Chapter 26

Atha sadyovraṇapratiṣedhādhyāyaḥ

K edn 523-526
Ah.6.26.001a sadyo-vraṇā ye sahasā sambhavanty abhighātataḥ |
Ah.6.26.001c an-antair api tair aṅgam ucyate juṣṭam aṣṭa-dhā || 1 ||
Ah.6.26.002a ghṛṣṭāvakṛtta-vicchinna-pravilambita-pātitam |
Ah.6.26.002c viddhaṃ bhinnaṃ vidalitaṃ tatra ghṛṣṭaṃ lasīkayā || 2 || 2455
Ah.6.26.003a rakta-leśena vā yuktaṃ sa-ploṣaṃ chedanāt sravet |
Ah.6.26.003c avagāḍhaṃ tataḥ kṛttaṃ vicchinnaṃ syāt tato 'pi ca || 3 ||
Ah.6.26.004a pravilambi sa-śeṣe 'sthni patitaṃ pātitaṃ tanoḥ |
Ah.6.26.004c sūkṣmāsya-śalya-viddhaṃ tu viddhaṃ koṣṭha-vivarjitam || 4 || 2456
Ah.6.26.005a bhinnam anyad vidalitaṃ majja-rakta-pariplutam |
Ah.6.26.005c prahāra-pīḍanotpeṣāt sahāsthnā pṛthu-tāṃ gatam || 5 || 2457
Ah.6.26.006a sadyaḥ sadyo-vraṇaṃ siñced atha yaṣṭy-āhva-sarpiṣā |
Ah.6.26.006c tīvra-vyathaṃ kavoṣṇena balā-tailena vā punaḥ || 6 ||
Ah.6.26.007a kṣatoṣmaṇo nigrahārthaṃ tat-kālaṃ visṛtasya ca |
Ah.6.26.007c kaṣāya-śīta-madhura-snigdhā lepādayo hitāḥ || 7 ||
675
Ah.6.26.008a sadyo-vraṇeṣv āyateṣu sandhānārthaṃ viśeṣataḥ |
Ah.6.26.008c madhu-sarpiś ca yuñjīta pitta-ghnīś ca himāḥ kriyāḥ || 8 || 2458
Ah.6.26.009a sa-saṃrambheṣu kartavyam ūrdhvaṃ cādhaś ca śodhanam |
Ah.6.26.009c upavāso hitaṃ bhuktaṃ pratataṃ rakta-mokṣaṇam || 9 || 2459
Ah.6.26.010a ghṛṣṭe vidalite caiṣa su-tarām iṣyate vidhiḥ |
Ah.6.26.010c tayor hy alpaṃ sravaty asraṃ pākas tenāśu jāyate || 10 ||
Ah.6.26.011a aty-artham asraṃ sravati prāya-śo 'nya-tra vikṣate |
Ah.6.26.011c tato rakta-kṣayād vāyau kupite 'ti-rujā-kare || 11 || 2460
Ah.6.26.012a sneha-pāna-parīṣeka-sveda-lepopanāhanam |
Ah.6.26.012c sneha-vastiṃ ca kurvīta vāta-ghnauṣadha-sādhitam || 12 || 2461
Ah.6.26.013a iti sāptāhikaḥ proktaḥ sadyo-vraṇa-hito vidhiḥ |
Ah.6.26.013c saptāhād gata-vege tu pūrvoktaṃ vidhim ācaret || 13 || 2462
Ah.6.26.014a prāyaḥ sāmānya-karmedaṃ vakṣyate tu pṛthak pṛthak |
Ah.6.26.014c ghṛṣṭe rujaṃ nigṛhyāśu vraṇe cūrṇāni yojayet || 14 ||
Ah.6.26.015a kalkādīny avakṛtte tu vicchinna-pravilambinoḥ |
Ah.6.26.015c sīvanaṃ vidhinoktena bandhanaṃ cānu pīḍanam || 15 || 2463
Ah.6.26.016a a-sādhyaṃ sphuṭitaṃ netram a-dīrṇaṃ lambate tu yat |
