Chapter 24

Atha śirorogapratiṣedhādhyāyaḥ

K edn 517-519
Ah.6.24.001a śiro-'bhitāpe 'nila-je vāta-vyādhi-vidhiṃ caret |
Ah.6.24.001c ghṛtam akta-śirā rātrau pibed uṣṇa-payo-'nupaḥ || 1 || 2380
Ah.6.24.002a māṣān kulatthān mudgān vā tad-vat khāded ghṛtānvitān |
Ah.6.24.002c tailaṃ tilānāṃ kalkaṃ vā kṣīreṇa saha pāyayet || 2 ||
Ah.6.24.003a piṇḍopanāha-svedāś ca māṃsa-dhānya-kṛtā hitāḥ |
Ah.6.24.003c vāta-ghna-daśa-mūlādi-siddha-kṣīreṇa secanam || 3 ||
Ah.6.24.004a snigdhaṃ nasyaṃ tathā dhūmaḥ śiraḥ-śravaṇa-tarpaṇam |
Ah.6.24.004c varaṇādau gaṇe kṣuṇṇe kṣīram ardhodakaṃ pacet || 4 || 2381
Ah.6.24.005a kṣīrāvaśiṣṭaṃ tac chītaṃ mathitvā sāram āharet |
Ah.6.24.005c tato madhurakaiḥ siddhaṃ nasyaṃ tat pūjitaṃ haviḥ || 5 ||
Ah.6.24.006a varge 'tra pakvaṃ kṣīre ca peyaṃ sarpiḥ sa-śarkaram |
Ah.6.24.006c kārpāsa-majjā tvaṅ mustā sumanaḥ-korakāṇi ca || 6 || 2382
Ah.6.24.007a nasyam uṣṇāmbu-piṣṭāni sarva-mūrdha-rujāpaham |
Ah.6.24.007c śarkarā-kuṅkuma-śṛtaṃ ghṛtaṃ pittāsṛg-anvaye || 7 ||
Ah.6.24.008a pralepaiḥ sa-ghṛtaiḥ kuṣṭha-kuṭilotpala-candanaiḥ |
Ah.6.24.008c vātodreka-bhayād raktaṃ na cāsminn avasecayet || 8 ||
662
Ah.6.24.009a ity a-śāntau cale dāhaḥ kaphe ceṣṭo yathoditaḥ |
Ah.6.24.009c ardhāvabhedake 'py eṣā tathā doṣānvayāt kriyā || 9 || 2383
Ah.6.24.010a śirīṣa-bījāpāmārga-mūlaṃ nasyaṃ viḍānvitam |
Ah.6.24.010c sthirā-raso vā lepe tu prapunnāṭo 'mla-kalkitaḥ || 10 || 2384
Ah.6.24.011a sūryāvarte 'pi tasmiṃs tu sirayāpahared asṛk |
Ah.6.24.011c śiro-'bhitāpe pittotthe snigdhasya vyadhayet sirām || 11 || 2385
Ah.6.24.012a śītāḥ śiro-mukhālepa-seka-śodhana-vastayaḥ |
Ah.6.24.012c jīvanīya-śṛte kṣīra-sarpiṣī pāna-nasyayoḥ || 12 ||
Ah.6.24.013a kartavyaṃ rakta-je 'py etat pratyākhyāya ca śaṅkhake |
Ah.6.24.013c śleṣmābhitāpe jīrṇājya-snehitaiḥ kaṭukair vamet || 13 ||
Ah.6.24.014a sveda-pralepa-nasyādyā rūkṣa-tīkṣṇoṣṇa-bheṣajaiḥ |
Ah.6.24.014c śasyante copavāso 'tra nicaye miśram ācaret || 14 || 2386
Ah.6.24.015a kṛmi-je śoṇitaṃ nasyaṃ tena mūrchanti jantavaḥ |
Ah.6.24.015c mattāḥ śoṇita-gandhena niryānti ghrāṇa-vaktrayoḥ || 15 || 2387
Ah.6.24.016a su-tīkṣṇa-nasya-dhūmābhyāṃ kuryān nirharaṇaṃ tataḥ |
Ah.6.24.016c viḍaṅga-svarjikā-dantī-hiṅgu-go-mūtra-sādhitam || 16 ||
