Chapter 19

Atha nāsārogavijñānādhyāyaḥ

K edn 501-503
Ah.6.19.001a avaśyāyānila-rajo-bhāṣyāti-svapna-jāgaraiḥ |
Ah.6.19.001c nīcāty-uccopadhānena pītenānyena vāriṇā || 1 ||
Ah.6.19.002a aty-ambu-pāna-ramaṇa-cchardi-bāṣpa-grahādibhiḥ |
Ah.6.19.002c kruddhā vātolbaṇā doṣā nāsāyāṃ styāna-tāṃ gatāḥ || 2 || 2260
Ah.6.19.003a janayanti pratiśyāyaṃ vardhamānaṃ kṣaya-pradam |
Ah.6.19.003c tatra vātāt pratiśyāye mukha-śoṣo bhṛśaṃ kṣavaḥ || 3 ||
Ah.6.19.004a ghrāṇoparodha-nistoda-danta-śaṅkha-śiro-vyathāḥ |
Ah.6.19.004c kīṭikā iva sarpantīr manyate parito bhruvau || 4 || 2261
Ah.6.19.005a svara-sādaś cirāt pākaḥ śiśirāccha-kapha-srutiḥ |
Ah.6.19.005c pittāt tṛṣṇā-jvara-ghrāṇa-piṭikā-sambhava-bhramāḥ || 5 || 2262
Ah.6.19.006a nāsāgra-pāko rūkṣoṣṇa-tāmra-pīta-kapha-srutiḥ |
Ah.6.19.006c kaphāt kāso '-ruciḥ śvāso vamathur gātra-gauravam || 6 ||
635
Ah.6.19.007a mādhuryaṃ vadane kaṇḍūḥ snigdha-śukla-kapha-srutiḥ |
Ah.6.19.007c sarva-jo lakṣaṇaiḥ sarvair a-kasmād vṛddhi-śānti-mān || 7 || 2263
Ah.6.19.008a duṣṭaṃ nāsā-sirāḥ prāpya pratiśyāyaṃ karoty asṛk |
Ah.6.19.008c urasaḥ supta-tā tāmra-netra-tvaṃ śvāsa-pūti-tā || 8 ||
Ah.6.19.009a kaṇḍūḥ śrotrākṣi-nāsāsu pittoktaṃ cātra lakṣaṇam |
Ah.6.19.009c sarva eva pratiśyāyā duṣṭa-tāṃ yānty upekṣitāḥ || 9 || 2264
Ah.6.19.010a yathoktopadravādhikyāt sa sarvendriya-tāpanaḥ |
Ah.6.19.010c sāgni-sāda-jvara-śvāsa-kāsoraḥ-pārśva-vedanaḥ || 10 ||
Ah.6.19.011a kupyaty a-kasmād bahu-śo mukha-daurgandhya-śopha-kṛt |
Ah.6.19.011c nāsikā-kleda-saṃśoṣa-śuddhi-rodha-karo muhuḥ || 11 || 2265
Ah.6.19.012a pūyopamāsitā-rakta-grathita-śleṣma-saṃsrutiḥ |
Ah.6.19.012c mūrchanti cātra kṛmayo dīrgha-snigdha-sitāṇavaḥ || 12 || 2266
Ah.6.19.013a pakva-liṅgāni teṣv aṅga-lāghavaṃ kṣavathoḥ śamaḥ |
Ah.6.19.013c śleṣmā sa-cikkaṇaḥ pīto '-jñānaṃ ca rasa-gandhayoḥ || 13 || 2267
Ah.6.19.014a tīkṣṇāghrāṇopayogārka-raśmi-sūtra-tṛṇādibhiḥ |
Ah.6.19.014c vāta-kopibhir anyair vā nāsikā-taruṇāsthani || 14 || 2268
Ah.6.19.015a vighaṭṭite 'nilaḥ kruddho ruddhaḥ śṛṅgāṭakaṃ vrajet |
Ah.6.19.015c nivṛttaḥ kurute 'ty-arthaṃ kṣavathuṃ sa bhṛśa-kṣavaḥ || 15 || 2269
Ah.6.19.016a śoṣayan nāsikā-srotaḥ kaphaṃ ca kurute 'nilaḥ |
Ah.6.19.016c śūka-pūrṇābha-nāsā-tvaṃ kṛcchrād ucchvasanaṃ tataḥ || 16 || 2270
636
Ah.6.19.017a smṛto 'sau nāsikā-śoṣo nāsānāhe tu jāyate |
Ah.6.19.017c naddha-tvam iva nāsāyāḥ śleṣma-ruddhena vāyunā || 17 ||
Ah.6.19.018a niḥśvāsocchvāsa-saṃrodhāt srotasī saṃvṛte iva |
