Chapter 7

Athāpasmārapratiṣedhādhyāyaḥ

K edn 470-472
Ah.6.7.001a smṛty-apāyo hy apasmāraḥ sa dhī-sat-tvābhisamplavāt |
Ah.6.7.001c jāyate 'bhihate citte cintā-śoka-bhayādibhiḥ || 1 || 1997
Ah.6.7.002a unmāda-vat prakupitaiś citta-deha-gatair malaiḥ |
Ah.6.7.002c hate sat-tve hṛdi vyāpte sañjñā-vāhiṣu kheṣu ca || 2 ||
578
Ah.6.7.003a tamo viśan mūḍha-matir bībhatsāḥ kurute kriyāḥ |
Ah.6.7.003c dantān khādan vaman phenaṃ hastau pādau ca vikṣipan || 3 || 1998
Ah.6.7.004a paśyann a-santi rūpāṇi praskhalan patati kṣitau |
Ah.6.7.004c vijihmākṣi-bhruvo doṣa-vege 'tīte vibudhyate || 4 ||
Ah.6.7.005a kālāntareṇa sa punaś caivam eva viceṣṭate |
Ah.6.7.005c apasmāraś catur-bhedo vātādyair nicayena ca || 5 ||
Ah.6.7.006a rūpam utpatsyamāne 'smin hṛt-kampaḥ śūnya-tā bhramaḥ |
Ah.6.7.006c tamaso darśanaṃ dhyānaṃ bhrū-vyudāso 'kṣi-vaikṛtam || 6 || 1999
Ah.6.7.007a a-śabda-śravaṇaṃ svedo lālā-siṅghāṇaka-srutiḥ |
Ah.6.7.007c a-vipāko '-rucir mūrchā kukṣy-āṭopo bala-kṣayaḥ || 7 ||
Ah.6.7.008a nidrā-nāśo 'ṅga-mardas tṛṭ svapne gānaṃ sa-nartanam |
Ah.6.7.008c pānaṃ tailasya madyasya tayor eva ca mehanam || 8 ||
Ah.6.7.009a tatra vātāt sphurat-sakthiḥ prapataṃś ca muhur muhuḥ |
Ah.6.7.009c apasmarati sañjñāṃ ca labhate vi-svaraṃ rudan || 9 || 2000
Ah.6.7.010a utpiṇḍitākṣaḥ śvasiti phenaṃ vamati kampate |
Ah.6.7.010c āvidhyati śiro dantān daśaty ādhmāta-kandharaḥ || 10 ||
Ah.6.7.011a parito vikṣipaty aṅgaṃ viṣamaṃ vinatāṅguliḥ |
Ah.6.7.011c rūkṣa-śyāvāruṇākṣi-tvaṅ-nakhāsyaḥ kṛṣṇam īkṣate || 11 ||
Ah.6.7.012a capalaṃ paruṣaṃ rūpaṃ vi-rūpaṃ vikṛtānanam |
Ah.6.7.012c apasmarati pittena muhuḥ sañjñāṃ ca vindati || 12 || 2001
579
Ah.6.7.013a pīta-phenākṣi-vaktra-tvag āsphālayati medinīm |
Ah.6.7.013c bhairavādīpta-ruṣita-rūpa-darśī tṛṣānvitaḥ || 13 ||
Ah.6.7.014a kaphāc cireṇa grahaṇaṃ cireṇaiva vibodhanam |
Ah.6.7.014c ceṣṭālpā bhūyasī lālā śukla-netra-nakhāsya-tā || 14 ||
Ah.6.7.015a śuklābha-rūpa-darśi-tvaṃ sarva-liṅgaṃ tu varjayet |
Ah.6.7.015c athāvṛtānāṃ dhī-citta-hṛt-khānāṃ prāk-prabodhanam || 15 ||
