Chapter 11

Athasandhisitāsitarogapratiṣedhādhyāyaḥ

K edn 479-482
Ah.6.11.001a upanāhaṃ bhiṣak svinnaṃ bhinnaṃ vrīhi-mukhena ca |
Ah.6.11.001c lekhayen maṇḍalāgreṇa tataś ca pratisārayet || 1 || 2054
Ah.6.11.002a pippalī-kṣaudra-sindhūtthair badhnīyāt pūrva-vat tataḥ |
Ah.6.11.002c paṭola-pattrāmalaka-kvāthenāścyotayec ca tam || 2 ||
Ah.6.11.003a parvaṇī baḍiśenāttā bāhya-sandhi-tri-bhāgataḥ |
Ah.6.11.003c vṛddhi-pattreṇa vardhyārdhe syād aśru-gatir anya-thā || 3 || 2055
592
Ah.6.11.004a cikitsā cārma-vat kṣaudra-saindhava-pratisāritā |
Ah.6.11.004c pūyālase sirāṃ vidhyet tatas tam upanāhayet || 4 || 2056
Ah.6.11.005a kurvīta cākṣi-pākoktaṃ sarvaṃ karma yathā-vidhi |
Ah.6.11.005c saindhavārdraka-kāsīsa-loha-tāmraiḥ su-cūrṇitaiḥ || 5 ||
Ah.6.11.006a cūrṇāñjanaṃ prayuñjīta sa-kṣaudrair vā rasa-kriyām |
Ah.6.11.006c kṛmi-granthiṃ karīṣeṇa svinnaṃ bhittvā vilikhya ca || 6 ||
Ah.6.11.007a tri-phalā-kṣaudra-kāsīsa-saindhavaiḥ pratisārayet |
Ah.6.11.007c pittābhiṣyanda-vac chuktiṃ balāsāhvaya-piṣṭake || 7 || 2057
Ah.6.11.008a kaphābhiṣyanda-van muktvā sirā-vyadham upācaret |
Ah.6.11.008c bījapūra-rasāktaṃ ca vyoṣa-kaṭphalam añjanam || 8 ||
Ah.6.11.009a jātī-mukula-sindhūttha-devadāru-mahauṣadhaiḥ |
Ah.6.11.009c piṣṭaiḥ prasannayā vartiḥ śopha-kaṇḍū-ghnam añjanam || 9 || 2058
Ah.6.11.010a rakta-syanda-vad utpāta-harṣa-jālārjuna-kriyā |
Ah.6.11.010c sirotpāte viśeṣeṇa ghṛta-mākṣikam añjanam || 10 ||
Ah.6.11.011a sirā-harṣe tu madhunā ślakṣṇa-ghṛṣṭaṃ rasāñjanam |
Ah.6.11.011c arjune śarkarā-mastu-kṣaudrair āścyotanaṃ hitam || 11 ||
Ah.6.11.012a sphaṭikaḥ kuṅkumaṃ śaṅkho madhukaṃ madhunāñjanam |
Ah.6.11.012c madhunā cāñjanaṃ śaṅkhaḥ pheno vā sitayā saha || 12 || 2059
Ah.6.11.013a armoktaṃ pañca-dhā tatra tanu dhūmāvilaṃ ca yat |
Ah.6.11.013c raktaṃ dadhi-nibhaṃ yac ca śukra-vat tasya bheṣajam || 13 ||
593
Ah.6.11.014a uttānasyetarat svinnaṃ sa-sindhūtthena cāñjitam |
Ah.6.11.014c rasena bījapūrasya nimīlyākṣi vimardayet || 14 ||
Ah.6.11.015a itthaṃ saṃroṣitākṣasya pracale 'rmādhi-māṃsake |
Ah.6.11.015c ghṛtasya niś-calaṃ mūrdhni vartmanoś ca viśeṣataḥ || 15 || 2060
Ah.6.11.016a apāṅgam īkṣamāṇasya vṛddhe 'rmaṇi kanīnakāt |
Ah.6.11.016c valī syād yatra tatrārma baḍiśenāvalambitam || 16 ||
Ah.6.11.017a nāty-āyataṃ mucuṇḍyā vā sūcyā sūtreṇa vā tataḥ |
Ah.6.11.017c samantān maṇḍalāgreṇa mocayed atha mokṣitam || 17 || 2061
Ah.6.11.018a kanīnakam upānīya catur-bhāgāvaśeṣitam |
Ah.6.11.018c chindyāt kanīnakaṃ rakṣed vāhinīś cāśru-vāhinīḥ || 18 || 2062