Ah.6.26.016c sanniveśya yathā-sthānam a-vyāviddha-siraṃ bhiṣak || 16 || 2464
Ah.6.26.017a pīḍayet pāṇinā padma-palāśāntaritena tat |
Ah.6.26.017c tato 'sya secane nasye tarpaṇe ca hitaṃ haviḥ || 17 || 2465
676
Ah.6.26.018a vipakvam ājaṃ yaṣṭy-āhva-jīvakarṣabhakotpalaiḥ |
Ah.6.26.018c sa-payaskaiḥ paraṃ tad dhi sarva-netrābhighāta-jit || 18 ||
Ah.6.26.019a gala-pīḍāvasanne 'kṣṇi vamanotkāsana-kṣavāḥ |
Ah.6.26.019c prāṇāyāmo 'tha-vā kāryaḥ kriyā ca kṣata-netra-vat || 19 || 2466
Ah.6.26.020a karṇe sthānāc cyute syūte śrotas tailena pūrayet |
Ah.6.26.020c kṛkāṭikāyāṃ chinnāyāṃ nirgacchaty api mārute || 20 || 2467
Ah.6.26.021a samaṃ niveśya badhnīyāt syūtvā śīghraṃ nir-antaram |
Ah.6.26.021c ājena sarpiṣā cātra pariṣekaḥ praśasyate || 21 || 2468
Ah.6.26.022a uttāno 'nnāni bhuñjīta śayīta ca su-yantritaḥ |
Ah.6.26.022c ghātaṃ śākhāsu tiryak-sthaṃ gātre samyaṅ-niveśite || 22 ||
Ah.6.26.023a syūtvā vellita-bandhena badhnīyād ghana-vāsasā |
Ah.6.26.023c carmaṇā goṣ-phaṇā-bandhaḥ kāryaś cā-saṅgate vraṇe || 23 || 2469
Ah.6.26.024a pādau vilambi-muṣkasya prokṣya netre ca vāriṇā |
Ah.6.26.024c praveśya vṛṣaṇau sīvyet sevanyā tunna-sañjñayā || 24 || 2470
Ah.6.26.025a kāryaś ca goṣ-phaṇā-bandhaḥ kaṭyām āveśya paṭṭakam |
Ah.6.26.025c sneha-sekaṃ na kurvīta tatra klidyati hi vraṇaḥ || 25 || 2471
Ah.6.26.026a kālānusāry-agurv-elā-jātī-candana-parpaṭaiḥ |
Ah.6.26.026c śilā-dārvy-amṛtā-tutthaiḥ siddhaṃ tailaṃ ca ropaṇam || 26 || 2472
Ah.6.26.027a chinnāṃ niḥśeṣataḥ śākhāṃ dagdhvā tailena yuktitaḥ |
Ah.6.26.027c badhnīyāt kośa-bandhena tato vraṇa-vad ācaret || 27 || 2473
677
Ah.6.26.028a kāryā śalyāhṛte viddhe bhaṅgād vidalite kriyā |
Ah.6.26.028c śiraso 'pahṛte śalye vāla-vartiṃ praveśayet || 28 ||
Ah.6.26.029a mastuluṅga-sruteḥ kruddho hanyād enaṃ calo 'nya-thā |
Ah.6.26.029c vraṇe rohati caikaikaṃ śanair apanayet kacam || 29 || 2474
Ah.6.26.030a mastuluṅga-srutau khāden mastiṣkān anya-jīva-jān |
Ah.6.26.030c śalye hṛte 'ṅgād anyasmāt sneha-vartiṃ nidhāpayet || 30 ||
Ah.6.26.031a dūrāvagāḍhāḥ sūkṣmāsyā ye vraṇāḥ sruta-śoṇitāḥ |
Ah.6.26.031c secayec cakra-tailena sūkṣma-netrārpitena tān || 31 ||
Ah.6.26.032a bhinne koṣṭhe 'sṛjā pūrṇe mūrchā-hṛt-pārśva-vedanāḥ |
