Part 6

Uttarasthānam

K edn 453-588

Chapter 1

Athabālopacaraṇīyādhyāyaḥ

K edn 453-456
Ah.6.1.001a jāta-mātraṃ viśodhyolbād bālaṃ saindhava-sarpiṣā |
Ah.6.1.001c prasūti-kleśitaṃ cānu balā-tailena secayet || 1 ||
543
Ah.6.1.002a aśmanor vādanaṃ cāsya karṇa-mūle samācaret |
Ah.6.1.002c athāsya dakṣiṇe karṇe mantram uccārayed imam || 2 ||
Ah.6.1.003a aṅgād aṅgāt sambhavasi hṛdayād abhijāyase |
Ah.6.1.003c ātmā vai putra-nāmāsi sañjīva śaradāṃ śatam || 3 || 1791
Ah.6.1.004a śatāyuḥ śata-varṣo 'si dīrgham āyur avāpnuhi |
Ah.6.1.004c nakṣatrāṇi diśo rātrir ahaś ca tvābhirakṣatu || 4 || 1792
Ah.6.1.005a svasthī-bhūtasya nābhiṃ ca sūtreṇa catur-aṅgulāt |
Ah.6.1.005c baddhvordhvaṃ vardhayitvā ca grīvāyām avasañjayet || 5 || 1793
Ah.6.1.006a nābhiṃ ca kuṣṭha-tailena secayet snāpayed anu |
Ah.6.1.006c kṣīri-vṛkṣa-kaṣāyeṇa sarva-gandhodakena vā || 6 || 1794
Ah.6.1.007a koṣṇena tapta-rajata-tapanīya-nimajjanaiḥ |
Ah.6.1.007c tato dakṣiṇa-tarjanyā tālūnnamyāvaguṇṭhayet || 7 ||
Ah.6.1.008a śirasi sneha-picunā prāśyaṃ cāsya prayojayet |
Ah.6.1.008c hareṇu-mātraṃ medhāyur-balārtham abhimantritam || 8 || 1795
Ah.6.1.009a aindrī-brāhmī-vacā-śaṅkhapuṣpī-kalkaṃ ghṛtaṃ madhu |
Ah.6.1.009c cāmīkara-vacā-brāhmī-tāpya-pathyā rajī-kṛtāḥ || 9 || 1796
Ah.6.1.010a lihyān madhu-ghṛtopetā hema-dhātrī-rajo 'tha-vā |
Ah.6.1.010c garbhāmbhaḥ saindhava-vatā sarpiṣā vāmayet tataḥ || 10 || 1797
Ah.6.1.011a prājāpatyena vidhinā jāta-karmāṇi kārayet |
Ah.6.1.011c sirāṇāṃ hṛdaya-sthānāṃ vivṛta-tvāt prasūtitaḥ || 11 ||
544
Ah.6.1.012a tṛtīye 'hni caturthe vā strīṇāṃ stanyaṃ pravartate |
Ah.6.1.012c prathame divase tasmāt tri-kālaṃ madhu-sarpiṣī || 12 ||
Ah.6.1.013a anantā-miśrite mantra-pāvite prāśayec chiśum |
Ah.6.1.013c dvitīye lakṣmaṇā-siddhaṃ tṛtīye ca ghṛtaṃ tataḥ || 13 ||
Ah.6.1.014a prāṅ-niṣiddha-stanasyāsya tat-pāṇi-tala-sammitam |
Ah.6.1.014c stanyānu-pānaṃ dvau kālau nava-nītaṃ prayojayet || 14 ||
Ah.6.1.015a mātur eva pibet stanyaṃ tad dhy alaṃ deha-vṛddhaye |
Ah.6.1.015c stanya-dhātryāv ubhe kārye tad-a-sampadi vatsale || 15 || 1798
Ah.6.1.016a a-vyaṅge brahma-cāriṇyau varṇa-prakṛtitaḥ same |
Ah.6.1.016c nī-ruje madhya-vayasau jīvad-vatse na lolupe || 16 ||
