Chapter 28

Atha bhaṅgadarapratiṣedhādhyāyaḥ

K edn 529-531
Ah.6.28.001a hasty-aśva-pṛṣṭha-gamana-kaṭhinotkaṭakāsanaiḥ |
Ah.6.28.001c arśo-nidānābhihitair aparaiś ca niṣevitaiḥ || 1 || 2519
Ah.6.28.002a an-iṣṭā-dṛṣṭa-pākena sadyo vā sādhu-garhaṇaiḥ |
Ah.6.28.002c prāyeṇa piṭikā-pūrvo yo 'ṅgule dvy-aṅgule 'pi vā || 2 || 2520
Ah.6.28.003a pāyor vraṇo 'ntar bāhyo vā duṣṭāsṛṅ-māṃsa-go bhavet |
Ah.6.28.003c vasti-mūtrāśayābhyāsa-gata-tvāt syandanātmakaḥ || 3 || 2521
Ah.6.28.004a bhagandaraḥ sa sarvāṃś ca dārayaty a-kriyā-vataḥ |
Ah.6.28.004c bhaga-vasti-gudāṃs teṣu dīryamāṇeṣu bhūribhiḥ || 4 || 2522
Ah.6.28.005a vāta-mūtra-śakṛc-chukraṃ khaiḥ sūkṣmair vamati kramāt |
Ah.6.28.005c doṣaiḥ pṛthag yutaiḥ sarvair āgantuḥ so 'ṣṭamaḥ smṛtaḥ || 5 || 2523
Ah.6.28.006a a-pakvaṃ piṭikāṃ āhuḥ pāka-prāptaṃ bhagandaram |
Ah.6.28.006c gūḍha-mūlāṃ sa-saṃrambhāṃ rug-āḍhyāṃ rūḍha-kopinīm || 6 ||
Ah.6.28.007a bhagandara-karīṃ vidyāt piṭikāṃ na tv ato 'nya-thā |
Ah.6.28.007c tatra śyāvāruṇā toda-bheda-sphuraṇa-ruk-karī || 7 ||
685
Ah.6.28.008a piṭikā mārutāt pittād uṣṭra-grīvā-vad ucchritā |
Ah.6.28.008c rāgiṇī tanur ūṣmāḍhyā jvara-dhūmāyanānvitā || 8 || 2524
Ah.6.28.009a sthirā snigdhā mahā-mūlā pāṇḍuḥ kaṇḍū-matī kaphāt |
Ah.6.28.009c śyāvā tāmrā sa-dāhoṣā ghora-rug vāta-pitta-jā || 9 || 2525
Ah.6.28.010a pāṇḍurā kiñ-cid-ā-śyāvā kṛcchra-pākā kaphānilāt |
Ah.6.28.010c pādāṅguṣṭha-samā sarvair doṣair nānā-vidha-vyathā || 10 ||
Ah.6.28.011a śūlā-rocaka-tṛḍ-dāha-jvara-cchardir-upadrutā |
Ah.6.28.011c vraṇa-tāṃ yānti tāḥ pakvāḥ pramādāt tatra vāta-jā || 11 ||
Ah.6.28.012a cīyate 'ṇu-mukhaiś chidraiḥ śata-ponaka-vat kramāt |
Ah.6.28.012c acchaṃ sravadbhir āsrāvam ajasraṃ phena-saṃyutam || 12 || 2526
Ah.6.28.013a śata-ponaka-sañjño 'yam uṣṭra-grīvas tu pitta-jaḥ |
Ah.6.28.013c bahu-picchā-parisrāvī parisrāvī kaphodbhavaḥ || 13 ||
Ah.6.28.014a vāta-pittāj parikṣepī parikṣipya gudaṃ gatiḥ |
Ah.6.28.014c jāyate paritas tatra prākāraṃ parikheva ca || 14 || 2527
Ah.6.28.015a ṛjur vāta-kaphād ṛjvyā gudo gatyātra dīryate |
Ah.6.28.015c kapha-pitte tu pūrvotthaṃ dur-nāmāśritya kupyataḥ || 15 || 2528
