Chapter 29

Atha granthyarbudaślīpadāpacīnāḍīvijñānādhyāyaḥ

K edn 531-534
Ah.6.29.001a kapha-pradhānāḥ kurvanti medo-māṃsāsra-gā malāḥ |
Ah.6.29.001c vṛttonnataṃ yaṃ śvayathuṃ sa granthir grathanāt smṛtaḥ || 1 || 2548
Ah.6.29.002a doṣāsra-māṃsa-medo-'sthi-sirā-vraṇa-bhavā nava |
Ah.6.29.002c te tatra vātād āyāma-toda-bhedānvito 'sitaḥ || 2 ||
Ah.6.29.003a sthānāt sthānāntara-gatir a-kasmād dhāni-vṛddhi-mān |
Ah.6.29.003c mṛdur vastir ivānaddho vibhinno 'cchaṃ sravaty asṛk || 3 ||
689
Ah.6.29.004a pittāt sa-dāhaḥ pītābho rakto vā pacyate drutam |
Ah.6.29.004c bhinno 'sram uṣṇaṃ sravati śleṣmaṇā nī-rujo ghanaḥ || 4 ||
Ah.6.29.005a śītaḥ sa-varṇaḥ kaṇḍū-mān pakvaḥ pūyaṃ sraved ghanam |
Ah.6.29.005c doṣair duṣṭe 'sṛji granthir bhaven mūrchatsu jantuṣu || 5 ||
Ah.6.29.006a sirā-māṃsaṃ ca saṃśritya sa-svāpaḥ pitta-lakṣaṇaḥ |
Ah.6.29.006c māṃsalair dūṣitaṃ māṃsam āhārair granthim āvahet || 6 ||
Ah.6.29.007a snigdhaṃ mahāntaṃ kaṭhinaṃ sirā-naddhaṃ kaphākṛtim |
Ah.6.29.007c pravṛddhaṃ medurair medo nītaṃ māṃse 'tha-vā tvaci || 7 ||
Ah.6.29.008a vāyunā kurute granthiṃ bhṛśaṃ snigdhaṃ mṛduṃ calam |
Ah.6.29.008c śleṣma-tulyākṛtiṃ deha-kṣaya-vṛddhi-kṣayodayam || 8 ||
Ah.6.29.009a sa vibhinno ghanaṃ medas tāmrāsita-sitaṃ sravet |
Ah.6.29.009c asthi-bhaṅgābhighātābhyām unnatāvanataṃ tu yat || 9 || 2549
Ah.6.29.010a so 'sthi-granthiḥ padātes tu sahasāmbho-'vagāhanāt |
Ah.6.29.010c vyāyāmād vā pratāntasya sirā-jālaṃ sa-śoṇitam || 10 ||
Ah.6.29.011a vāyuḥ sampīḍya saṅkocya vakrī-kṛtya viśoṣya ca |
Ah.6.29.011c niḥ-sphuraṃ nī-rujaṃ granthiṃ kurute sa sirāhvayaḥ || 11 || 2550
Ah.6.29.012a a-rūḍhe rūḍha-mātre vā vraṇe sarva-rasāśinaḥ |
Ah.6.29.012c sārdre vā bandha-rahite gātre 'śmābhihate 'tha-vā || 12 ||
Ah.6.29.013a vāto 'sram a-srutaṃ duṣṭaṃ saṃśoṣya grathitaṃ vraṇam |
Ah.6.29.013c kuryāt sa-dāhaḥ kaṇḍū-mān vraṇa-granthir ayaṃ smṛtaḥ || 13 || 2551
690
Ah.6.29.014a sādhyā doṣāsra-medo-jā na tu sthūla-kharāś calāḥ |
Ah.6.29.014c marma-kaṇṭhodara-sthāś ca mahat tu granthito 'rbudam || 14 || 2552
Ah.6.29.015a tal-lakṣaṇaṃ ca medo-'ntaiḥ ṣo-ḍhā doṣādibhis tu tat |
Ah.6.29.015c prāyo medaḥ-kaphāḍhya-tvāt sthira-tvāc ca na pacyate || 15 ||
Ah.6.29.016a sirā-sthaṃ śoṇitaṃ doṣaḥ saṅkocyāntaḥ prapīḍya ca |
Ah.6.29.016c pācayeta tad ānaddhaṃ sāsrāvaṃ māṃsa-piṇḍitam || 16 || 2553
Ah.6.29.017a māṃsāṅkuraiś citaṃ yāti vṛddhiṃ cāśu sravet tataḥ |
Ah.6.29.017c ajasraṃ duṣṭa-rudhiraṃ bhūri tac choṇitārbudam || 17 || 2554
Ah.6.29.018a teṣv asṛṅ-māṃsa-je varjye catvāry anyāni sādhayet |
Ah.6.29.018c prasthitā vaṅkṣaṇorv-ādim adhaḥ-kāyaṃ kapholbaṇāḥ || 18 ||
Ah.6.29.019a doṣā māṃsāsra-gāḥ pādau kālenāśritya kurvate |
Ah.6.29.019c śanaiḥ śanair ghanaṃ śophaṃ ślīpadaṃ tat pracakṣate || 19 || 2555
Ah.6.29.020a paripoṭa-yutaṃ kṛṣṇam a-nimitta-rujaṃ kharam |
Ah.6.29.020c rūkṣaṃ ca vātāt pittāt tu pītaṃ dāha-jvarānvitam || 20 || 2556
Ah.6.29.021a kaphād guru snigdham a-ruk citaṃ māṃsāṅkurair bṛhat |
