Chapter 4

Athabhūtavidyājñānādhyāyaḥ

K edn 463-464 562
Ah.6.4.001a lakṣayej jñāna-vijñāna-vāk-ceṣṭā-bala-pauruṣam |
Ah.6.4.001c puruṣe '-pauruṣaṃ yatra tatra bhūta-grahaṃ vadet || 1 ||
Ah.6.4.002a bhūtasya rūpa-prakṛti-bhāṣā-gaty-ādi-ceṣṭitaiḥ |
Ah.6.4.002c yasyānukāraṃ kurute tenāviṣṭaṃ tam ādiśet || 2 ||
Ah.6.4.003a so 'ṣṭā-daśa-vidho deva-dānavādi-vibhedataḥ |
Ah.6.4.003c hetus tad-anuṣaktau tu sadyaḥ pūrva-kṛto 'tha-vā || 3 || 1892
Ah.6.4.004a prajñāparādhaḥ su-tarāṃ tena kāmādi-janmanā |
Ah.6.4.004c lupta-dharma-vratācāraḥ pūjyān apy ativartate || 4 || 1893
Ah.6.4.005a taṃ tathā bhinna-maryādaṃ pāpam ātmopaghātinam |
Ah.6.4.005c devādayo 'py anughnanti grahāś chidra-prahāriṇaḥ || 5 ||
Ah.6.4.006a chidraṃ pāpa-kriyārambhaḥ pāko 'n-iṣṭasya karmaṇaḥ |
Ah.6.4.006c ekasya śūnye 'vasthānaṃ śmaśānādiṣu vā niśi || 6 ||
Ah.6.4.007a dig-vāsas-tvaṃ guror nindā rater a-vidhi-sevanam |
Ah.6.4.007c a-śucer devatārcādi para-sūtaka-saṅkaraḥ || 7 || 1894
Ah.6.4.008a homa-mantra-balījyānāṃ vi-guṇaṃ parikarma ca |
Ah.6.4.008c samāsād dina-caryādi-proktācāra-vyatikramaḥ || 8 || 1895
Ah.6.4.009a gṛhṇanti śukla-pratipat-trayo-daśyoḥ surā naram |
Ah.6.4.009c śukla-trayo-daśī-kṛṣṇa-dvā-daśyor dānavā grahāḥ || 9 || 1896
Ah.6.4.010a gandharvās tu catur-daśyāṃ dvā-daśyāṃ coragāḥ punaḥ |
Ah.6.4.010c pañcamyāṃ śukla-saptamy-ekā-daśyos tu dhaneśvarāḥ || 10 || 1897
563
Ah.6.4.011a śuklāṣṭa-pañcamī-paurṇamāsīṣu brahma-rākṣasāḥ |
Ah.6.4.011c kṛṣṇe rakṣaḥ-piśācādyā nava-dvā-daśa-parvasu || 11 || 1898
Ah.6.4.012a daśāmāvāsyayor aṣṭa-navamyoḥ pitaro 'pare |
Ah.6.4.012c guru-vṛddhādayaḥ prāyaḥ kālaṃ sandhyāsu lakṣayet || 12 || 1899
Ah.6.4.013a phulla-padmopama-mukhaṃ saumya-dṛṣṭim a-kopanam |
Ah.6.4.013c alpa-vāk-sveda-viṇ-mūtraṃ bhojanān-abhilāṣiṇam || 13 || 1900
Ah.6.4.014a deva-dvi-jāti-paramaṃ śuciṃ saṃskṛta-vādinam |
Ah.6.4.014c mīlayantaṃ cirān netre surabhiṃ vara-dāyinam || 14 ||
Ah.6.4.015a śukla-mālyāmbara-saric-chailocca-bhavana-priyam |
Ah.6.4.015c a-nidram a-pradhṛṣyaṃ ca vidyād deva-vaśī-kṛtam || 15 || 1901
Ah.6.4.016a jihma-dṛṣṭiṃ dur-ātmānaṃ guru-deva-dvi-ja-dviṣam |
Ah.6.4.016c nir-bhayaṃ māninaṃ śūraṃ krodhanaṃ vyavasāyinam || 16 || 1902
