Chapter 10

Athasandhisitāsitarogavijñānādhyāyaḥ

K edn 476-479
Ah.6.10.001a vāyuḥ kruddhaḥ sirāḥ prāpya jalābhaṃ jala-vāhinīḥ |
Ah.6.10.001c aśru srāvayate vartma-śukla-sandheḥ kanīnakāt || 1 || 2038
Ah.6.10.002a tena netraṃ sa-rug-rāga-śophaṃ syāt sa jalāsravaḥ |
Ah.6.10.002c kaphāt kaphāsrave śvetaṃ picchilaṃ bahalaṃ sravet || 2 || 2039
Ah.6.10.003a kaphena śophas tīkṣṇāgraḥ kṣāra-budbudakopamaḥ |
Ah.6.10.003c pṛthu-mūla-balaḥ snigdhaḥ sa-varṇo mṛdu-picchilaḥ || 3 || 2040
Ah.6.10.004a mahān a-pākaḥ kaṇḍū-mān upanāhaḥ sa nī-rujaḥ |
Ah.6.10.004c raktād raktāsrāve tāmraṃ bahūṣṇaṃ cāśru saṃsravet || 4 || 2041
Ah.6.10.005a vartma-sandhy-āśrayā śukle piṭikā dāha-śūlinī |
Ah.6.10.005c tāmrā mudgopamā bhinnā raktaṃ sravati parvaṇī || 5 ||
589
Ah.6.10.006a pūyāsrave malāḥ sāsrā vartma-sandheḥ kanīnakāt |
Ah.6.10.006c srāvayanti muhuḥ pūyaṃ sāsraṃ tvaṅ-māṃsa-pākataḥ || 6 || 2042
Ah.6.10.007a pūyālaso vraṇaḥ sūkṣmaḥ śopha-saṃrambha-pūrvakaḥ |
Ah.6.10.007c kanīna-sandhāv ādhmāyī pūyāsrāvī sa-vedanaḥ || 7 ||
Ah.6.10.008a kanīnasyāntar alajī śopho ruk-toda-dāha-vān |
Ah.6.10.008c apāṅge vā kanīne vā kaṇḍūṣā-pakṣma-poṭa-vān || 8 ||
Ah.6.10.009a pūyāsrāvī kṛmi-granthir granthiḥ kṛmi-yuto 'rti-mān |
Ah.6.10.009c upanāha-kṛmi-granthi-pūyālasaka-parvaṇīḥ || 9 ||
Ah.6.10.010a śastreṇa sādhayet pañca sālajīn āsravāṃs tyajet |
Ah.6.10.010c pittaṃ kuryāt site bindūn asita-śyāva-pītakān || 10 ||
Ah.6.10.011a malāktādarśa-tulyaṃ vā sarvaṃ śuklaṃ sa-dāha-ruk |
Ah.6.10.011c rogo 'yaṃ śuktikā-sañjñaḥ sa-śakṛd-bheda-tṛḍ-jvaraḥ || 11 || 2043
Ah.6.10.012a kaphāc chukle samaṃ śvetaṃ cira-vṛddhy-adhi-māṃsakam |
Ah.6.10.012c śuklārma śophas tv a-rujaḥ sa-varṇo bahalo '-mṛduḥ || 12 ||
Ah.6.10.013a guruḥ snigdho 'mbu-bindv-ābho balāsa-grathitaṃ smṛtaṃ |
Ah.6.10.013c bindubhiḥ piṣṭa-dhavalair utsannaiḥ piṣṭakaṃ vadet || 13 || 2044
Ah.6.10.014a rakta-rājī-tataṃ śuklam uṣyate yat sa-vedanam |
Ah.6.10.014c a-śophāśrūpadehaṃ ca sirotpātaḥ sa śoṇitāt || 14 || 2045
Ah.6.10.015a upekṣitah sirotpāto rājīs tā eva vardhayan |
Ah.6.10.015c kuryāt sāsraṃ sirā-harṣaṃ tenākṣy-udvīkṣaṇā-kṣamam || 15 || 2046
590
Ah.6.10.016a sirā-jāle sirā-jālaṃ bṛhad raktaṃ ghanonnatam |
Ah.6.10.016c śoṇitārma samaṃ ślakṣṇaṃ padmābham adhi-māṃsakam || 16 ||
Ah.6.10.017a nī-ruk ślakṣṇo 'rjunaṃ binduḥ śaśa-lohita-lohitaḥ |
Ah.6.10.017c mṛdv-āśu-vṛddhy-a-ruṅ-māṃsaṃ prastāri śyāva-lohitam || 17 ||
Ah.6.10.018a prastāry-arma malaiḥ sāsraiḥ snāvārma snāva-sannibham |
Ah.6.10.018c śuṣkāsṛk-piṇḍa-vac chyāvaṃ yan māṃsaṃ bahalaṃ pṛthu || 18 ||
Ah.6.10.019a adhi-māṃsārma tad dāha-gharṣa-vatyaḥ sirāvṛtāḥ |
Ah.6.10.019c kṛṣṇāsannāḥ sirā-sañjñāḥ piṭikāḥ sarṣapopamāḥ || 19 || 2047
Ah.6.10.020a śukti-harṣa-sirotpāta-piṣṭaka-grathitārjunam |
Ah.6.10.020c sādhayed auṣadhaiḥ ṣaṭkaṃ śeṣaṃ śastreṇa saptakam || 20 || 2048
Ah.6.10.021a navotthaṃ tad api dravyair armoktaṃ yac ca pañca-dhā |
