555
Ah.6.2.070a ke-cit taṃ mātṛkā-doṣaṃ vadanty anye 'hi-pūtanam |
Ah.6.2.070c pṛṣṭhārur guda-kuṭṭaṃ ca ke-cic ca tam a-nāmikam || 70 || 1847
Ah.6.2.071a tatra dhātryāḥ payaḥ śodhyaṃ pitta-śleṣma-harauṣadhaiḥ |
Ah.6.2.071c śṛta-śītaṃ ca śītāmbu-yuktam antara-pānakam || 71 || 1848
Ah.6.2.072a sa-kṣaudra-tārkṣya-śailena vraṇaṃ tena ca lepayet |
Ah.6.2.072c tri-phalā-badarī-plakṣa-tvak-kvātha-pariṣecitam || 72 ||
Ah.6.2.073a kāsīsa-rocanā-tuttha-manohvāla-rasāñjanaiḥ |
Ah.6.2.073c lepayed amla-piṣṭair vā cūrṇitair vāvacūrṇayet || 73 ||
Ah.6.2.074a su-ślakṣṇair atha-vā yaṣṭī-śaṅkha-sauvīrakāñjanaiḥ |
Ah.6.2.074c śārivā-śaṅkhanābhibhyām asanasya tvacātha-vā || 74 ||
Ah.6.2.075a rāga-kaṇḍūtkaṭe kuryād rakta-srāvaṃ jalaukasā |
Ah.6.2.075c sarvaṃ ca pitta-vraṇa-jic chasyate guda-kuṭṭake || 75 || 1849
Ah.6.2.076a pāṭhā-vella-dvi-rajanī-musta-bhārgī-punarnavaiḥ |
Ah.6.2.076c sa-bilva-try-ūṣaṇaiḥ sarpiḥ vṛścikālī-yutaiḥ śṛtam || 76 ||
Ah.6.2.077a lihāno mātrayā rogair mucyate mṛttikodbhavaiḥ || 77ab ||
Ah.6.2.077c vyādher yady asya bhaiṣajyaṃ stanas tena pralepitaḥ || 77cd ||
Ah.6.2.077e sthito muhūrtaṃ dhauto 'nu pītas taṃ taṃ jayed gadam || 77ef || 1850

Chapter 3

Athabālagrahapratiṣedhādhyāyaḥ

K edn 460-463
Ah.6.3.001a purā guhasya rakṣārthaṃ nirmitāḥ śūla-pāṇinā |
Ah.6.3.001c manuṣya-vigrahāḥ pañca sapta strī-vigrahā grahāḥ || 1 ||
Ah.6.3.002a skando viśākho meṣākhyaḥ śva-grahaḥ pitṛ-sañjñitaḥ |
Ah.6.3.002c śakuniḥ pūtanā śīta-pūtanā-dṛṣṭi-pūtanā || 2 || 1851
  1. Ah.6.2.070v/ 2-70av ke-cic ca tam a-nāmakam 2-70bv vadanty anye 'pi pūtanam 2-70bv vadanty anye tu pūtanam 2-70bc vadanty anye hi pūtanam 2-70cv pṛṣṭhārur guda-kaṇḍūṃ ca 2-70cv pṛṣṭhārur guda-kiṭṭaṃ ca 2-70cv pṛṣṭhārur guda-kuṣṭhaṃ ca
  2. Ah.6.2.071v/ 2-71cv sita-śītaṃ ca śītāmbu-
  3. Ah.6.2.075v/ 2-75dv chasyate guda-kiṭṭake
  4. Ah.6.2.077v/ 2-77fv pītas tat taṃ jayed gadam
  5. Ah.6.3.002v/ 3-2av skando viśākho meṣāsyaḥ