Ah.6.26.032c jvaro dāhas tṛḍ ādhmānaṃ bhaktasyān-abhinandanam || 32 ||
Ah.6.26.033a saṅgo viṇ-mūtra-marutāṃ śvāsaḥ svedo 'kṣi-rakta-tā |
Ah.6.26.033c loha-gandhi-tvam āsyasya syād gātre ca vi-gandha-tā || 33 ||
Ah.6.26.034a āmāśaya-sthe rudhire rudhiraṃ chardayaty api |
Ah.6.26.034c ādhmānenāti-mātreṇa śūlena ca viśasyate || 34 || 2475
Ah.6.26.035a pakvāśaya-sthe rudhire sa-śūlaṃ gauravaṃ bhavet |
Ah.6.26.035c nābher adhas-tāc chīta-tvaṃ khebhyo raktasya cāgamaḥ || 35 ||
Ah.6.26.036a a-bhinno 'py āśayaḥ sūkṣmaiḥ srotobhir abhipūryate |
Ah.6.26.036c asṛjā syandamānena pārśve mūtreṇa vasti-vat || 36 ||
Ah.6.26.037a tatrāntar-lohitaṃ śīta-pādocchvāsa-karānanam |
Ah.6.26.037c raktākṣaṃ pāṇdu-vadanam ānaddhaṃ ca vivarjayet || 37 ||
678
Ah.6.26.038a āmāśaya-sthe vamanaṃ hitaṃ pakvāśayāśrite |
Ah.6.26.038c virecanaṃ nirūhaṃ ca niḥ-snehoṣṇair viśodhanaiḥ || 38 || 2476
Ah.6.26.039a yava-kola-kulatthānāṃ rasaiḥ sneha-vivarjitaiḥ |
Ah.6.26.039c bhuñjītānnaṃ yavāgūṃ vā pibet saindhava-saṃyutām || 39 || 2477
Ah.6.26.040a ati-niḥsruta-raktas tu bhinna-koṣṭhaḥ pibed asṛk |
Ah.6.26.040c kliṣṭa-cchinnāntra-bhedena koṣṭha-bhedo dvi-dhā smṛtaḥ || 40 || 2478
Ah.6.26.041a mūrchādayo 'lpāḥ prathame dvitīye tv ati-bādhakāḥ |
Ah.6.26.041c kliṣṭāntraḥ saṃśayī dehī chinnāntro naiva jīvati || 41 || 2479
Ah.6.26.042a yathā-svaṃ mārgam āpannā yasya viṇ-mūtra-mārutāḥ |
Ah.6.26.042c vy-upadravaḥ sa bhinne 'pi koṣṭhe jīvaty a-saṃśayam || 42 ||
Ah.6.26.043a a-bhinnam antraṃ niṣkrāntaṃ praveśyaṃ na tv ato 'nya-thā |
Ah.6.26.043c utpaṅgila-śiro-grastaṃ tad apy eke vadanti tu || 43 || 2480
Ah.6.26.044a prakṣālya payasā digdhaṃ tṛṇa-śoṇita-pāṃsubhiḥ |
Ah.6.26.044c praveśayet k pta-nakho ghṛtenāktaṃ śanaiḥ śanaiḥ || 44 ||
Ah.6.26.045a kṣīreṇārdrī-kṛtaṃ śuṣkaṃ bhūri-sarpiḥ-pariplutam |
Ah.6.26.045c aṅgulyā pramṛśet kaṇṭhaṃ jalenodvejayed api || 45 ||
Ah.6.26.046a tathāntrāṇi viśanty antas tat-kālaṃ pīḍayanti ca |
Ah.6.26.046c vraṇa-saukṣmyād bahu-tvād vā koṣṭham antram an-āviśat || 46 || 2481
Ah.6.26.047a tat-pramāṇena jaṭharaṃ pāṭayitvā praveśayet |
Ah.6.26.047c yathā-sthānaṃ sthite samyak antre sīvyed anu vraṇam || 47 || 2482
679
Ah.6.26.048a sthānād apetam ādatte jīvitaṃ kupitaṃ ca tat |