Ah.6.11.019a kanīnaka-vyadhād aśru nāḍī cākṣṇi pravartate |
Ah.6.11.019c vṛddhe 'rmaṇi tathāpāṅgāt paśyato 'sya kanīnakam || 19 || 2063
Ah.6.11.020a samyak-chinnaṃ madhu-vyoṣa-saindhava-pratisāritam |
Ah.6.11.020c uṣṇena sarpiṣā siktam abhyaktaṃ madhu-sarpiṣā || 20 ||
Ah.6.11.021a badhnīyāt secayen muktvā tṛtīyādi-dineṣu ca |
Ah.6.11.021c karañja-bīja-siddhena kṣīreṇa kvathitais tathā || 21 ||
Ah.6.11.022a sa-kṣaudrair dvi-niśā-lodhra-paṭolī-yaṣṭi-kiṃśukaiḥ |
Ah.6.11.022c kuraṇṭa-mukulopetair muñced evāhni saptame || 22 || 2064
Ah.6.11.023a samyak-chinne bhavet svāsthyaṃ hīnāti-ccheda-jān gadān |
Ah.6.11.023c sekāñjana-prabhṛtibhir jayel lekhana-bṛṃhaṇaiḥ || 23 ||
594
Ah.6.11.024a sitā-manaḥśilaileya-lavaṇottama-nāgaram |
Ah.6.11.024c ardha-karṣonmitaṃ tārkṣyaṃ palārdhaṃ ca madhu-drutam || 24 || 2065
Ah.6.11.025a añjanaṃ śleṣma-timira-pilla-śukrārma-śoṣa-jit |
Ah.6.11.025c tri-phalaika-tama-dravya-tvacaṃ pānīya-kalkitām || 25 || 2066
Ah.6.11.026a śarāva-pihitāṃ dagdhvā kapāle cūrṇayet tataḥ |
Ah.6.11.026c pṛthak-śeṣauṣadha-rasaiḥ pṛthag eva ca bhāvitā || 26 ||
Ah.6.11.027a sā maṣī śoṣitā peṣyā bhūyo dvi-lavaṇānvitā |
Ah.6.11.027c trīṇy etāny añjanāny āha lekhanāni paraṃ nimiḥ || 27 ||
Ah.6.11.028a sirā-jāle sirā yās tu kaṭhinā lekhanauṣadhaiḥ |
Ah.6.11.028c na sidhyanty arma-vat tāsāṃ piṭikānāṃ ca sādhanam || 28 ||
Ah.6.11.029a doṣānurodhāc chukreṣu snigdha-rūkṣā varā ghṛtam |
Ah.6.11.029c tiktam ūrdhvam asṛk-srāvo reka-sekādi ceṣyate || 29 || 2067
Ah.6.11.030a tris trivṛd-vāriṇā pakvaṃ kṣata-śukre ghṛtaṃ pibet |
Ah.6.11.030c sirayānu hared raktaṃ jalaukobhiś ca locanāt || 30 ||
Ah.6.11.031a siddhenotpala-kākolī-drākṣā-yaṣṭī-vidāribhiḥ |
Ah.6.11.031c sa-sitenāja-payasā secanaṃ salilena vā || 31 ||
Ah.6.11.032a rāgāśru-vedanā-śāntau paraṃ lekhanam añjanam |
Ah.6.11.032c vartayo jāti-mukula-lākṣā-gairika-candanaiḥ || 32 ||
Ah.6.11.033a prasādayanti pittāsraṃ ghnanti ca kṣata-śukrakam |
Ah.6.11.033c dantair danti-varāhoṣṭra-gavāśvāja-kharodbhavaiḥ || 33 || 2068
595
Ah.6.11.034a sa-śaṅkha-mauktikāmbho-dhi-phenair marica-pādikaiḥ |
Ah.6.11.034c kṣata-śukram api vyāpi danta-vartir nivartayet || 34 ||
Ah.6.11.035a tamāla-pattraṃ go-danta-śaṅkha-pheno 'sthi gārdabham |
Ah.6.11.035c tāmraṃ ca vartir mūtreṇa sarva-śukraka-nāśinī || 35 || 2069
Ah.6.11.036a ratnāni dantāḥ śṛṅgāṇi dhātavas try-ūṣaṇaṃ truṭī |
Ah.6.11.036c karañja-bījaṃ laśuno vraṇa-sādi ca bheṣajam || 36 ||
Ah.6.11.037a sa-vraṇā-vraṇa-gambhīra-tvak-stha-śukra-ghnam añjanam |
Ah.6.11.037c nimnam unnamayet sneha-pāna-nasya-rasāñjanaiḥ || 37 ||