Ah.6.24.017a kaṭu-nimbeṅgudī-pīlu-tailaṃ nasyaṃ pṛthak pṛthak |
Ah.6.24.017c ajā-mūtra-drutaṃ nasyaṃ kṛmijit kṛmi-jit param || 17 || 2388
Ah.6.24.018a pūti-matsya-yutaiḥ kuryād dhūmaṃ nāvana-bheṣajaiḥ |
Ah.6.24.018c kṛmibhiḥ pīta-rakta-tvād raktam atra na nirhared || 18 ||
663
Ah.6.24.018.1and1ab pūti-matsyaḥ kṛmīn hatvā dur-gandha-tvāt tu vāta-je || 18-1+1ab ||
Ah.6.24.019a vātābhitāpa-vihitaḥ kampe dāhād vinā kramaḥ |
Ah.6.24.019c nave janmottaraṃ jāte yojayed upa-śīrṣake || 19 ||
Ah.6.24.020a vāta-vyādhi-kriyāṃ pakve karma vidradhi-coditam |
Ah.6.24.020c āma-pakve yathā-yogyaṃ vidradhi-piṭikārbude || 20 ||
Ah.6.24.021a arūṃṣikā jalaukobhir hṛtāsrā nimba-vāriṇā |
Ah.6.24.021c siktā prabhūta-lavaṇair limped aśva-śakṛd-rasaiḥ || 21 ||
Ah.6.24.022a paṭola-nimba-pattrair vā sa-haridraiḥ su-kalkitaiḥ |
Ah.6.24.022c go-mūtra-jīrṇa-piṇyāka-kṛkavāku-malair api || 22 ||
Ah.6.24.023a kapāla-bhṛṣṭaṃ kuṣṭhaṃ vā cūrṇitaṃ taila-saṃyutam |
Ah.6.24.023c rūṃṣikālepanaṃ kaṇḍū-kleda-dāhārti-nāśanam || 23 ||
Ah.6.24.024a mālatī-citrakāśvaghna-naktamāla-prasādhitam |
Ah.6.24.024c cācārūṃṣikayos tailam abhyaṅgaḥ kṣura-ghṛṣṭayoḥ || 24 || 2389
Ah.6.24.025a a-śāntau śirasaḥ śuddhyai yateta vamanādibhiḥ |
Ah.6.24.025c vidhyet sirāṃ dāruṇake lālāṭyāṃ śīlayen mṛjām || 25 ||
Ah.6.24.026a nāvanaṃ mūrdha-vastiṃ ca lepayec ca sa-mākṣikaiḥ |
Ah.6.24.026c priyāla-bīja-madhuka-kuṣṭha-māṣaiḥ sa-sarṣapaiḥ || 26 || 2390
Ah.6.24.027a lākṣā-śamyāka-pattraiḍagaja-dhātrī-phalais tathā |
Ah.6.24.027c koradūṣa-tṛṇa-kṣāra-vāri-prakṣālanaṃ hitam || 27 || 2391
664
Ah.6.24.028a indra-lupte yathāsannaṃ sirāṃ viddhvā pralepayet |
Ah.6.24.028c pracchāya gāḍhaṃ kāsīsa-manohvā-tutthakoṣaṇaiḥ || 28 || 2392
Ah.6.24.029a vanyāmaratarubhyāṃ vā guñjā-mūla-phalais tathā |
Ah.6.24.029c tathā lāṅgalikā-mūlaiḥ karavīra-rasena vā || 29 || 2393
Ah.6.24.030a sa-kṣaudra-kṣudra-vārtāka-sva-rasena rasena vā |
Ah.6.24.030c dhattūrakasya pattrāṇāṃ bhallātaka-rasena vā || 30 || 2394
Ah.6.24.031a atha-vā mākṣika-havis-tila-puṣpa-trikaṇṭakaiḥ |
Ah.6.24.031c tailāktā hasti-dantasya maṣī cācauṣadhaṃ param || 31 || 2395
Ah.6.24.032a śukla-romodgame tad-van maṣī meṣa-viṣāṇa-jā |
Ah.6.24.032c varjayed vāriṇā sekaṃ yāvad roma-samudbhavaḥ || 32 || 2396