Ah.6.4.017a rudraḥ skando viśākho 'ham indro 'ham iti vādinam |
Ah.6.4.017c surā-māṃsa-ruciṃ vidyād daitya-graha-gṛhītakam || 17 || 1903
Ah.6.4.018a sv-ācāraṃ surabhiṃ hṛṣṭaṃ gīta-nartana-kāriṇam |
Ah.6.4.018c snānodyāna-ruciṃ rakta-vastra-mālyānulepanam || 18 || 1904
Ah.6.4.019a śṛṅgāra-līlābhirataṃ gandharvādhyuṣitaṃ vadet |
Ah.6.4.019c raktākṣaṃ krodhanaṃ stabdha-dṛṣṭiṃ vakra-gatiṃ calam || 19 || 1905
Ah.6.4.020a śvasantam a-niśaṃ jihvā-lolinaṃ sṛkkiṇī-liham |
Ah.6.4.020c priya-dugdha-guḍa-snānam adho-vadana-śāyinam || 20 ||
564
Ah.6.4.021a uragādhiṣṭhitaṃ vidyāt trasyantaṃ cātapa-trataḥ |
Ah.6.4.021c vipluta-trasta-raktākṣaṃ śubha-gandhaṃ su-tejasam || 21 ||
Ah.6.4.022a priya-nṛtya-kathā-gīta-snāna-mālyānulepanam |
Ah.6.4.022c matsya-māṃsa-ruciṃ hṛṣṭaṃ tuṣṭaṃ balinam a-vyatham || 22 || 1906
Ah.6.4.023a calitāgra-karaṃ kasmai kiṃ dadāmīti vādinam |
Ah.6.4.023c rahasya-bhāṣiṇaṃ vaidya-dvi-jāti-paribhāvinam || 23 || 1907
Ah.6.4.024a alpa-roṣaṃ druta-gatiṃ vidyād yakṣa-gṛhītakam |
Ah.6.4.024c hāsya-nṛtya-priyaṃ raudra-ceṣṭaṃ chidra-prahāriṇam || 24 || 1908
Ah.6.4.025a ākrośinaṃ śīghra-gatiṃ deva-dvi-ja-bhiṣag-dviṣam |
Ah.6.4.025c ātmānaṃ kāṣṭha-śastrādyair ghnantaṃ bhoḥ-śabda-vādinam || 25 || 1909
Ah.6.4.026a śāstra-veda-paṭhaṃ vidyād gṛhītaṃ brahma-rākṣasaiḥ |
Ah.6.4.026c sa-krodha-dṛṣṭiṃ bhrū-kuṭīm udvahantaṃ sa-sambhramaṃ || 26 || 1910
Ah.6.4.027a praharantaṃ pradhāvantaṃ śabdantaṃ bhairavānanam |
Ah.6.4.027c annād vināpi balinaṃ naṣṭa-nidraṃ niśā-caram || 27 || 1911
Ah.6.4.028a nir-lajjam a-śuciṃ śūraṃ krūraṃ paruṣa-bhāṣiṇam |
Ah.6.4.028c roṣaṇaṃ rakta-mālya-strī-rakta-madyāmiṣa-priyam || 28 || 1912
Ah.6.4.029a dṛṣṭvā ca raktaṃ māṃsaṃ vālihānaṃ daśana-cchadau |
Ah.6.4.029c hasantam anna-kāle ca rākṣasādhiṣṭhitaṃ vadet || 29 || 1913
Ah.6.4.030a a-svastha-cittaṃ naika-tra tiṣṭhantaṃ paridhāvinam |
Ah.6.4.030c ucchiṣṭa-nṛtya-gandharva-hāsa-madyāmiṣa-priyam || 30 ||
565
Ah.6.4.031a nirbhartsanād dīna-mukhaṃ rudantam a-nimittataḥ |
Ah.6.4.031c nakhair likhantam ātmānaṃ rūkṣa-dhvasta-vapuḥ-svaram || 31 ||
Ah.6.4.032a āvedayantam duḥkhādi sambaddhā-baddha-bhāṣiṇam |
