Chapter 31

Atha kṣudrarogavijñānādhyāyaḥ

K edn 536-538
Ah.6.31.001a snigdhā sa-varṇā grathitā nī-rujā mudga-sannibhā |
Ah.6.31.001c piṭikā kapha-vātābhyāṃ bālānām ajagallikā || 1 || 2589
Ah.6.31.002a yava-prakhyā yava-prakhyā tābhyāṃ māṃsāśritā ghanā |
Ah.6.31.002c a-vaktrā cālajī vṛttā stoka-pūyā ghanonnatā || 2 || 2590
Ah.6.31.003a granthayaḥ pañca vā ṣaḍ vā kacchapī kacchaponnatāḥ |
Ah.6.31.003c karṇasyordhvaṃ samantād vā piṭikā kaṭhinogra-ruk || 3 || 2591
Ah.6.31.004a śālūkābhā panasikā śophas tv alpa-rujaḥ sthiraḥ |
Ah.6.31.004c hanu-sandhi-samudbhūtas tābhyāṃ pāṣāṇa-gardabhaḥ || 4 ||
Ah.6.31.005a śālmalī-kaṇṭakākārāḥ piṭikāḥ sa-rujo ghanāḥ |
Ah.6.31.005c medo-garbhā mukhe yūnāṃ tābhyāṃ ca mukha-dūṣikāḥ || 5 || 2592
Ah.6.31.006a te padma-kaṇṭakā jñeyā yaiḥ padmam iva kaṇṭakaiḥ |
Ah.6.31.006c cīyate nī-rujaiḥ śvetaiḥ śarīraṃ kapha-vāta-jaiḥ || 6 ||
697
Ah.6.31.007a pittena piṭikā vṛttā pakvodumbara-sannibhā |
Ah.6.31.007c mahā-dāha-jvara-karī vivṛtā vivṛtānanā || 7 ||
Ah.6.31.008a gātreṣv antaś ca vaktrasya dāha-jvara-rujānvitāḥ |
Ah.6.31.008c masūra-mātrās tad-varṇās tat-sañjñāḥ piṭikā ghanāḥ || 8 ||
Ah.6.31.009a tataḥ kaṣṭa-tarāḥ sphoṭā visphoṭākhyā mahā-rujāḥ |
Ah.6.31.009c yā padma-karṇikākārā piṭikā piṭikācitā || 9 ||
Ah.6.31.010a sā viddhā vāta-pittābhyāṃ tābhyām eva ca gardabhī |
Ah.6.31.010c maṇḍalā vipulotsannā sa-rāga-piṭikācitā || 10 ||
Ah.6.31.011a kakṣeti kakṣāsanneṣu prāyo deśeṣu sānilāt |
Ah.6.31.011c pittād bhavanti piṭikāḥ sūkṣmā lājopamā ghanāḥ || 11 || 2593
Ah.6.31.012a tādṛśī mahatī tv ekā gandha-nāmeti kīrtitā |
Ah.6.31.012c gharma-sveda-parīte 'ṅge piṭikāḥ sa-rujo ghanāḥ || 12 ||
Ah.6.31.013a rājīkā-varṇa-saṃsthāna-pramāṇā rājikāhvayāḥ |
Ah.6.31.013c doṣaiḥ pittolbaṇair mandair visarpati visarpa-vat || 13 ||
Ah.6.31.014a śopho '-pākas tanus tāmro jvara-kṛj jāla-gardabhaḥ |
Ah.6.31.014c malaiḥ pittolbaṇaiḥ sphoṭā jvariṇo māṃsa-dāraṇāḥ || 14 || 2594
Ah.6.31.015a kakṣā-bhāgeṣu jāyante ye 'gny-ābhāḥ sāgni-rohiṇī |
Ah.6.31.015c pañcāhāt sapta-rātrād vā pakṣād vā hanti jīvitam || 15 ||
Ah.6.31.016a tri-liṅgā piṭikā vṛttā jatrūrdhvam irivellikā |
Ah.6.31.016c vidārī-kanda-kaṭhinā vidārī kakṣa-vaṅkṣaṇe || 16 ||
698
Ah.6.31.017a medo-'nila-kaphair granthiḥ snāyu-māṃsa-sirāśrayaiḥ |
Ah.6.31.017c bhinno vasājya-madhv-ābhaṃ sravet tatrolbaṇo 'nilaḥ || 17 ||
Ah.6.31.018a māṃsaṃ viśoṣya grathitāṃ śarkarāṃ upapādayet |
Ah.6.31.018c dur-gandhaṃ rudhiraṃ klinnaṃ nānā-varṇaṃ tato malāḥ || 18 || 2595
Ah.6.31.019a tāṃ srāvayanti nicitāṃ vidyāt tac charkarārbudam |
Ah.6.31.019c pāṇi-pāda-tale sandhau jatrūrdhvaṃ vopacīyate || 19 || 2596
Ah.6.31.020a valmīka-vac chanair granthis tad-vad bahv-aṇubhir mukhaiḥ |
Ah.6.31.020c rug-dāha-kaṇḍū-kledāḍhyair valmīko 'sau samasta-jaḥ || 20 || 2597
Ah.6.31.021a śarkaronmathite pāde kṣate vā kaṇṭakādibhiḥ |