Ah.6.11.038a sa-rujaṃ nī-rujaṃ tṛpti-puṭa-pākena śukrakam |
Ah.6.11.038c śuddha-śukre niśā-yaṣṭī-śārivā-śābarāmbhasā || 38 || 2070
Ah.6.11.039a secanaṃ lodhra-poṭalyā koṣṇāmbho-magnayātha-vā |
Ah.6.11.039c bṛhatī-mūla-yaṣṭy-āhva-tāmra-saindhava-nāgaraiḥ || 39 ||
Ah.6.11.040a dhātrī-phalāmbunā piṣṭair lepitaṃ tāmra-bhājanam |
Ah.6.11.040c yavājyāmalakī-pattrair bahu-śo dhūpayet tataḥ || 40 ||
Ah.6.11.041a tatra kurvīta guṭikās tā jala-kṣaudra-peṣitāḥ |
Ah.6.11.041c mahā-nīlā iti khyātāḥ śuddha-śukra-harāḥ param || 41 ||
Ah.6.11.042a sthire śukre ghane cāsya bahu-śo 'pahared asṛk |
Ah.6.11.042c śiraḥ-kāya-virekāṃś ca puṭa-pākāṃś ca bhūri-śaḥ || 42 ||
Ah.6.11.043a kuryān marica-vaidehī-śirīṣa-phala-saindhavaiḥ |
Ah.6.11.043c harṣaṇaṃ tri-phalā-kvātha-pītena lavaṇena vā || 43 || 2071
596
Ah.6.11.044a kuryād añjana-yogau vā ślokārdha-gaditāv imau |
Ah.6.11.044c śaṅkha-kolāsthi-kataka-drākṣā-madhuka-mākṣikaiḥ || 44 ||
Ah.6.11.045a surā-dantārṇava-malaiḥ śirīṣa-kusumānvitaiḥ |
Ah.6.11.045c dhātrī-phaṇijjaka-rase kṣāro lāṅgalikodbhavaḥ || 45 || 2072
Ah.6.11.046a uṣitaḥ śoṣitaś cūrṇaḥ śukra-harṣaṇam añjanam |
Ah.6.11.046c mudgā vā nis-tuṣāḥ piṣṭāḥ śaṅkha-kṣaudra-samāyutāḥ || 46 || 2073
Ah.6.11.047a sāro madhūkān madhu-mān majjā vākṣāt sa-mākṣikā |
Ah.6.11.047c go-kharāśvoṣṭra-daśanāḥ śaṅkhaḥ phenaḥ samudra-jaḥ || 47 || 2074
Ah.6.11.048a vartir arjuna-toyena hṛṣṭa-śukraka-nāśinī |
Ah.6.11.048c utsannaṃ vā sa-śalyaṃ vā śūkraṃ vālādibhir likhet || 48 || 2075
Ah.6.11.049a sirā-śukre tv a-dṛṣṭi-ghne cikitsā vraṇa-śukra-vat |
Ah.6.11.049c puṇḍra-yaṣṭy-āhva-kākolī-siṃhī-loha-niśāñjanam || 49 ||
Ah.6.11.050a kalkitaṃ chāga-dugdhena sa-ghṛtair dhūpitaṃ yavaiḥ |
Ah.6.11.050c dhātrī-pattraiś ca paryāyād vartir atrāñjanaṃ param || 50 || 2076
Ah.6.11.051a a-śāntāv arma-vac chastram ajakākhye ca yojayet |
Ah.6.11.051c ajakāyām a-sādhyāyāṃ śukre 'nya-tra ca tad-vidhe || 51 ||
Ah.6.11.052a vedanopaśamaṃ sneha-pānāsṛk-srāvaṇādibhiḥ |
Ah.6.11.052c kuryād bībhatsa-tāṃ jetuṃ śukrasyotsedha-sādhanam || 52 || 2077
Ah.6.11.053a nārikelāsthi-bhallāta-tāla-vaṃśa-karīra-jam |
Ah.6.11.053c bhasmādbhiḥ srāvayet tābhir bhāvayet karabhāsthi-jam || 53 ||
597
Ah.6.11.054a cūrṇaṃ śukreṣv a-sādhyeṣu tad vaivarṇya-ghnam añjanam |
Ah.6.11.054c sādhyeṣu sādhanāyālam idam eva ca śīlitam || 54 ||
Ah.6.11.055a ajakāṃ pārśvato viddhvā sūcyā visrāvya codakam |
Ah.6.11.055c samaṃ prapīḍyāṅguṣṭhena vasārdreṇānu pūrayet || 55 ||
Ah.6.11.056a vraṇaṃ go-māṃsa-cūrṇena baddhaṃ baddhaṃ vimucya ca |