Ah.6.28.016a arśo-mūle tataḥ śophaḥ kaṇḍū-dāhādi-mān bhavet |
Ah.6.28.016c sa śīghraṃ pakva-bhinno 'sya kledayan mūlam arśasaḥ || 16 ||
Ah.6.28.017a sravaty ajasraṃ gatibhir ayam arśo-bhagandaraḥ |
Ah.6.28.017c sarva-jaḥ śambukāvartaḥ śambūkāvarta-sannibhaḥ || 17 ||
686
Ah.6.28.018a gatayo dārayanty asmin rug-vegair dāruṇair gudam |
Ah.6.28.018c asthi-leśo 'bhyavahṛto māṃsa-gṛddhyā yadā gudam || 18 ||
Ah.6.28.019a kṣiṇoti tiryaṅ nirgacchann un-mārgaṃ kṣatato gatiḥ |
Ah.6.28.019c syāt tataḥ pūya-dīrṇāyāṃ māṃsa-kothena tatra ca || 19 || 2529
Ah.6.28.020a jāyante kṛmayas tasya khādantaḥ parito gudam |
Ah.6.28.020c vidārayanti na cirād un-mārgī kṣata-jaś ca saḥ || 20 || 2530
Ah.6.28.021a teṣu rug-dāha-kaṇḍv-ādīn vidyād vraṇa-niṣedhataḥ |
Ah.6.28.021c ṣaṭ kṛcchra-sādhanās teṣāṃ nicaya-kṣata-jau tyajet || 21 || 2531
Ah.6.28.022a pravāhiṇīṃ valīṃ prāptaṃ sevanīṃ vā samāśritam |
Ah.6.28.022c athāsya piṭikām eva tathā yatnād upācaret || 22 ||
Ah.6.28.023a śuddhy-asṛk-sruti-sekādyair yathā pākaṃ na gacchati |
Ah.6.28.023c pāke punar upasnigdhaṃ sveditaṃ cāvagāhataḥ || 23 ||
Ah.6.28.024a yantrayitvārśasam iva paśyet samyag bhagandaram |
Ah.6.28.024c arvācīnaṃ parācīnam antar-mukha-bahir-mukham || 24 || 2532
Ah.6.28.025a athāntar-mukham eṣitvā samyak śastreṇa pāṭayet |
Ah.6.28.025c bahir-mukhaṃ ca niḥśeṣaṃ tataḥ kṣāreṇa sādhayet || 25 ||
Ah.6.28.026a agninā vā bhiṣak sādhu kṣāreṇaivoṣṭra-kandharam |
Ah.6.28.026c nāḍīr ekāntarāḥ kṛtvā pāṭayec chata-ponakam || 26 || 2533
Ah.6.28.027a tāsu rūḍhāsu śeṣāś ca mṛtyur dīrṇe gude 'nya-thā |
Ah.6.28.027c parikṣepiṇi cāpy evaṃ nāḍy-uktaiḥ kṣāra-sūtrakaiḥ || 27 ||
687
Ah.6.28.028a arśo-bhagandare pūrvam arśāṃsi pratisādhayet |
Ah.6.28.028c tyaktvopacaryaḥ kṣata-jaḥ śalyaṃ śalya-vatas tataḥ || 28 || 2534
Ah.6.28.029a āharec ca tathā dadyāt kṛmi-ghnaṃ lepa-bhojanam |
Ah.6.28.029c piṇḍa-nāḍy-ādayaḥ svedāḥ su-snigdhā ruji pūjitāḥ || 29 || 2535
Ah.6.28.030a sarva-tra ca bahu-cchidre chedān ālocya yojayet |
Ah.6.28.030c go-tīrtha-sarvato-bhadra-dala-lāṅgala-lāṅgalān || 30 || 2536
Ah.6.28.031a pārśvaṃ gatena śastreṇa cchedo go-tīrthako mataḥ |