Ah.6.1.017a hitāhāra-vihāreṇa yatnād upacarec ca te |
Ah.6.1.017c śuk-krodha-laṅghanāyāsāḥ stanya-nāśasya hetavaḥ || 17 ||
Ah.6.1.018a stanyasya sīdhu-varjyāni madyāny ānūpa-jā rasāḥ |
Ah.6.1.018c kṣīraṃ kṣīriṇya oṣadhyaḥ śokādeś ca viparyayaḥ || 18 || 1799
Ah.6.1.019a viruddhāhāra-bhuktāyāḥ kṣudhitāyā vi-cetasaḥ |
Ah.6.1.019c praduṣṭa-dhātor garbhiṇyāḥ stanyaṃ roga-karaṃ śiśoḥ || 19 || 1800
Ah.6.1.020a stanyā-bhāve payaś chāgaṃ gavyaṃ vā tad-guṇaṃ pibet |
Ah.6.1.020c hrasvena pañca-mūlena sthirābhyāṃ vā sitā-yutam || 20 || 1801
Ah.6.1.021a ṣaṣṭhīṃ niśāṃ viśeṣeṇa kṛta-rakṣā-bali-kriyāḥ |
Ah.6.1.021c jāgṛyur bāndhavās tasya dadhataḥ paramāṃ mudam || 21 ||
545
Ah.6.1.022a daśame divase pūrṇe vidhibhiḥ sva-kulocitaiḥ |
Ah.6.1.022c kārayet sūtikotthānaṃ nāma bālasya cārcitam || 22 || 1802
Ah.6.1.023a bibhrato 'ṅgair manohvāla-rocanāguru-candanam |
Ah.6.1.023c nakṣatra-devatā-yuktaṃ bāndhavaṃ vā samākṣaram || 23 ||
Ah.6.1.024a tataḥ prakṛti-bhedokta-rūpair āyuḥ-parīkṣaṇam |
Ah.6.1.024c prāg-udak-śirasaḥ kuryād bālasya jñāna-vān bhiṣak || 24 ||
Ah.6.1.025a śuci-dhautopadhānāni nir-valīni mṛdūni ca |
Ah.6.1.025c śayyāstaraṇa-vāsāṃsi rakṣo-ghnair dhūpitāni ca || 25 ||
Ah.6.1.026a kāko viśastaḥ śastaś ca dhūpane trivṛtānvitaḥ |
Ah.6.1.026c jīvat-khaḍgādi-śṛṅgotthān sadā bālaḥ śubhān maṇīn || 26 || 1803
Ah.6.1.027a dhārayed auṣadhīḥ śreṣṭhāḥ brāhmy-aindrī-jīvakādikāḥ |
Ah.6.1.027c hastābhyāṃ grīvayā mūrdhnā viśeṣāt satataṃ vacām || 27 || 1804
Ah.6.1.028a āyur-medhā-smṛti-svāsthya-karīṃ rakṣo-'bhirakṣiṇīm |
Ah.6.1.028c ṣaṭ-saptāṣṭama-māseṣu nī-rujasya śubhe 'hani || 28 || 1805
Ah.6.1.029a karṇau himāgame vidhyed dhātry-aṅka-sthasya sāntvayan |
Ah.6.1.029c prāg dakṣiṇaṃ kumārasya bhiṣag vāmaṃ tu yoṣitaḥ || 29 ||
Ah.6.1.030a dakṣiṇena dadhat sūcīṃ pālīm anyena pāṇinā |
Ah.6.1.030c madhyataḥ karṇa-pīṭhasya kiñ-cid gaṇḍāśrayaṃ prati || 30 ||
Ah.6.1.031a jarāyu-mātra-pracchanne ravi-raśmy-avabhāsite |
Ah.6.1.031c ghṛtasya niś-calaṃ samyag alaktaka-rasāṅkite || 31 ||
546
Ah.6.1.032a vidhyed daiva-kṛte cchidre sakṛd evarju lāghavāt |
Ah.6.1.032c nordhvaṃ na pārśvato nādhaḥ sirās tatra hi saṃśritāḥ || 32 ||
Ah.6.1.033a kālikā-marmarī-raktās tad-vyadhād rāga-rug-jvarāḥ |