Ah.6.10.021c tac chedyam asita-prāptaṃ māṃsa-snāva-sirāvṛtam || 21 || 2049
Ah.6.10.022a carmoddāla-vad ucchrāyi dṛṣṭi-prāptaṃ ca varjayet |
Ah.6.10.022c pittaṃ kṛṣṇe 'tha-vā dṛṣṭau śukraṃ todāśru-rāga-vat || 22 || 2050
Ah.6.10.023a chittvā tvacaṃ janayati tena syāt kṛṣṇa-maṇḍalam |
Ah.6.10.023c pakva-jambū-nibhaṃ kiñ-cin nimnaṃ ca kṣata-śukrakam || 23 ||
Ah.6.10.024a tat kṛcchra-sādhyaṃ yāpyaṃ tu dvitīya-paṭala-vyadhāt |
Ah.6.10.024c tatra todādi-bāhulyaṃ sūcī-viddhābha-kṛṣṇa-tā || 24 ||
Ah.6.10.025a tṛtīya-paṭala-cchedād a-sādhyaṃ nicitaṃ vraṇaiḥ |
Ah.6.10.025c śaṅkha-śuklaṃ kaphāt sādhyaṃ nāti-ruk śuddha-śukrakam || 25 ||
591
Ah.6.10.026a ā-tāmra-picchilāsra-srud ā-tāmra-piṭikāti-ruk |
Ah.6.10.026c ajā-viṭ-sadṛśocchrāya-kārṣṇyā varjyāsṛjājakā || 26 || 2051
Ah.6.10.027a sirā-śukraṃ malaiḥ sāsrais taj-juṣṭaṃ kṛṣṇa-maṇḍalam |
Ah.6.10.027c sa-toda-dāha-tāmrābhiḥ sirābhir avatanyate || 27 ||
Ah.6.10.028a a-nimittoṣṇa-śītāccha-ghanāsra-sruc ca tat tyajet |
Ah.6.10.028c doṣaiḥ sāsraiḥ sakṛt kṛṣṇaṃ nīyate śukla-rūpa-tām || 28 || 2052
Ah.6.10.029a dhavalābhropaliptābhaṃ niṣpāvārdha-dalākṛti |
Ah.6.10.029c ati-tīvra-rujā-rāga-dāha-śvayathu-pīḍitam || 29 ||
Ah.6.10.030a pākātyayena tac chukraṃ varjayet tīvra-vedanam |
Ah.6.10.030c yasya vā liṅga-nāśo 'ntaḥ śyāvaṃ yad vā sa-lohitam || 30 ||
Ah.6.10.031a aty-utsedhāvagāḍhaṃ vā sāśru nāḍī-vraṇāvṛtam |
Ah.6.10.031c purāṇaṃ viṣamaṃ madhye vicchinnaṃ yac ca śukrakam || 31 || 2053
Ah.6.10.031ū̆ab pañcety uktā gadāḥ kṛṣṇe sādhyā-sādhya-vibhāgataḥ || 31ū̆ab ||
  1. Ah.6.10.001v/ 10-1dv -śukla-sandhi-kanīnikāt
  2. Ah.6.10.002v/ 10-2cv kaphāt kapha-śrave śvetaṃ 10-2cv kaphāt kapha-srave śvetaṃ
  3. Ah.6.10.003v/ 10-3dv sa-varṇa-mṛdu-picchilaḥ
  4. Ah.6.10.004v/ 10-4cv raktād rakta-srave tāmraṃ 10-4cv raktād raktaṃ sravet tāmraṃ 10-4dv bahūṣṇaṃ vāśru saṃsravet
  5. Ah.6.10.006v/ 10-6bv vartma-sandhi-kanīnakāt 10-6dv sāsra-tvaṅ-māṃsa-pākataḥ 10-6dv sāśru-tvaṅ-māṃsa-pākataḥ
  6. Ah.6.10.011v/ 10-11bv sarvaṃ śuklam a-dāha-ruk
  7. Ah.6.10.013v/ 10-13dv balāsa-granthi sa smṛtaḥ
  8. Ah.6.10.014v/ 10-14cv sa-śothāśrūpadehaṃ ca
  9. Ah.6.10.015v/ 10-15cv kuryāt sāśruṃ sirā-harṣaṃ 10-15dv tenākṣaṃ vīkṣaṇā-kṣamam
  10. Ah.6.10.019v/ 10-19av adhi-māṃsārma rug-dāha-
  11. Ah.6.10.020v/ 10-20av śukti-harṣa-sirotpātān 10-20bv piṣṭaka-grathitārjunam
  12. Ah.6.10.021v/ 10-21bv armoktaṃ yat tu pañca-dhā
  13. Ah.6.10.022v/ 10-22bv dṛṣṭi-prāptaṃ tu varjayet 10-22dv śukraṃ todāsra-rāga-vat
  14. Ah.6.10.026v/ 10-26av ā-tāmra-picchilāśruḥ syād 10-26av ā-tāmra-picchilāsṛk syād 10-26cv ajā-viṭ-sadṛśocchrāyā 10-26dv kṛṣṇā varjyāsṛjājakā
  15. Ah.6.10.028v/ 10-28bv -ghanāśru syāc ca tat tyajet 10-28bv -ghanāśru-srāvi tat tyajet 10-28bc -ghanāśru-sruc ca tat tyajet 10-28cv doṣaiḥ sāsraiḥ sa-dṛk kṛṣṇaṃ
  16. Ah.6.10.031v/ 10-31bv sāsra-nāḍī-vraṇāvṛtam