Ah.6.31.021c granthiḥ kīla-vad utsanno jāyate kadaraṃ tu tat || 21 ||
Ah.6.31.022a vega-sandhāraṇād vāyur apāno 'pāna-saṃśrayam |
Ah.6.31.022c aṇū-karoti bāhyāntar-mārgam asya tataḥ śakṛt || 22 || 2598
Ah.6.31.023a kṛcchrān nirgacchati vyādhir ayaṃ ruddha-gudo mataḥ |
Ah.6.31.023c kuryāt pittānilaṃ pākaṃ nakha-māṃse sa-rug-jvaram || 23 ||
Ah.6.31.024a cipyam a-kṣata-rogaṃ ca vidyād upa-nakhaṃ ca tam |
Ah.6.31.024c kṛṣṇo 'bhighātād rūkṣaś ca kharaś ca ku-nakho nakhaḥ || 24 || 2599
Ah.6.31.025a duṣṭa-kardama-saṃsparśāt kaṇḍū-kledānvitāntarāḥ |
Ah.6.31.025c aṅgulyo 'lasam ity āhus tilābhāṃs tila-kālakān || 25 ||
Ah.6.31.026a kṛṣṇān a-vedanāṃs tvak-sthān māṣāṃs tān eva connatān |
Ah.6.31.026c maṣebhyas tūnnata-tarāṃś carma-kīlān sitāsitān || 26 ||
699
Ah.6.31.027a tathā-vidho jatu-maṇiḥ saha-jo lohitas tu saḥ |
Ah.6.31.027c kṛṣṇaṃ sitaṃ vā saha-jaṃ maṇḍalaṃ lāñchanaṃ samam || 27 || 2600
Ah.6.31.028a śoka-krodhādi-kupitād vāta-pittān mukhe tanu |
Ah.6.31.028c śyāmalaṃ maṇḍalaṃ vyaṅgaṃ vaktrād anya-tra nīlikā || 28 ||
Ah.6.31.029a paruṣaṃ paruṣa-sparśaṃ vyaṅgaṃ śyāvaṃ ca mārutāt |
Ah.6.31.029c pittāt tāmrāntam ā-nīlaṃ śvetāntaṃ kaṇḍu-mat kaphāt || 29 || 2601
Ah.6.31.030a raktād raktāntam ā-tāmraṃ sauṣaṃ cimicimāyate |
Ah.6.31.030c vāyunodīritaḥ śleṣmā tvacaṃ prāpya viśuṣyati || 30 || 2602
Ah.6.31.031a tatas tvag jāyate pāṇduḥ krameṇa ca vi-cetanā |
Ah.6.31.031c alpa-kaṇḍūr a-vikledā sā prasuptiḥ prasuptitaḥ || 31 || 2603
Ah.6.31.032a a-samyag-vamanodīrṇa-pitta-śleṣmānna-nigrahaiḥ |
Ah.6.31.032c maṇḍalāny ati-kaṇḍūni rāga-vanti bahūni ca || 32 ||
Ah.6.31.033a utkoṭhaḥ so 'nubaddhas tu koṭha ity abhidhīyate |
Ah.6.31.033c proktāḥ ṣaṭ-triṃśad ity ete kṣudra-rogā vibhāga-śaḥ || 33 || 2604
Ah.6.31.033and-1-ab yān a-vijñāya muhyeta cikitsāyāṃ cikitsakaḥ || 33+(1)ab ||
  1. Ah.6.31.001v/ 31-1av snigdhāḥ sa-varṇā grathitā 31-1cv piṭikāḥ kapha-vātābhyāṃ 31-1dv nī-rujā mudga-sammitā 31-1dv nī-rujā mudga-sannibhāḥ
  2. Ah.6.31.002v/ 31-2av yava-prakhyā yavākārā 31-2cv a-vaktrāś cālajī-vṛttāḥ 31-2dv stoka-pūyā ghanonnatāḥ
  3. Ah.6.31.003v/ 31-3bv kacchapī kacchaponnatā
  4. Ah.6.31.005v/ 31-5dv tābhyāṃ ca mukha-dūṣakāḥ
  5. Ah.6.31.011v/ 31-11dv sūkṣmā jālopamā ghanāḥ
  6. Ah.6.31.014v/ 31-14dv jvariṇo māṃsa-dāruṇāḥ 31-14dv jvariṇo māṃsa-dāriṇaḥ
  7. Ah.6.31.018v/ 31-18cv dur-gandhi rudhiraṃ klinnaṃ
  8. Ah.6.31.019v/ 31-19av tāṃ srāvayanti nicitā 31-19dv jatrūrdhvaṃ copacīyate
  9. Ah.6.31.020v/ 31-20cv rug-dāha-kaṇḍū-kledāḍhyo
  10. Ah.6.31.022v/ 31-22bv apāno 'pāna-saṃśrayaḥ
  11. Ah.6.31.024v/ 31-24bv vidyād upa-nakhaṃ ca tat
  12. Ah.6.31.027v/ 31-27bv sa-rujo lohitas tu saḥ
  13. Ah.6.31.029v/ 31-29cv pittāt tāmraṃ tathā nīlaṃ 31-29dv śvetābhaṃ kaṇḍu-mat kaphāt
  14. Ah.6.31.030v/ 31-30bv mukhaṃ cimicimāyate
  15. Ah.6.31.031v/ 31-31cv alpa-kaṇḍūr apa-kledā
  16. Ah.6.31.033v/ 31-33av utkoṭhaḥ so 'nubandhas tu