Ah.6.1.033c sa-śopha-dāha-saṃrambha-manyā-stambhāpatānakāḥ || 33 || 1806
Ah.6.1.034a teṣāṃ yathāmayaṃ kuryād vibhajyāśu cikitsitam |
Ah.6.1.034c sthāne vyadhān na rudhiraṃ na rug-rāgādi-sambhavaḥ || 34 || 1807
Ah.6.1.035a snehāktaṃ sūcy-anusyūtaṃ sūtraṃ cānu nidhāpayet |
Ah.6.1.035c āma-tailena siñcec ca bahalāṃ tad-vad ārayā || 35 ||
Ah.6.1.036a vidhyet pālīṃ hita-bhujaḥ sañcāryātha sthavīyasī |
Ah.6.1.036c vartis try-ahāt tato rūḍhaṃ vardhayeta śanaiḥ śanaiḥ || 36 || 1808
Ah.6.1.037a athainaṃ jāta-daśanaṃ krameṇāpanayet stanāt |
Ah.6.1.037c pūrvoktaṃ yojayet kṣīram annaṃ ca laghu bṛṃhaṇam || 37 || 1809
Ah.6.1.038a priyāla-majja-madhuka-madhu-lāja-sitopalaiḥ |
Ah.6.1.038c apa-stanasya saṃyojyaḥ prīṇano modakaḥ śiśoḥ || 38 ||
Ah.6.1.039a dīpano bāla-bilvailā-śarkarā-lāja-saktubhiḥ |
Ah.6.1.039c saṅgrāhī dhātakī-puṣpa-śarkarā-lāja-tarpaṇaiḥ || 39 ||
Ah.6.1.040a rogāṃś cāsya jayet saumyair bheṣajair a-viṣādakaiḥ |
Ah.6.1.040c anya-trātyayikād vyādher virekaṃ su-tarāṃ tyajet || 40 || 1810
Ah.6.1.041a trāsayen nā-vidheyaṃ taṃ trastaṃ gṛhṇanti hi grahāḥ |
Ah.6.1.041c vastra-vātāt para-sparśāt pālayel laṅghanāc ca tam || 41 || 1811
547
Ah.6.1.042a brāhmī-siddhārthaka-vacā-śārivā-kuṣṭha-saindhavaiḥ |
Ah.6.1.042c sa-kaṇaiḥ sādhitaṃ pītaṃ vāṅ-medhā-smṛti-kṛd ghṛtam || 42 ||
Ah.6.1.043a āyuṣyaṃ pāpma-rakṣo-ghnaṃ bhūtonmāda-nibarhaṇam |
Ah.6.1.043c vacendulekhā-maṇḍūkī-śaṅkhapuṣpī-śatāvarīḥ || 43 || 1812
Ah.6.1.044a brahmasomāmṛtā-brāhmīḥ kalkī-kṛtya palāṃśikāḥ |
Ah.6.1.044c aṣṭāṅgaṃ vipacet sarpiḥ prasthaṃ kṣīra-catur-guṇam || 44 || 1813
Ah.6.1.045a tat pītaṃ dhanyam āyuṣyaṃ vāṅ-medhā-smṛti-buddhi-kṛt |
Ah.6.1.045c ajā-kṣīrābhayā-vyoṣa-pāṭhogrā-śigru-saindhavaiḥ || 45 || 1814
Ah.6.1.046a siddhaṃ sārasvataṃ sarpir vāṅ-medhā-smṛti-vahni-kṛt |
Ah.6.1.046c vacāmṛtā-śaṭhī-pathyā-śaṅkhinī-vella-nāgaraiḥ || 46 || 1815
Ah.6.1.047a apāmārgeṇa ca ghṛtaṃ sādhitaṃ pūrva-vad guṇaiḥ |
Ah.6.1.047c hema śveta-vacā kuṣṭham arkapuṣpī sa-kāñcanā || 47 || 1816
Ah.6.1.048a hema matsyākṣakaḥ śaṅkhaḥ kaiḍaryaḥ kanakaṃ vacā |
Ah.6.1.048c catvāra ete pādoktāḥ prāśā madhu-ghṛta-plutāḥ || 48 || 1817
Ah.6.1.049a varṣaṃ līḍhā vapur-medhā-bala-varṇa-karāḥ śubhāḥ |
Ah.6.1.049c vacā-yaṣṭy-āhva-sindhūttha-pathyā-nāgara-dīpyakaiḥ || 49 ||