Ah.6.26.048c veṣṭayitvānu paṭṭena ghṛtena pariṣecayet || 48 || 2483
Ah.6.26.048.1and1a cūrṇair yathoktaiḥ sandhānaṃ kṛtvā kṣaudra-ghṛta-plutaiḥ |
Ah.6.26.048.1and1c tataḥ kavalikāṃ dattvā veṣṭayed anu-pūrva-śaḥ || 48-1+1 ||
Ah.6.26.049a pāyayeta tataḥ koṣṇaṃ citrā-taila-yutaṃ payaḥ |
Ah.6.26.049c mṛdu-kriyārthaṃ śakṛto vāyoś cādhaḥ-pravṛttaye || 49 || 2484
Ah.6.26.050a anuvarteta varṣaṃ ca yathoktaṃ vraṇa-yantraṇām |
Ah.6.26.050c udarān medaso vartiṃ nirgatāṃ bhasmanā mṛdā || 50 || 2485
Ah.6.26.051a avakīrya kaṣāyair vā ślakṣṇair mūlais tataḥ samam |
Ah.6.26.051c dṛḍhaṃ baddhvā ca sūtreṇa vardhayet kuśalo bhiṣak || 51 || 2486
Ah.6.26.052a tīkṣṇenāgni-prataptena śastreṇa sakṛd eva tu |
Ah.6.26.052c syād anya-thā rug āṭopo mṛtyur vā chidyamānayā || 52 ||
Ah.6.26.053a sa-kṣaudre ca vraṇe baddhe su-jīrṇe 'nne ghṛtaṃ pibet |
Ah.6.26.053c kṣīraṃ vā śarkarā-citrā-lākṣā-gokṣurakaiḥ śṛtam || 53 || 2487
Ah.6.26.054a rug-dāha-jit sa-yaṣṭy-āhvaiḥ paraṃ pūrvodito vidhiḥ |
Ah.6.26.054c medo-granthy-uditaṃ tatra tailam abhyañjane hitam || 54 || 2488
Ah.6.26.055a tālīśaṃ padmakaṃ māṃsī hareṇv-aguru-candanam |
Ah.6.26.055c haridre padma-bījāni sośīraṃ madhukaṃ ca taiḥ || 55 ||
Ah.6.26.056a pakvaṃ sadyo-vraṇeṣūktaṃ tailaṃ ropaṇam uttamam |
Ah.6.26.056c gūḍha-prahārābhihate patite viṣamoccakaiḥ || 56 || 2489
680
Ah.6.26.057a kāryaṃ vātāsra-jit tṛpti-mardanābhyañjanādikam |
Ah.6.26.057c viśliṣṭa-dehaṃ mathitaṃ kṣīṇaṃ marmāhataṃ hatam || 57 || 2490
Ah.6.26.057ū̆ab vāsayet taila-pūrṇāyāṃ droṇyāṃ māṃsa-rasāśinam || 57ū̆ab ||
  1. Ah.6.26.002v/ 26-2bv -pravilambi-nipātitam
  2. Ah.6.26.004v/ 26-4av pravilambi sa-śeṣāsthi
  3. Ah.6.26.005v/ 26-5cv prahāra-pīḍanotpātaiḥ 26-5cv prahāra-pīḍanāt teṣāṃ
  4. Ah.6.26.008v/ 26-8cv madhu-sarpiḥ prayuñjīta
  5. Ah.6.26.009v/ 26-9cv upavāso hitas tatra
  6. Ah.6.26.011v/ 26-11av aty-artham asraṃ vamati 26-11bv prāya-śo 'nya-tra ca kṣate
  7. Ah.6.26.012v/ 26-12dv snehair vastiṃ ca kurvīta 26-12dv vāta-ghnauṣadha-sādhitaiḥ
  8. Ah.6.26.013v/ 26-13av iti saptāhikaḥ proktaḥ
  9. Ah.6.26.015v/ 26-15dv bandhanaṃ cāśu pīḍanam
  10. Ah.6.26.016v/ 26-16bv udīrṇaṃ lambate tu yat 26-16cv sanniveśya yathā-sthānaṃ 26-16dv sūcyā vidhyet sirāṃ bhiṣak