Ah.6.29.021c tat tyajed vatsarātītaṃ su-mahat su-parisruti || 21 || 2557
Ah.6.29.022a pāṇi-nāsauṣṭha-karṇeṣu vadanty eke tu pāda-vat |
Ah.6.29.022c ślīpadaṃ jāyate tac ca deśe 'nūpe bhṛśaṃ bhṛśam || 22 || 2558
Ah.6.29.023a meda-sthāḥ kaṇṭha-manyākṣa-kakṣā-vaṅkṣaṇa-gā malāḥ |
Ah.6.29.023c sa-varṇān kaṭhinān snigdhān vārtākāmalakākṛtīn || 23 || 2559
691
Ah.6.29.024a avagāḍhān bahūn gaṇḍāṃś cira-pākāṃś ca kurvate |
Ah.6.29.024c pacyante 'lpa-rujas te 'nye sravanty anye 'ti-kaṇḍurāḥ || 24 || 2560
Ah.6.29.025a naśyanty anye bhavanty anye dīrgha-kālānubandhinaḥ |
Ah.6.29.025c gaṇḍa-mālāpacī ceyaṃ dūrveva kṣaya-vṛddhi-bhāk || 25 ||
Ah.6.29.026a tāṃ tyajet sa-jvara-cchardi-pārśva-ruk-kāsa-pīnasām |
Ah.6.29.026c a-bhedāt pakva-śophasya vraṇe cā-pathya-sevinaḥ || 26 || 2561
Ah.6.29.027a anupraviśya māṃsādīn dūraṃ pūyo 'bhidhāvati |
Ah.6.29.027c gatiḥ sā dūra-gamanān nāḍī nāḍīva saṃsruteḥ || 27 ||
Ah.6.29.028a nāḍy ekān-ṛjur anyeṣāṃ saivāneka-gatir gatiḥ |
Ah.6.29.028c sā doṣaiḥ pṛthag eka-sthaiḥ śalya-hetuś ca pañcamī || 28 || 2562
Ah.6.29.029a vātāt sa-ruk sūkṣma-mukhī vi-varṇā phenilodvamā |
Ah.6.29.029c sravaty abhyadhikaṃ rātrau pittāt tṛḍ-jvara-dāha-kṛt || 29 ||
Ah.6.29.030a pītoṣṇa-pūti-pūya-srud divā cāti niṣiñcati |
Ah.6.29.030c ghana-picchila-saṃsrāvā kaṇḍūlā kaṭhinā kaphāt || 30 || 2563
Ah.6.29.031a niśi cābhyadhika-kledā sarvaiḥ sarvākṛtiṃ tyajet || 31ab ||
Ah.6.29.031c antaḥ-sthitaṃ śalyam an-āhṛtaṃ tu karoti nāḍīṃ vahate ca sāsya || 31cd ||
Ah.6.29.031e phenānuviddhaṃ tanum alpam uṣṇaṃ sāsraṃ ca pūyaṃ sa-rujaṃ ca nityam || 31ef || 2564
  1. Ah.6.29.001v/ 29-1dv sa granthir granthanāt smṛtaḥ
  2. Ah.6.29.009v/ 29-9av sa vibhinno ghanaṃ medaḥ 29-9bv pūyaṃ tāmrāsitaṃ sravet 29-9cv asthi-bhagnābhighātābhyām
  3. Ah.6.29.011v/ 29-11av vāyuḥ prapīḍya saṅkocya
  4. Ah.6.29.013v/ 29-13av vāyuḥ prakupitaḥ kṣipraṃ 29-13bv prāpya marmāśritaṃ vraṇam
  5. Ah.6.29.014v/ 29-14bv na tu sthūlāḥ kharāś calāḥ 29-14dv mahāṃs tu granthito 'rbudam
  6. Ah.6.29.016v/ 29-16bv saṅkocyānu prapīḍya ca 29-16bv saṅkocyānu prapīḍya vā 29-16bv saṅkocyāntaḥ prapīḍya vā 29-16dv sa-srāvaṃ māṃsa-piṇḍa-tām
  7. Ah.6.29.017v/ 29-17bv vṛddhaṃ cāśu sravet tataḥ
  8. Ah.6.29.019v/ 29-19dv ślīpadaṃ tat pracakṣyate
  9. Ah.6.29.020v/ 29-20cv rūkṣaṃ ca vātāt pittāc ca 29-20cv rūkṣaṃ ca ślīpadaṃ vātāt 29-20dv pittād dāha-jvarānvitam
  10. Ah.6.29.021v/ 29-21bv citaṃ māṃsāṅkurair mahat
  11. Ah.6.29.022v/ 29-22bv vadanty anye tu pāda-vat
  12. Ah.6.29.023v/ 29-23av meda-sthāḥ kaṇṭha-manyākṣi-
  13. Ah.6.29.024v/ 29-24cv pacyante 'lpa-rujas tv anye 29-24dv sravanty anye 'ti-kaṇḍulāḥ
  14. Ah.6.29.026v/ 29-26bv -pārśva-ruk-śvāsa-pīnasām 29-26dv vraṇe vā-pathya-sevinaḥ
  15. Ah.6.29.028v/ 29-28cv doṣaiḥ pṛthak samastaiś ca
  16. Ah.6.29.030v/ 29-30av pītoṣṇa-pūti-pūyaṃ tu 29-30av pītoṣṇa-pūti-pūyāśru 29-30av pītoṣṇa-pūti-pūyāsrur
  17. Ah.6.29.031v/ 29-31bv sarvaiḥ sarvākṛtis tyajet 29-31dv karoti nāḍīṃ vahate ca sāsyāt 29-31ev phenānuviddhaṃ tanum accham uṣṇaṃ