Ah.6.1.049ū̆ab śudhyate vāg ghavir-līḍhaiḥ sa-kuṣṭha-kaṇa-jīrakaiḥ || 49ū̆ab || 1818
  1. Ah.6.1.003v/ 1-3dv sañjīva śaradaḥ śatam
  2. Ah.6.1.004v/ 1-4dv ahaś catvāri rakṣatu
  3. Ah.6.1.005v/ 1-5cv baddhvordhvaṃ vardhayitvā tu 1-5dv grīvāyām avasajjayet
  4. Ah.6.1.006v/ 1-6av nābhiṃ tu kuṣṭha-tailena 1-6bv secayet snapayed anu
  5. Ah.6.1.008v/ 1-8bv prāśaṃ cāsya prayojayet
  6. Ah.6.1.009v/ 1-9dv -kuṣṭha-pathyā rajī-kṛtāḥ
  7. Ah.6.1.010v/ 1-10cv garbhāmbhaḥ saindhava-vacā- 1-10dv -sarpiṣā vāmayet tataḥ
  8. Ah.6.1.015v/ 1-15bv tat paraṃ deha-vṛddhaye
  9. Ah.6.1.018v/ 1-18cv kṣīraṃ kṣīriṇy auṣadhayaḥ
  10. Ah.6.1.019v/ 1-19av viruddhāhāra-ceṣṭāyāḥ
  11. Ah.6.1.020v/ 1-20cv mūlaiḥ siddhaṃ bṛhaty-ādyaiḥ
  12. Ah.6.1.022v/ 1-22bv vidhi-vat sva-kulocitaiḥ
  13. Ah.6.1.026v/ 1-26av kaṅko viśastaḥ śastaś ca 1-26cv jīvat-khaḍgādi-śṛṅga-sthān
  14. Ah.6.1.027v/ 1-27av dhārayec cauṣadhīḥ śreṣṭhā 1-27av dhārayed auṣadhīś ceṣṭā
  15. Ah.6.1.028v/ 1-28cv ṣaṭ-saptāṣṭasu māseṣu
  16. Ah.6.1.033v/ 1-33bv tad-bādhād rāga-rug-jvarāḥ
  17. Ah.6.1.034v/ 1-34cv sthāna-vyadhān na rudhiraṃ
  18. Ah.6.1.036v/ 1-36bv sañcāryānyā sthavīyasī 1-36cv vartis try-ahāt tato rūḍhāṃ
  19. Ah.6.1.037v/ 1-37av jāta-dantaṃ śiśuṃ śīte 1-37bv krama-śo 'panayet stanāt
  20. Ah.6.1.040v/ 1-40bv bheṣajair a-viṣādikaiḥ 1-40bv bheṣajair a-vipādikaiḥ 1-40bv bheṣajair a-vipādakaiḥ
  21. Ah.6.1.041v/ 1-41av trāsayen nā-vidheyaṃ ca 1-41cv vastra-pātāt khara-sparśāt 1-41cv vastra-pātāt para-sparśāt 1-41dv pālayel laṅghitāc ca tam
  22. Ah.6.1.043v/ 1-43cv vacendulekhā maṇḍūkī 1-43dv śaṅkhapuṣpī śatāvarī
  23. Ah.6.1.044v/ 1-44av brahmasomāṃrtā brāhmī 1-44bv kalkī-kṛtya palāṃśikaiḥ 1-44dv prasthaṃ kṣīraṃ catur-guṇam
  24. Ah.6.1.045v/ 1-45bv vāṅ-medhā-smṛti-kṛt param 1-45bv vāṅ-medhā-smṛti-vahni-kṛt 1-45dv -pāṭhogrā-śakra-saindhavaiḥ
  25. Ah.6.1.046v/ 1-46bv vāṅ-medhā-smṛti-buddhi-kṛt 1-46cv vacāmṛtā-varī-pathyā-
  26. Ah.6.1.047v/ 1-47cv hema śveta-vacā kuṣṭhaṃ 1-47dv śaṅkhapuṣpī sa-kāñcanā 1-47dv śaṅkhapuṣpī sa-rocanā
  27. Ah.6.1.048v/ 1-48av hema matsyākṣakaḥ phañjī 1-48bv kaiḍaryaṃ kanakaṃ vacā 1-48dv prāśyā madhu-ghṛta-plutāḥ
  28. Ah.6.1.049ū̆v/ 1-49ū̆av śudhyate vāg ghṛtālīḍhaiḥ