Ah.6.4.032c naṣṭa-smṛtiṃ śūnya-ratiṃ lolaṃ nagnaṃ malīmasam || 32 || 1914
Ah.6.4.033a rathyā-caila-parīdhānaṃ tṛṇa-mālā-vibhūṣaṇam |
Ah.6.4.033c ārohantaṃ ca kāṣṭhāśvaṃ tathā saṅkara-kūṭakam || 33 || 1915
Ah.6.4.034a bahv-āśinaṃ piśācena vijānīyād adhiṣṭhitam |
Ah.6.4.034c pretākṛti-kriyā-gandhaṃ bhītam āhāra-vidviṣam || 34 || 1916
Ah.6.4.035a tṛṇa-cchidaṃ ca pretena gṛhītaṃ naram ādiśet |
Ah.6.4.035c bahu-pralāpaṃ kṛṣṇāsyaṃ pravilambita-yāyinam || 35 ||
Ah.6.4.036a śūna-pralamba-vṛṣaṇaṃ kūṣmāṇḍādhiṣṭhitaṃ vadet |
Ah.6.4.036c gṛhītvā kāṣṭha-loṣṭādi bhramantaṃ cīra-vāsasam || 36 || 1917
Ah.6.4.037a nagnaṃ dhāvantam uttrasta-dṛṣṭiṃ tṛṇa-vibhūṣaṇam |
Ah.6.4.037c śmaśāna-śūnyāyatana-rathyaika-druma-sevinam || 37 ||
Ah.6.4.038a tilānna-madya-māṃseṣu satataṃ sakta-locanaṃ |
Ah.6.4.038c niṣādādhiṣṭhitaṃ vidyād vadantaṃ paruṣāṇi ca || 38 || 1918
Ah.6.4.039a yācantam udakaṃ cānnaṃ trasta-lohita-locanam |
Ah.6.4.039c ugra-vākyaṃ ca jānīyān naram aukiraṇārditam || 39 || 1919
Ah.6.4.040a gandha-mālya-ratiṃ satya-vādinaṃ parivepinam |
Ah.6.4.040c bahu-nidraṃ ca jānīyād vetālena vaśī-kṛtam || 40 || 1920
566
Ah.6.4.041a a-prasanna-dṛśaṃ dīna-vadanaṃ śuṣka-tālukam |
Ah.6.4.041c calan-nayana-pakṣmāṇaṃ nidrāluṃ manda-pāvakam || 41 ||
Ah.6.4.042a apasavya-parīdhānaṃ tila-māṃsa-guḍa-priyam |
Ah.6.4.042c skhalad-vācaṃ ca jānīyāt pitṛ-graha-vaśī-kṛtam || 42 || 1921
Ah.6.4.043a guru-vṛddharṣi-siddhābhiśāpa-cintānurūpataḥ |
Ah.6.4.043c vyāhārāhāra-ceṣṭābhir yathā-svaṃ tad-grahaṃ vadet || 43 || 1922
Ah.6.4.044a kumāra-vṛndānugataṃ nagnam uddhata-mūrdha-jam |
Ah.6.4.044c a-svastha-manasaṃ dairghya-kālikaṃ sa-grahaṃ tyajet || 44 ||
  1. Ah.6.4.003v/ 4-3dv sadyaḥ pūrvaṃ kṛto 'tha-vā
  2. Ah.6.4.004v/ 4-4dv pūjyānām ativartanaiḥ
  3. Ah.6.4.007v/ 4-7cv a-śucer devatārāddhiḥ 4-7dv para-sūtaka-saṅkarāt
  4. Ah.6.4.008v/ 4-8dv -proktānāṃ ca viparyayaḥ
  5. Ah.6.4.009v/ 4-9dv -dvā-daśyor dānava-grahāḥ
  6. Ah.6.4.010v/ 4-10cv pañcamyāṃ śukla-saptamyām 4-10dv ekā-daśyāṃ dhaneśvarāḥ
  7. Ah.6.4.011v/ 4-11av śuklāṣṭa-pañcamī-pūrṇa- 4-11bv -māsīṣu brahma-rākṣasāḥ
  8. Ah.6.4.012v/ 4-12av darśāmāvāsyayor aṣṭa- 4-12av daśāmāvāsyayoḥ ṣaṣṭhī-