Ah.6.11.056c sapta-rātrād vraṇe rūḍhe kṛṣṇa-bhāge same sthire || 56 ||
Ah.6.11.057a snehāñjanaṃ ca kartavyaṃ nasyaṃ ca kṣīra-sarpiṣā |
Ah.6.11.057c tathāpi punar-ādhmāne bheda-cchedādikāṃ kriyām || 57 || 2078
Ah.6.11.057ū̆ab yuktyā kuryād yathā nāti-cchedena syāt nimajjanam || 57ū̆ab || 2079
Ah.6.11.058a nityaṃ ca śukreṣu śṛtaṃ yathā-svaṃ pāne ca marśe ca ghṛtaṃ vidadhyāt |
Ah.6.11.058c na hīyate labdha-balā tathāntas tīkṣṇāñjanair dṛk satataṃ prayuktaiḥ || 58 || 2080
  1. Ah.6.11.001v/ 11-1bv bhinnaṃ vrīhi-mukhena tu
  2. Ah.6.11.003v/ 11-3av parvaṇī baḍiśenāntar- 11-3bv -bāhya-sandhi-tri-bhāgataḥ 11-3dv syād asra-gatir anya-thā 11-3dv syād asra-srutir anya-thā
  3. Ah.6.11.004v/ 11-4dv tatas tad upanāhayet
  4. Ah.6.11.007v/ 11-7dv balāsāhvaya-piṣṭakau
  5. Ah.6.11.009v/ 11-9dv śopha-kaṇḍū-ghnam auṣadham
  6. Ah.6.11.012v/ 11-12av sphaṭikaṃ kuṅkumaṃ śaṅkhaṃ 11-12bv kāsīsaṃ madhunāñjanam
  7. Ah.6.11.015v/ 11-15bv prabale 'rmādhi-māṃsake
  8. Ah.6.11.017v/ 11-17av nāty-āyataṃ samutpāṭya
  9. Ah.6.11.018v/ 11-18cv chindyāt kanīnakaṃ rakṣan 11-18cv chindyāt kanīnakaṃ rakṣye
  10. Ah.6.11.019v/ 11-19av kanīnaka-vadhād aśru 11-19av kanīnaka-vadhād āśu 11-19av kanīnaka-vyadhād a-sru- 11-19bv -nāḍī cākṣṇi pravartate
  11. Ah.6.11.022v/ 11-22cv koraṇṭa-mukulopetair
  12. Ah.6.11.024v/ 11-24dv palārdhaṃ ca madhu-plutam
  13. Ah.6.11.025v/ 11-25bv -pilla-śukrārma-kāca-jit
  14. Ah.6.11.029v/ 11-29av doṣānubandhāc chukreṣu 11-29bv snigdhā rūkṣā varā ghṛtam 11-29bv snigdha-rūkṣa-varā ghṛtam 11-29cv tiktam ūrdhvam asṛk-srāva- 11-29dv -reka-sekādi ceṣyate
  15. Ah.6.11.033v/ 11-33av prasādayanti pittāsṛk 11-33dv -go-rāsabha-samudbhavaiḥ
  16. Ah.6.11.035v/ 11-35cv tāmraṃ ca basta-mūtreṇa
  17. Ah.6.11.038v/ 11-38dv -śārivā-sādhitāmbhasā
  18. Ah.6.11.043v/ 11-43cv gharṣaṇaṃ tri-phalā-kvātha- 11-43cv sarṣapa-tri-phalā-kvātha-
  19. Ah.6.11.045v/ 11-45av khara-dantārṇava-malaiḥ 11-45dv kṣāro lāṅgalikā-bhavaḥ 11-45dv kṣāro lāṅgalikī-bhavaḥ
  20. Ah.6.11.046v/ 11-46bv śukra-gharṣaṇam añjanam
  21. Ah.6.11.047v/ 11-47av sāro madhūkāt sa-madhur 11-47av sāro madhūkān madhunā
  22. Ah.6.11.048v/ 11-48bv piṣṭā śukraka-nāśinī 11-48bv duṣṭa-śukraka-nāśinī
  23. Ah.6.11.050v/ 11-50dv vartir atrāñjanaṃ hitam 11-50dv vartir netrāñjanaṃ param
  24. Ah.6.11.052v/ 11-52dv śukla-tvotsedha-sādhanam
  25. Ah.6.11.057v/ 11-57cv tathāpi punar-ādhmāte
  26. Ah.6.11.057ū̆v/ 11-57ū̆av yuktyā yuñjyād yathā nāti-
  27. Ah.6.11.058v/ 11-58dv tīkṣṇāñjanair dṛk pratataṃ prayuktaiḥ