Ah.6.28.031c sarvataḥ sarvato-bhadraḥ pārśva-cchedo 'rdha-lāṅgalaḥ || 31 || 2537
Ah.6.28.032a pārśva-dvaye lāṅgalakaḥ samastāṃś cāgninā dahet |
Ah.6.28.032c āsrāva-mārgān niḥśeṣaṃ naivaṃ vikurute punaḥ || 32 || 2538
Ah.6.28.033a yateta koṣṭha-śuddhau ca bhiṣak tasyāntarāntarā |
Ah.6.28.033c lepo vraṇe biḍālāsthi tri-phalā-rasa-kalkitam || 33 || 2539
Ah.6.28.034a jyotiṣmatī-malayu-lāṅgali-śelu-pāṭhā-kumbhāgni-sarja-karavīra-vacā-sudhārkaiḥ |
Ah.6.28.034c abhyañjanāya vipaceta bhagandarāṇāṃ tailaṃ vadanti paramaṃ hitam etad eṣām || 34 || 2540
Ah.6.28.035a madhuka-lodhra-kaṇā-truṭi-reṇukā-dvi-rajanī-phalinī-paṭu-śārivāḥ |
Ah.6.28.035c kamala-kesara-padmaka-dhātakī-madana-sarja-rasāmaya-rodikāḥ || 35 || 2541
Ah.6.28.036a sa-bījapūra-cchadanair ebhis tailaṃ vipācitam |
Ah.6.28.036c bhagandarāpacī-kuṣṭha-madhu-meha-vraṇāpaham || 36 ||
Ah.6.28.037a madhu-taila-yutā viḍaṅga-sāra-tri-phalā-māgadhikā-kaṇāś ca līḍhāḥ |
Ah.6.28.037c kṛmi-kuṣṭha-bhagandara-prameha-kṣata-nāḍī-vraṇa-ropaṇā bhavanti || 37 || 2542
688
Ah.6.28.038a amṛtā-truṭi-vella-vatsakaṃ kali-pathyāmalakāni gugguluḥ |
Ah.6.28.038c krama-vṛddham idaṃ madhu-drutaṃ piṭikā-sthaulya-bhagandarāñ jayet || 38 || 2543
Ah.6.28.039a māgadhikāgni-kaliṅga-viḍaṅgair bilva-ghṛtaiḥ sa-varā-pala-ṣaṭkaiḥ |
Ah.6.28.039c guggulunā sadṛśena sametaiḥ kṣaudra-yutaiḥ sakalāmaya-nāśaḥ || 39 || 2544
Ah.6.28.040a guggulu-pañca-palaṃ palikāṃśā māgadhikā tri-phalā ca pṛthak syāt |
Ah.6.28.040c tvak-truṭi-karṣa-yutaṃ madhu-līḍhaṃ kuṣṭha-bhagandara-gulma-gati-ghnam || 40 ||
Ah.6.28.041a śṛṅgavera-rajo-yuktaṃ tad eva ca su-bhāvitam |
Ah.6.28.041c kvāthena daśa-mūlasya viśeṣād vāta-roga-jit || 41 ||
Ah.6.28.042a uttamā-khadira-sāra-jaṃ rajaḥ śīlayann asana-vāri-bhāvitam |
Ah.6.28.042c hanti tulya-mahiṣākṣa-mākṣikaṃ kuṣṭha-meha-piṭikā-bhagandarān || 42 || 2545
Ah.6.28.043a bhagandareṣv eṣa viśeṣa uktaḥ śeṣāṇi tu vyañjana-sādhanāni |
Ah.6.28.043c vraṇādhikārāt pariśīlanāc ca samyag viditvaupayikaṃ vidadhyāt || 43 || 2546
Ah.6.28.044a aśva-pṛṣṭha-gamanaṃ cala-rodhaṃ madya-maithunam a-jīrṇam a-sātmyam |
Ah.6.28.044c sāhasāni vividhāni ca rūḍhe vatsaraṃ parihared adhikaṃ vā || 44 || 2547