  11. Ah.6.26.017v/ 26-17dv tarpaṇe kathitaṃ haviḥ
  12. Ah.6.26.019v/ 26-19av gala-pīḍo 'vasanne 'kṣṇi 26-19bv vamanotkleśana-kṣavāḥ
  13. Ah.6.26.020v/ 26-20av karṇe sthāna-cyute syūte 26-20bv srotas tailena pūrayet
  14. Ah.6.26.021v/ 26-21av samāṃ niveśya badhnīyāt 26-21cv ājena sarpiṣā tatra
  15. Ah.6.26.023v/ 26-23dv kāryaś cāṃsa-gate vraṇe 26-23dv kāryaś cāṃśa-gate vraṇe
  16. Ah.6.26.024v/ 26-24dv sevanyā picu-yuktayā 26-24dv sīvanyā picu-yuktayā
  17. Ah.6.26.025v/ 26-25dv tatra klidyanti hi vraṇāḥ 26-25dv tena klidyanti hi vraṇāḥ
  18. Ah.6.26.026v/ 26-26bv -jātī-candana-padmakaiḥ
  19. Ah.6.26.027v/ 26-27bv dagdhvā tailena yuktibhiḥ
  20. Ah.6.26.029v/ 26-29av mastuluṅga-srute kruddho
  21. Ah.6.26.034v/ 26-34dv śūlena ca vinaśyati 26-34dv śūlena ca viśiṣyate
  22. Ah.6.26.038v/ 26-38bv hitaṃ pakvāśayāśraye 26-38bv hitaṃ pakvāśaya-sthite 26-38dv niḥ-snehoṣṇair viśodhanam
  23. Ah.6.26.039v/ 26-39dv pibet saindhava-saṃyutam
  24. Ah.6.26.040v/ 26-40av ati-niḥsṛta-raktas tu 26-40cv klinna-bhinnāntra-bhedena 26-40cv śliṣṭa-cchinnāntra-bhedena
  25. Ah.6.26.041v/ 26-41cv klinnāntraḥ saṃśayī dehī 26-41cv kliṣṭāntraḥ saṃśaye dehī 26-41cv śliṣṭāntraḥ saṃśayī dehī 26-41dv bhinnāntro naiva jīvati
  26. Ah.6.26.043v/ 26-43cv urogala-śiro-grastaṃ 26-43cv uroṅgila-śiro-grastaṃ 26-43cv pupuṅgala-śiro-grastaṃ 26-43cv vayaṅgila-śiro-grastaṃ
  27. Ah.6.26.046v/ 26-46bv tat-kālaṃ pīḍayeta ca
  28. Ah.6.26.047v/ 26-47cv yathā-sthāna-sthite samyag
  29. Ah.6.26.048v/ 26-48bv jīvitaṃ kupitaṃ ca yat
  30. Ah.6.26.049v/ 26-49av pāyayet taṃ tataḥ koṣṇaṃ 26-49bv citra-taila-yutaṃ payaḥ
  31. Ah.6.26.050v/ 26-50bv yathoktaṃ vraṇa-yantraṇam
  32. Ah.6.26.051v/ 26-51bv ślakṣṇair mūle tataḥ samam 26-51bv ślakṣṇaiś cūrṇais tataḥ samam
  33. Ah.6.26.053v/ 26-53av sa-kṣaudre tu vraṇe baddhe 26-53bv su-jīrṇānno ghṛtaṃ pibet
  34. Ah.6.26.054v/ 26-54cv medo-granthy-uditaṃ cātra
  35. Ah.6.26.056v/ 26-56cv mūḍha-prahārābhihate
  36. Ah.6.26.057v/ 26-57av kuryād vātāsṛg-uktaṃ hi 26-57bv -mardanābhyaṅga-śodhanam 26-57bv mardanābhyaṅga-śodhanam 26-57dv kṣīṇaṃ marmāhatāhatam 26-57dv kṣīṇaṃ marmāhataṃ ca tam