Ah.6.24.033a khalatau palite valyāṃ harid-romni ca śodhitam |
Ah.6.24.033c nasya-vaktra-śiro-'bhyaṅga-pradehaiḥ samupācaret || 33 ||
Ah.6.24.034a siddhaṃ tailaṃ bṛhaty-ādyair jīvanīyaiś ca nāvanam |
Ah.6.24.034c māsaṃ vā nimba-jaṃ tailaṃ kṣīra-bhuṅ nāvayed yatiḥ || 34 ||
Ah.6.24.035a nīlī-śirīṣa-koraṇṭa-bhṛṅga-sva-rasa-bhāvitam |
Ah.6.24.035c śelv-akṣa-tila-rāmāṇāṃ bījaṃ kākāṇḍakī-samam || 35 ||
Ah.6.24.036a piṣṭvāja-payasā lohāl liptād arkāṃśu-tāpitāt |
Ah.6.24.036c tailaṃ srutaṃ kṣīra-bhujo nāvanāt palitānta-kṛt || 36 || 2397
Ah.6.24.037a kṣīrāt sāhacarād bhṛṅgarajasaḥ saurasād rasāt |
Ah.6.24.037c prasthais tailasya kuḍavaḥ siddho yaṣṭī-palānvitaḥ || 37 || 2398
665
Ah.6.24.038a nasyaṃ śailāsane bhāṇḍe śṛṅge meṣasya vā sthitaḥ |
Ah.6.24.038c kṣīreṇa ślakṣṇa-piṣṭau vā dugdhikā-karavīrakau || 38 || 2399
Ah.6.24.039a utpāṭya palitaṃ deyāv āśaye palitāpahau |
Ah.6.24.039c kṣīraṃ priyālaṃ yaṣṭy-āhvaṃ jīvanīyo gaṇas tilāḥ || 39 ||
Ah.6.24.040a kṛṣṇāḥ pralepo vaktrasya harid-roma-valī-hitaḥ |
Ah.6.24.040c tilāḥ sāmalakāḥ padma-kiñjalko madhukaṃ madhu || 40 || 2400
Ah.6.24.041a bṛṃhayed rañjayec caitat keśān mūrdha-pralepanāt |
Ah.6.24.041c māṃsī kuṣṭhaṃ tilāḥ kṛṣṇāḥ śārivā nīlam utpalam || 41 || 2401
Ah.6.24.042a kṣaudraṃ ca kṣīra-piṣṭāni keśa-saṃvardhanam param |
Ah.6.24.042c ayo-rajo bhṛṅgarajas tri-phalā kṛṣṇa-mṛttikā || 42 ||
Ah.6.24.043a sthitam ikṣu-rase māsaṃ sa-mūlaṃ palitaṃ rajet |
Ah.6.24.043c māṣa-kodrava-dhānyāmlair yavāgūṃs tri-dinoṣitā || 43 || 2402
Ah.6.24.044a loha-śuklotkaṭā piṣṭā balākām api rañjayet |
Ah.6.24.044c prapauṇḍarīka-madhuka-pippalī-candanotpalaiḥ || 44 || 2403
Ah.6.24.044.1and1a bhṛṅgarajas-tri-phalotpala-sāri-loha-purīṣa-samanvita-kāri |
Ah.6.24.044.1and1c tailam idaṃ paca dāruṇa-hāri luñcita-keśa-ghana-sthira-kāri || 44-1and1 || 2404
Ah.6.24.045a siddhaṃ dhātrī-rase tailaṃ nasyenābhyañjanena ca |
Ah.6.24.045c sarvān mūrdha-gadān hanti palitāni ca śīlitam || 45 ||
Ah.6.24.045and1a madhūka-yaṣṭī-kṛmijid-viśva-bhṛṅgaiḥ śṛtaṃ haviḥ |
Ah.6.24.045and1c ṣaḍ-bindu-dānāt tan nasyaṃ sarva-mūrdha-gadāpaham || 45+1 || 2405
666
Ah.6.24.046a varī-jīvanti-niryāsa-payobhir yamakaṃ pacet |
Ah.6.24.046c jīvanīyaiś ca tan nasyaṃ sarva-jatrūrdhva-roga-jit || 46 || 2406
