680
Ah.6.26.057a kāryaṃ vātāsra-jit tṛpti-mardanābhyañjanādikam |
Ah.6.26.057c viśliṣṭa-dehaṃ mathitaṃ kṣīṇaṃ marmāhataṃ hatam || 57 || 2490
Ah.6.26.057ū̆ab vāsayet taila-pūrṇāyāṃ droṇyāṃ māṃsa-rasāśinam || 57ū̆ab ||

Chapter 27

Athabhaṅgapratiṣedhādhyāyaḥ

K edn 526-529
Ah.6.27.001a pāta-ghātādibhir dve-dhā bhaṅgo 'sthnāṃ sandhy-a-sandhitaḥ |
Ah.6.27.001c prasāraṇākuñcanayor a-śaktiḥ sandhi-mukta-tā || 1 || 2491
Ah.6.27.002a itarasmin bhṛśaṃ śophaḥ sarvāvasthāsv ati-vyathā |
Ah.6.27.002c a-śaktiś ceṣṭite 'lpe 'pi pīḍyamāne sa-śabda-tā || 2 || 2492
Ah.6.27.003a samāsād iti bhaṅgasya lakṣaṇaṃ bahu-dhā tu tat |
Ah.6.27.003c bhidyate bhaṅga-bhedena tasya sarvasya sādhanam || 3 ||
Ah.6.27.004a yathā syād upayogāya tathā tad upadekṣyate |
Ah.6.27.004c prājyāṇu-dāri yat tv asthi sparśe śabdaṃ karoti yat || 4 || 2493
Ah.6.27.005a yatrāsthi-leśaḥ praviśen madhyam asthno vidāritaḥ |
Ah.6.27.005c bhagnaṃ yac cābhighātena kiñ-cid evāvaśeṣitam || 5 || 2494
Ah.6.27.006a unnamyamānaṃ kṣata-vad yac ca majjani majjati |
Ah.6.27.006c tad duḥ-sādhyaṃ kṛśā-śakta-vātalālpāśinām api || 6 ||
Ah.6.27.007a bhinnaṃ kapālaṃ yat kaṭyāṃ sandhi-muktaṃ cyutaṃ ca yat |
Ah.6.27.007c jaghanaṃ prati piṣṭaṃ ca bhagnaṃ yat tad vivarjayet || 7 || 2495
Ah.6.27.008a a-saṃśliṣṭa-kapālaṃ ca lalāṭaṃ cūrṇitaṃ tathā |
Ah.6.27.008c yac ca bhagnaṃ bhavec chaṅkha-śiraḥ-pṛṣṭha-stanāntare || 8 ||
  1. Ah.6.26.057v/ 26-57av kuryād vātāsṛg-uktaṃ hi 26-57bv -mardanābhyaṅga-śodhanam 26-57bv mardanābhyaṅga-śodhanam 26-57dv kṣīṇaṃ marmāhatāhatam 26-57dv kṣīṇaṃ marmāhataṃ ca tam
  2. Ah.6.27.001v/ 27-1bv bhaṅgo 'sthnaḥ sandhy-a-sandhi-gaḥ 27-1bv bhaṅgo 'sthnaḥ sandhy-a-sandhitaḥ
  3. Ah.6.27.002v/ 27-2bv sarvāvasthāsv ati-vyathaḥ
  4. Ah.6.27.004v/ 27-4cv prājyāṇu-dāri yac cāsthi
  5. Ah.6.27.005v/ 27-5cv bhagnaṃ yad abhighātena 27-5cv bhagnaṃ yad vābhighātena
  6. Ah.6.27.007v/ 27-7av bhinnaṃ kapālaṃ yat kaṭyāḥ