Ah.6.7.016a tīkṣṇaiḥ kuryād apasmāre karmabhir vamanādibhiḥ |
Ah.6.7.016c vātikaṃ vasti-bhūyiṣṭhaiḥ paittaṃ prāyo virecanaiḥ || 16 ||
Ah.6.7.017a ślaiṣmikaṃ vamana-prāyair apasmāram upācaret |
Ah.6.7.017c sarvataḥ su-viśuddhasya samyag āśvāsitasya ca || 17 ||
Ah.6.7.018a apasmāra-vimokṣārthaṃ yogān saṃśamanāñ chṛṇu |
Ah.6.7.018c go-maya-sva-rasa-kṣīra-dadhi-mūtraiḥ śṛtaṃ haviḥ || 18 ||
Ah.6.7.019a apasmāra-jvaronmāda-kāmalānta-karaṃ pibet |
Ah.6.7.019c dvi-pañca-mūla-tri-phalā-dvi-niśā-kuṭaja-tvacaḥ || 19 || 2002
Ah.6.7.020a saptaparṇam apāmārgaṃ nīlinīṃ kaṭu-rohiṇīm |
Ah.6.7.020c śamyāka-puṣkara-jaṭā-phalgu-mūla-durālabhāḥ || 20 || 2003
Ah.6.7.021a dvi-palāḥ salila-droṇe paktvā pādāvaśeṣite |
Ah.6.7.021c bhārgī-pāṭhāḍhakī-kumbha-nikumbha-vyoṣa-rohiṣaiḥ || 21 || 2004
Ah.6.7.022a mūrvā-bhūtika-bhūnimba-śreyasī-śārivā-dvayaiḥ |
Ah.6.7.022c madayanty-agni-niculair akṣāṃśaiḥ sarpiṣaḥ pacet || 22 || 2005
580
Ah.6.7.023a prasthaṃ tad-vad dravaiḥ pūrvaiḥ pañca-gavyam idaṃ mahat |
Ah.6.7.023c jvarāpasmāra-jaṭhara-bhagandara-haraṃ param || 23 ||
Ah.6.7.024a śophārśaḥ-kāmalā-pāṇḍu-gulma-kāsa-grahāpaham |
Ah.6.7.024c brāhmī-rasa-vacā-kuṣṭha-śaṅkhapuṣpī-śṛtaṃ ghṛtam || 24 || 2006
Ah.6.7.025a purāṇaṃ medhyam unmādā-lakṣmy-apasmāra-pāpma-jit |
Ah.6.7.025c taila-prasthaṃ ghṛta-prasthaṃ jīvanīyaiḥ palonmitaiḥ || 25 ||
Ah.6.7.026a kṣīra-droṇe pacet siddham apasmāra-vimokṣaṇam |
Ah.6.7.026c kaṃse kṣīrekṣu-rasayoḥ kāśmarye 'ṣṭa-guṇe rase || 26 ||
Ah.6.7.027a kārṣikair jīvanīyaiś ca sarpiḥ-prasthaṃ vipācayet |
Ah.6.7.027c vāta-pittodbhavaṃ kṣipram apasmāraṃ nihanti tat || 27 ||
Ah.6.7.028a tad-vat kāśa-vidārīkṣu-kuśa-kvātha-śṛtaṃ payaḥ |
Ah.6.7.028c kūṣmāṇḍa-sva-rase sarpir aṣṭā-daśa-guṇe śṛtam || 28 || 2007
Ah.6.7.029a yaṣṭī-kalkam apasmāra-haraṃ dhī-vāk-svara-pradam |
Ah.6.7.029c kapilānāṃ gavāṃ pittaṃ nāvane paramaṃ hitam || 29 || 2008
Ah.6.7.030a śva-śṛgāla-biḍālānāṃ siṃhādīnāṃ ca pūjitam |
Ah.6.7.030c godhā-nakula-nāgānāṃ pṛṣatarkṣa-gavām api || 30 || 2009
Ah.6.7.031a pitteṣu sādhitaṃ tailaṃ nasye 'bhyaṅge ca śasyate |