Ah.6.19.018c pacen nāsā-puṭe pittaṃ tvaṅ-māṃsaṃ dāha-śūla-vat || 18 ||
Ah.6.19.019a sa ghrāṇa-pākaḥ srāvas tu tat-sañjñaḥ śleṣma-sambhavaḥ |
Ah.6.19.019c accho jalopamo 'jasraṃ viśeṣān niśi jāyate || 19 ||
Ah.6.19.020a kaphaḥ pravṛddho nāsāyāṃ ruddhvā srotāṃsy a-pīnasam |
Ah.6.19.020c kuryāt sa-ghurghura-śvāsaṃ pīnasādhika-vedanam || 20 || 2271
Ah.6.19.021a aver iva sravaty asya praklinnā tena nāsikā |
Ah.6.19.021c ajasraṃ picchilaṃ pītaṃ pakvaṃ siṅghāṇakaṃ ghanam || 21 ||
Ah.6.19.022a raktena nāsā dagdheva bāhyāntaḥ-sparśanā-sahā |
Ah.6.19.022c bhaved dhūmopamocchvāsā sā dīptir dahatīva ca || 22 ||
Ah.6.19.023a tālu-mūle malair duṣṭair māruto mukha-nāsikāt |
Ah.6.19.023c śleṣmā ca pūtir nirgacchet pūti-nāsaṃ vadanti tam || 23 ||
Ah.6.19.024a nicayād abhighātād vā pūyāsṛṅ nāsikā sravet |
Ah.6.19.024c tat pūya-raktam ākhyātaṃ śiro-dāha-rujā-karam || 24 ||
Ah.6.19.025a pitta-śleṣmāvaruddho 'ntar nāsāyāṃ śoṣayen marut |
Ah.6.19.025c kaphaṃ sa śuṣkaḥ puṭa-tāṃ prāpnoti puṭakaṃ tu tat || 25 || 2272
Ah.6.19.026a arśo-'rbudāni vibhajed doṣa-liṅgair yathā-yatham |
Ah.6.19.026c sarveṣu kṛcchrocchvasanaṃ pīnasaḥ pratataṃ kṣutiḥ || 26 || 2273
637
Ah.6.19.027a sānunāsika-vādi-tvaṃ pūti-nāsaḥ śiro-vyathā |
Ah.6.19.027c aṣṭā-daśānām ity eṣāṃ yāpayed duṣṭa-pīnasam || 27 || 2274
  1. Ah.6.19.002v/ 19-2cv kṣubdhā vātolbaṇā doṣā 19-2cv vṛddhā vātolbaṇā doṣā
  2. Ah.6.19.004v/ 19-4cv kīṭakā iva sarpanti
  3. Ah.6.19.005v/ 19-5cv pittāt tṛṣṇā-jvaro ghrāṇe 19-5dv piṭikā-sambhava-bhramāḥ
  4. Ah.6.19.007v/ 19-7bv snigdha-śukla-ghana-srutiḥ 19-7bv snigdha-śukla-ghanā srutiḥ
  5. Ah.6.19.009v/ 19-9bv pittotthaṃ cātra lakṣaṇam
  6. Ah.6.19.011v/ 19-11bv mukha-daurgandhya-śoṣa-kṛt
  7. Ah.6.19.012v/ 19-12av pūyopamāsitā raktā 19-12bv -grathitā śleṣma-saṃsrutiḥ 19-12bv grathita-śleṣma-saṃsrutiḥ
  8. Ah.6.19.013v/ 19-13dv jñānaṃ ca rasa-gandhayoḥ
  9. Ah.6.19.014v/ 19-14av tīkṣṇa-ghrāṇopayogārka-
  10. Ah.6.19.015v/ 19-15bv ruddhaḥ śṛṅgāṭakaṃ vrajan 19-15dv kṣavathuṃ sa bhṛśaṅ-kṣavaḥ
  11. Ah.6.19.016v/ 19-16av śoṣayen nāsikā-srotaḥ 19-16cv śūka-pūrṇābha-kaṇṭha-tvaṃ 19-16cv śūka-pūrṇābha-nāsa-tvaṃ
  12. Ah.6.19.020v/ 19-20bv ruddhaḥ srotaḥsu pīnasam
  13. Ah.6.19.025v/ 19-25cv kaphaṃ sa śuṣka-puṭa-tāṃ
  14. Ah.6.19.026v/ 19-26dv pīnasaḥ pratataṃ kṣavaḥ 19-26dv pīnasaḥ satataṃ kṣutiḥ
  15. Ah.6.19.027v/ 19-27bv pūti-nāsā śiro-vyathā 19-27bv pūtir nāsā śiro-vyathā 19-27cv aṣṭā-daśānām eteṣāṃ 19-27dv yāpayed duṣṭa-pīnasān 19-27dv varjayed duṣṭa-pīnasam