Ah.6.24.047a mayūraṃ pakṣa-pittāntra-pāda-viṭ-tuṇḍa-varjitam |
Ah.6.24.047c daśa-mūla-balā-rāsnā-madhukais tri-palair yutam || 47 || 2407
Ah.6.24.048a jale paktvā ghṛta-prasthaṃ tasmin kṣīra-samaṃ pacet |
Ah.6.24.048c kalkitair madhura-dravyaiḥ sarva-jatrūrdhva-roga-jit || 48 ||
Ah.6.24.049a tad abhyāsī-kṛtaṃ pāna-vasty-abhyañjana-nāvanaiḥ |
Ah.6.24.049c etenaiva kaṣāyeṇa ghṛta-prasthaṃ vipācayet || 49 ||
Ah.6.24.050a catur-guṇena payasā kalkair ebhiś ca kārṣikaiḥ |
Ah.6.24.050c jīvantī-tri-phalā-medā-mṛdvīkarddhi-parūṣakaiḥ || 50 ||
Ah.6.24.051a samaṅgā-cavikā-bhārgī-kāśmarī-karkaṭāhvayaiḥ |
Ah.6.24.051c ātmaguptā-mahāmedā-tāla-kharjūra-mastakaiḥ || 51 || 2408
Ah.6.24.052a mṛṇāla-bisa-kharjūra-yaṣṭīmadhuka-jīvakaiḥ |
Ah.6.24.052c śatāvarī-vidārīkṣu-bṛhatī-śārivā-yugaiḥ || 52 || 2409
Ah.6.24.053a mūrvā-śvadaṃṣṭrarṣabhaka-śṛṅgāṭaka-kaserukaiḥ |
Ah.6.24.053c rāsnā-sthirā-tāmalakī-sūkṣmailā-śaṭhi-pauṣkaraiḥ || 53 || 2410
Ah.6.24.054a punarnavā-tavakṣīrī-kākolī-dhanvayāsakaiḥ |
Ah.6.24.054c madhūkākṣoṭa-vātāma-muñjātābhiṣukair api || 54 || 2411
Ah.6.24.055a mahā-māyūram ity etan māyūrād adhikaṃ guṇaiḥ |
Ah.6.24.055c dhātv-indriya-svara-bhraṃśa-śvāsa-kāsārditāpaham || 55 ||
667
Ah.6.24.056a yony-asṛk-śukra-doṣeṣu śastaṃ vandhyā-suta-pradam |
Ah.6.24.056c ākhubhiḥ kukkuṭair haṃsaiḥ śaśaiś ceti prakalpayet || 56 || 2412
Ah.6.24.057a jatrūrdhva-jānāṃ vyādhīnām eka-triṃśac-chata-dvayam |
Ah.6.24.057c paras-param a-saṅkīrṇaṃ vistareṇa prakāśitam || 57 || 2413
Ah.6.24.058a ūrdhva-mūlam adhaḥ-śākham ṛṣayaḥ puruṣaṃ viduḥ |
Ah.6.24.058c mūla-prahāriṇas tasmād rogāñ chīghra-taraṃ jayet || 58 ||
Ah.6.24.059a sarvendriyāṇi yenāsmin prāṇā yena ca saṃśritāḥ |
Ah.6.24.059c tena tasyottamāṅgasya rakṣāyām ādṛto bhavet || 59 ||
Ah.6.24.059and1a nīlotpalaṃ sotpala-kuṣṭha-yuktaṃ sa-pippalīkaṃ madhukaṃ śatāhvam |
Ah.6.24.059and1c sa-śṛṅgaveraṃ śirasaḥ pralepaḥ sadyaḥ śiro-roga-vināśanāya || 59+1 ||
  1. Ah.6.24.001v/ 24-1cv ghṛtam akta-śiro rātrau 24-1cv ghṛtābhyakta-śiro rātrau 24-1dv pibet sarpiḥ payo-'nupaḥ
  2. Ah.6.24.004v/ 24-4cv varuṇādau gaṇe kṣuṇṇe
  3. Ah.6.24.006v/ 24-6av tasmin vipakvaṃ kṣīre ca 24-6cv kārpāsa-majjā tvaṅ mustaṃ 24-6dv sumanaḥ-kṣārakāṇi ca
  4. Ah.6.24.009v/ 24-9bv kaphe coṣṇaṃ yathoditam 24-9dv yathā-doṣānvayā kriyā 24-9dv yathā-doṣānvaye kriyā
