661
Ah.6.23.031a sthūlaṃ su-śuklaṃ sarvais tu vidyād vyāmiśra-lakṣaṇam |
Ah.6.23.031c śiro-rujodbhavaṃ cānyad vi-varṇaṃ sparśanā-saham || 31 || 2379
Ah.6.23.032a a-sādhyā sannipātena khalatiḥ palitāni ca |
Ah.6.23.032c śarīra-pariṇāmotthāny apekṣante rasāyanam || 32 ||

Chapter 24

Atha śirorogapratiṣedhādhyāyaḥ

K edn 517-519
Ah.6.24.001a śiro-'bhitāpe 'nila-je vāta-vyādhi-vidhiṃ caret |
Ah.6.24.001c ghṛtam akta-śirā rātrau pibed uṣṇa-payo-'nupaḥ || 1 || 2380
Ah.6.24.002a māṣān kulatthān mudgān vā tad-vat khāded ghṛtānvitān |
Ah.6.24.002c tailaṃ tilānāṃ kalkaṃ vā kṣīreṇa saha pāyayet || 2 ||
Ah.6.24.003a piṇḍopanāha-svedāś ca māṃsa-dhānya-kṛtā hitāḥ |
Ah.6.24.003c vāta-ghna-daśa-mūlādi-siddha-kṣīreṇa secanam || 3 ||
Ah.6.24.004a snigdhaṃ nasyaṃ tathā dhūmaḥ śiraḥ-śravaṇa-tarpaṇam |
Ah.6.24.004c varaṇādau gaṇe kṣuṇṇe kṣīram ardhodakaṃ pacet || 4 || 2381
Ah.6.24.005a kṣīrāvaśiṣṭaṃ tac chītaṃ mathitvā sāram āharet |
Ah.6.24.005c tato madhurakaiḥ siddhaṃ nasyaṃ tat pūjitaṃ haviḥ || 5 ||
Ah.6.24.006a varge 'tra pakvaṃ kṣīre ca peyaṃ sarpiḥ sa-śarkaram |
Ah.6.24.006c kārpāsa-majjā tvaṅ mustā sumanaḥ-korakāṇi ca || 6 || 2382
Ah.6.24.007a nasyam uṣṇāmbu-piṣṭāni sarva-mūrdha-rujāpaham |
Ah.6.24.007c śarkarā-kuṅkuma-śṛtaṃ ghṛtaṃ pittāsṛg-anvaye || 7 ||
Ah.6.24.008a pralepaiḥ sa-ghṛtaiḥ kuṣṭha-kuṭilotpala-candanaiḥ |
Ah.6.24.008c vātodreka-bhayād raktaṃ na cāsminn avasecayet || 8 ||
  1. Ah.6.23.031v/ 23-31av sthūlaṃ sa-śuklaṃ sarvais tu
  2. Ah.6.24.001v/ 24-1cv ghṛtam akta-śiro rātrau 24-1cv ghṛtābhyakta-śiro rātrau 24-1dv pibet sarpiḥ payo-'nupaḥ
  3. Ah.6.24.004v/ 24-4cv varuṇādau gaṇe kṣuṇṇe
  4. Ah.6.24.006v/ 24-6av tasmin vipakvaṃ kṣīre ca 24-6cv kārpāsa-majjā tvaṅ mustaṃ 24-6dv sumanaḥ-kṣārakāṇi ca