657
Ah.6.22.102a go-mūtra-kvathana-vilīna-vigrahāṇāṃ pathyānāṃ jala-miśi-kuṣṭha-bhāvitānām |
Ah.6.22.102c attāraṃ naram aṇavo 'pi vaktra-rogāḥ śrotāraṃ nṛpam iva na spṛśanty an-arthāḥ || 102 ||
Ah.6.22.103a saptacchadośīra-paṭola-musta-harītakī-tiktaka-rohiṇībhiḥ |
Ah.6.22.103c yaṣṭy-āhva-rājadruma-candanaiś ca kvāthaṃ pibet pāka-haraṃ mukhasya || 103 ||
Ah.6.22.104a paṭola-śuṇṭhī-tri-phalā-viśālā-trāyanti-tiktā-dvi-niśāmṛtānām |
Ah.6.22.104c pītaḥ kaṣāyo madhunā nihanti mukhe sthitaś cāsya-gadān a-śeṣān || 104 || 2366
Ah.6.22.105a sva-rasaḥ kvathito dārvyā ghanī-bhūtaḥ sa-gairikaḥ |
Ah.6.22.105c āsya-sthaḥ sa-madhur vaktra-pāka-nāḍī-vraṇāpahaḥ || 105 ||
Ah.6.22.106a paṭola-nimba-yaṣṭy-āhva-vāsā-jāty-arimedasām |
Ah.6.22.106c khadirasya varāyāś ca pṛthag evaṃ prakalpanā || 106 ||
Ah.6.22.107a khadirāyo-varā-pārtha-madayanty-ahimārakaiḥ |
Ah.6.22.107c gaṇḍūṣo 'mbu-śṛtair dhāryo dur-bala-dvi-ja-śāntaye || 107 ||
Ah.6.22.108a mukha-danta-mūla-gala-jāḥ prāyo rogāḥ kaphāsra-bhūyiṣṭhāḥ |
Ah.6.22.108c tasmāt teṣām a-sakṛd rudhiraṃ visrāvayed duṣṭam || 108 ||
Ah.6.22.109a kāya-śirasor vireko vamanaṃ kavaḍa-grahāś ca kaṭu-tiktāḥ |
Ah.6.22.109c prāyaḥ śastaṃ teṣāṃ kapha-rakta-haraṃ tathā karma || 109 ||
Ah.6.22.110a yava-tṛṇa-dhānyaṃ bhaktaṃ vidalaiḥ kṣāroṣitair apa-snehāḥ |
Ah.6.22.110c yūṣā bhakṣyāś ca hitā yac cānyac chleṣma-nāśāya || 110 || 2367
Ah.6.22.111a prāṇānila-patha-saṃsthāḥ śvasitam api nirundhate pramāda-vataḥ |
Ah.6.22.111c kaṇṭhāmayāś cikitsitam ato drutaṃ teṣu kurvīta || 111 ||

Chapter 23

Atha śirorogavijñānādhyāyaḥ

K edn 515-517
  1. Ah.6.22.104v/ 22-104dv mukhotthitāṃś cāśu gadān a-śeṣān
  2. Ah.6.22.110v/ 22-110av yava-tṛṇa-dhānyaṃ bhuktaṃ 22-110bv vidalaiḥ kṣāroṣitair apa-sneham