  9. Ah.6.4.013v/ 4-13cv sv-alpa-vāk-sveda-viṇ-mūtraṃ
  10. Ah.6.4.015v/ 4-15av śukla-mālyāmbara-dharaṃ 4-15bv śailocca-bhavana-priyam
  11. Ah.6.4.016v/ 4-16cv nir-bhayaṃ māninaṃ krūraṃ
  12. Ah.6.4.017v/ 4-17av rudraḥ skandaḥ piśāco 'ham 4-17cv madya-māṃsa-ruciṃ vidyād 4-17dv daitya-graha-vaśī-kṛtam
  13. Ah.6.4.018v/ 4-18av sv-ācāra-surabhi-śiṣṭa- 4-18av sve-caraṃ surabhiṃ hṛṣṭaṃ 4-18bv -gīta-nartana-kāriṇam 4-18cv snānodyāna-rataṃ rakta-
  14. Ah.6.4.019v/ 4-19av śṛṅgāra-mālyābhirataṃ 4-19av śṛṅgāra-līlābhihitaṃ
  15. Ah.6.4.022v/ 4-22av priya-narta-kathā-gīta- 4-22cv matsya-māṃsa-ruciṃ hṛṣṭa- 4-22dv -tuṣṭaṃ balinam a-vyatham 4-22dv tuṣṭaṃ balinam a-vyayam
  16. Ah.6.4.023v/ 4-23dv -dvi-jāti-parivādinam
  17. Ah.6.4.024v/ 4-24av alpa-roṣaṃ hṛta-gatiṃ 4-24cv hāsya-nṛtta-priyaṃ raudra- 4-24cv hāsya-nṛtya-karaṃ raudra-
  18. Ah.6.4.025v/ 4-25dv ghnantaṃ go-śabda-vādinam
  19. Ah.6.4.026v/ 4-26bv gṛhītaṃ brahma-rākṣasā
  20. Ah.6.4.027v/ 4-27bv rudantaṃ bhairavānanam
  21. Ah.6.4.028v/ 4-28dv -megha-madyāmiṣa-priyam
  22. Ah.6.4.029v/ 4-29av dṛṣṭvā ca rakta-māṃsāni 4-29bv lihānaṃ daśana-cchadau
  23. Ah.6.4.032v/ 4-32av āvedayantam duḥkhāni
  24. Ah.6.4.033v/ 4-33cv ārohantaṃ ca kāṣṭhāśma- 4-33dv -rāśiṃ saṅkara-kūṭakam 4-33dv tathā saṅkāra-kūṭakam
  25. Ah.6.4.034v/ 4-34dv bhīrum āhāra-vidviṣam
  26. Ah.6.4.036v/ 4-36cv gṛhītvā kāṣṭha-lohādi
  27. Ah.6.4.038v/ 4-38bv saṃsaktaṃ rakta-locanam 4-38bv satataṃ rakta-locanam 4-38bv sa-raktaṃ rakta-locanam 4-38cv karkoṭādhiṣṭhitaṃ vindyād
  28. Ah.6.4.039v/ 4-39av dhāvantam udakaṃ nānnaṃ 4-39av yācantam udakaṃ nānnaṃ 4-39av yācantam udakānnaṃ ca 4-39bv rakta-vitrasta-locanam 4-39dv naram autkiraṇārditam 4-39dv naraṃ maukiraṇārditam 4-39dv naram uttaruṇārditam
  29. Ah.6.4.040v/ 4-40av gandha-mālya-rataṃ satya- 4-40av gandha-mālya-ruciṃ satya- 4-40bv -vādinaṃ parivedinam 4-40bv -vādinaṃ paridevinam 4-40dv vaitālena vaśī-kṛtam
  30. Ah.6.4.042v/ 4-42cv skhalad-vācaṃ vijānīyāt
  31. Ah.6.4.043v/ 4-43av guru-vṛddharṣi-siddhānāṃ 4-43bv śāpa-cintānurūpataḥ 4-43bv ṃśāpa-cittānurūpataḥ 4-43bv śāpa-cittānurūpataḥ 4-43cv vihārāhāra-ceṣṭābhir 4-43dv yathā-svaṃ taṃ grahaṃ vadet