  5. Ah.6.24.010v/ 24-10cv sthirā-raso vā lepo 'tra
  6. Ah.6.24.011v/ 24-11av sūryāvarte tu tasmiṃs tu
  7. Ah.6.24.014v/ 24-14cv śasyate copavāso 'tra
  8. Ah.6.24.015v/ 24-15dv niryānti ghrāṇa-vaktrataḥ
  9. Ah.6.24.017v/ 24-17cv ajā-mūtra-drutaṃ nasye
  10. Ah.6.24.024v/ 24-24dv abhyaṅge kṣura-ghṛṣṭayoḥ 24-24dv abhyaṅgaḥ kṣura-mṛṣṭayoḥ
  11. Ah.6.24.026v/ 24-26av nāvanaṃ mūrdhni vastiṃ ca
  12. Ah.6.24.027v/ 24-27dv -vāri prakṣālane hitam
  13. Ah.6.24.028v/ 24-28bv sirāṃ viddhvā pralepanam
  14. Ah.6.24.029v/ 24-29av kuṭannaṭa-marubhyāṃ vā 24-29av dhānyāmaratarubhyāṃ vā
  15. Ah.6.24.030v/ 24-30av sa-kṣaudra-kṣudra-bṛhatī- 24-30dv bhallātaka-phalena vā
  16. Ah.6.24.031v/ 24-31dv maṣī vāpy auṣadhaṃ param 24-31dv maṣī vā cauṣadhaṃ param
  17. Ah.6.24.032v/ 24-32dv yāvad roma-samudgamaḥ 24-32dv yāvad roma-punar-bhavaḥ
  18. Ah.6.24.036v/ 24-36av piṣṭvāja-payasā loha- 24-36bv -liptād arkāṃśu-tāpitāt
  19. Ah.6.24.037v/ 24-37av kṣīrāt sahacarād bhṛṅgaṃ 24-37av kṣīrāt sāhacarād bhṛṅga- 24-37bv ṃrājataḥ saurasād rasāt 24-37bv -rasataḥ saurasād rasāt
  20. Ah.6.24.038v/ 24-38av nasyaṃ śilā-maye bhāṇḍe 24-38av nasyaṃ śailodbhave bhāṇḍe
  21. Ah.6.24.040v/ 24-40bv hari-lopa-valī-hitaḥ
  22. Ah.6.24.041v/ 24-41av bṛṃhayec ca rajec caitat 24-41bv keśān mūrdhnaḥ pralepanāt
  23. Ah.6.24.043v/ 24-43cv yava-kodrava-dhānyāmlair
  24. Ah.6.24.044v/ 24-44av loha-kuṣṭhotkaṭā piṣṭā 24-44av loha-śuktotkaṭā piṣṭā 24-44av lohe śuktotkaṭā piṣṭā 24-44av lauhe śuklotkaṭā piṣṭā
  25. Ah.6.24.044-1+1v/ 24-44-1+1bv -loha-purīṣa-samanvita-dhāri
  26. Ah.6.24.045+1v/ 24-45+1cv ṣaḍ-bindu-nāma tan nasyaṃ 24-45+1cv ṣaḍ-bindu-nāmnā tan nasyaṃ
  27. Ah.6.24.046v/ 24-46av varī-jīvanti-niryāsaiḥ 24-46bv -payobhir yad ghṛtaṃ pacet 24-46bv sa-payobhir ghṛtaṃ pacet
  28. Ah.6.24.047v/ 24-47bv -śakṛt-pāt-tuṇḍa-varjitam 24-47dv -madhukais tri-palaiḥ saham
  29. Ah.6.24.051v/ 24-51dv -tāla-kharjūra-mustakaiḥ
  30. Ah.6.24.052v/ 24-52dv -bṛhatī-śrāvaṇī-yugaiḥ
  31. Ah.6.24.053v/ 24-53av dūrvā-śvadaṃṣṭraṣabhaka-
  32. Ah.6.24.054v/ 24-54cv madhukākṣoṭa-vātāma-
  33. Ah.6.24.056v/ 24-56cv ākhubhiḥ karkaṭair haṃsaiḥ
  34. Ah.6.24.057v/ 24-57bv eka-triṃśaṃ śata-dvayam