5-14bv bhāpayed vyāla-daṃṣṭribhiḥ
  11. Ah.5.5.016v/ 5-16bv tathāśv evāpakarṣati 5-16cv kuṣṭha-kramuka-kalkaṃ vā 5-16dv pāyayed amla-saṃyutam
  12. Ah.5.5.017v/ 5-17dv -kalkaṃ cādho-'nulomanam
  13. Ah.5.5.018v/ 5-18dv vidheyo mūtra-sādhitaḥ
  14. Ah.5.5.023v/ 5-23dv -lavaṇaḥ paittikasya ca
  15. Ah.5.5.024v/ 5-24bv karoty asra-parisravam
  16. Ah.5.5.025v/ 5-25av bahu-śaś cāti-yogena 5-25bv mohaṃ gacchati cā-sakṛt 5-25bv mohaṃ gacchati vā-sakṛt
  17. Ah.5.5.026v/ 5-26dv hatvā dāhādikāñ jayet
  18. Ah.5.5.027v/ 5-27bv yavāgūṃ śarkarānvitām
  19. Ah.5.5.028v/ 5-28dv sneha-vastiṣu vakṣyate 5-28dv sneha-kalpas tu vakṣyate
  20. Ah.5.5.030v/ 5-30bv nāyāty abhibhavād adhaḥ
  21. Ah.5.5.032v/ 5-32av sauvīraka-surāṅkolla- 5-32dv sa-mūtraiḥ pāñcamaulikaiḥ
  22. Ah.5.5.033v/ 5-33av tābhyām eva tu tailābhyāṃ 5-33av tailābhyām eva tābhyāṃ vā
  23. Ah.5.5.034v/ 5-34bv -tiktais taṃ ca vinirharet
  24. Ah.5.5.035v/ 5-35av sa-mūrchā-glānibhir vidyāc 5-35dv surā-mūtraiḥ prasādhitaiḥ 5-35dv surā-go-mūtra-sādhitaiḥ
  25. Ah.5.5.036v/ 5-36dv -śūla-tandrāṅga-mardanaiḥ
  26. Ah.5.5.037v/ 5-37bv vidyād āmāvṛtaṃ tu tam
  27. Ah.5.5.040v/ 5-40bv udāvarta-hareṇa vā 5-40dv peyā-mātrāśitasya ca
  28. Ah.5.5.041v/ 5-41cv ūrdhva-kāyaṃ tataḥ kaṇṭhād
  29. Ah.5.5.044v/ 5-44av nā-pakvaṃ snehayet snehaṃ 5-44cv tataḥ kuryāt sa-tṛṇ-moha- 5-44cv sa kuryāt sakthi-ruṅ-moha-
  30. Ah.5.5.045v/ 5-45cv an-ucchvāsya nu baddhe vā 5-45cv an-ucchvāsyānubaddhe vā 5-45dv datte niḥśeṣa eva ca
  31. Ah.5.5.046v/ 5-46dv vāta-ghnāny aśanāny atha
  32. Ah.5.5.049v/ 5-49cv vastiḥ syāt tatra bilvādiḥ 5-49dv phala-śyāmādi-mūtra-vān
  33. Ah.5.5.050v/ 5-50bv tiṣṭhann āyāti vā galam
  34. Ah.5.5.051v/ 5-51av karmabhir vamanādyaiś ca 5-51av vamanādyair viśuddhaṃ tu
  35. Ah.5.5.052v/ 5-52bv sarvasmād apavādataḥ