  1. Ah.6.28.001v/ 28-1bv -kaṭhinotkaṭukāsanaiḥ
  2. Ah.6.28.002v/ 28-2av an-iṣṭa-diṣṭa-pākena
  3. Ah.6.28.003v/ 28-3av pāyau vraṇo 'ntar bāhyo vā
  4. Ah.6.28.004v/ 28-4av bhagandaraḥ sa sarvaś ca 28-4av bhagandaraḥ sa sarvasya
  5. Ah.6.28.005v/ 28-5dv āgantuś cāṣṭamaḥ smṛtaḥ
  6. Ah.6.28.008v/ 28-8cv rāgiṇī tanu-sūkṣmā ca
  7. Ah.6.28.009v/ 28-9cv śyāva-tāmrā sa-dāhoṣā
  8. Ah.6.28.012v/ 28-12av dīryate 'ṇu-mukhaiś chidraiḥ 28-12bv śata-ponaka-vaktra-vat
  9. Ah.6.28.014v/ 28-14dv prākāra-parikheva ca
  10. Ah.6.28.015v/ 28-15bv gudo gatyā tu dīryate 28-15bv gudo gatyā nu dīryate 28-15cv kapha-pitte tu pūrvoktaṃ
  11. Ah.6.28.019v/ 28-19av kṣaṇoti tiryaṅ nirgacchan 28-19cv syāt tadā pūya-dīrṇāyāṃ
  12. Ah.6.28.020v/ 28-20av jāyante kṛmayas tebhyaḥ 28-20dv un-mārgī kṣata-jas tu saḥ
  13. Ah.6.28.021v/ 28-21bv vidyād vraṇa-vibhaktitaḥ
  14. Ah.6.28.024v/ 28-24cv avācīnaṃ parācīnam
  15. Ah.6.28.026v/ 28-26cv nāḍīm ekāntaraṃ kṛtvā 28-26dv pāṭayec chata-ponake
  16. Ah.6.28.028v/ 28-28bv arśāṃsi pratisārayet
  17. Ah.6.28.029v/ 28-29av āhareta tathā dadyāt 28-29av āharet tat tathā dadyāt 28-29av āharet tu tathā dadyāt
  18. Ah.6.28.030v/ 28-30av sarva-trāpi bahu-cchidre
  19. Ah.6.28.031v/ 28-31av pārśva-gatena śastreṇa 28-31av pārśvāgatena śastreṇa
  20. Ah.6.28.032v/ 28-32cv āsrāva-mārgān niḥśeṣān
  21. Ah.6.28.033v/ 28-33av yateta koṣṭha-śuddhyai ca 28-33av yateta koṣṭha-saṃśuddhau 28-33dv tri-phalā-rasa-kalkitaḥ
  22. Ah.6.28.034v/ 28-34bv -kumbhāgni-sarji-karavīra-vacā-sudhārkaiḥ 28-34dv tailaṃ vadanti paramaṃ hitam etad eva
  23. Ah.6.28.035v/ 28-35dv -madana-sarja-rasāmaya-lodhrakāḥ
  24. Ah.6.28.037v/ 28-37bv -tri-phalā-māgadhikoṣaṇāś ca līḍhāḥ 28-37dv -kṣata-nāḍī-vraṇa-rohaṇā bhavanti
  25. Ah.6.28.038v/ 28-38cv krama-vṛddham idaṃ madhu-plutaṃ
  26. Ah.6.28.039v/ 28-39av māgadhikāgni-kaliṅga-viḍaṅgais 28-39bv tulya-ghṛtaiḥ sa-varā-pala-ṣaṭkaiḥ
  27. Ah.6.28.042v/ 28-42bv śīlayed anala-vāri-bhāvitam 28-42bv śīlayed asana-vāri-bhāvitam 28-42cv hanti tulya-mahiṣākhya-mākṣikaṃ
  28. Ah.6.28.043v/ 28-43dv samyag viditvauṣadhikaṃ vidadhyāt
  29. Ah.6.28.044v/ 28-44dv vatsaraṃ parihared adhikaṃ ca