Ah.6.7.031c tri-phalā-vyoṣa-pītadru-yava-kṣāra-phaṇijjakaiḥ || 31 || 2010
Ah.6.7.032a śry-āhvāpāmārga-kārañja-bījais tailaṃ vipācitam |
Ah.6.7.032c basta-mūtre hitaṃ nasyaṃ cūrṇaṃ vā dhmāpayed bhiṣak || 32 || 2011
581
Ah.6.7.033a nakulolūka-mārjāra-gṛdhra-kīṭāhi-kāka-jaiḥ |
Ah.6.7.033c tuṇḍaiḥ pakṣaiḥ purīṣaiś ca dhūpam asya prayojayet || 33 || 2012
Ah.6.7.034a śīlayet taila-laśunaṃ payasā vā śatāvarīm |
Ah.6.7.034c brāhmī-rasaṃ kuṣṭha-rasaṃ vacāṃ vā madhu-saṃyutām || 34 ||
Ah.6.7.035a samaṃ kruddhair apasmāro doṣaiḥ śārīra-mānasaiḥ |
Ah.6.7.035c yaj jāyate yataś caiṣa mahā-marma-samāśrayaḥ || 35 ||
Ah.6.7.036a tasmād rasāyanair enaṃ duś-cikitsyam upācaret |
Ah.6.7.036c tad-ārtaṃ cāgni-toyāder viṣamāt pālayet sadā || 36 || 2013
Ah.6.7.037a muktaṃ mano-vikāreṇa tvam itthaṃ kṛta-vān iti |
Ah.6.7.037c na brūyād viṣayair iṣṭaiḥ kliṣṭaṃ ceto 'sya bṛṃhayet || 37 ||
  1. Ah.6.7.001v/ 7-1bv sa dhī-sat-tvādi-samplavāt
  2. Ah.6.7.003v/ 7-3dv hastau pādau ca kampayan
  3. Ah.6.7.006v/ 7-6av rūpam utpadyamāne 'smin
  4. Ah.6.7.009v/ 7-9bv pratataṃ ca muhur muhuḥ
  5. Ah.6.7.012v/ 7-12av capalaṃ paramaṃ rūpaṃ 7-12av capalaṃ paruṣaṃ rūkṣaṃ
  6. Ah.6.7.019v/ 7-19cv dvi-pañca-mūlī-tri-phalā-
  7. Ah.6.7.020v/ 7-20cv śyoṇāka-puṣkara-jaṭā-
  8. Ah.6.7.021v/ 7-21av dvi-palāni jala-droṇe
  9. Ah.6.7.022v/ 7-22av mūrvā-pūtika-bhūnimba-
  10. Ah.6.7.024v/ 7-24bv -gulma-kāsa-bhramāpaham
  11. Ah.6.7.028v/ 7-28bv -kuśa-kvāthe śṛtaṃ payaḥ 7-28bv -kuśa-kvāthaiḥ śṛtaṃ payaḥ
  12. Ah.6.7.029v/ 7-29av yaṣṭī-kalkaṃ apasmāraṃ 7-29bv nāvanaṃ paramaṃ hitam 7-29bv hared dhī-vāk-svara-pradam
  13. Ah.6.7.030v/ 7-30dv vṛṣabharkṣa-gavām api 7-30dv vṛka-carka-gavām api
  14. Ah.6.7.031v/ 7-31av pitteṣu sādhayet tailaṃ 7-31bv nasyābhyaṅgeṣu śasyate
  15. Ah.6.7.032v/ 7-32av śyāmāpāmārga-kārañja- 7-32bv -bījais tailaṃ prasādhitam 7-32bv -bījais tailaṃ vipācayet
  16. Ah.6.7.033v/ 7-33dv dhūmam asya prayojayet 7-33dv dhūpam asmai prayojayet
  17. Ah.6.7.036v/ 7-36av tasmād rasāyanenainaṃ 7-36cv tad-ārtaṃ cāgni-toyādi- 7-36dv -viṣamāt pālayet sadā