Chapter 32

Atha kṣudrarogapratiṣedhādhyāyaḥ

K edn 538-540
Ah.6.32.001a visrāvayej jalaukobhir a-pakvām ajagallikām |
Ah.6.32.001c svedayitvā yava-prakhyāṃ vilayāya pralepayet || 1 ||
Ah.6.32.002a dāru-kuṣṭha-manohvālair ity ā-pāṣāṇa-gardabhāt |
Ah.6.32.002c vidhis tāṃś cācaret pakvān vraṇa-vat sājagallikān || 2 ||
700
Ah.6.32.003a lodhra-kustumburu-vacāḥ pralepo mukha-dūṣike |
Ah.6.32.003c vaṭa-pallava-yuktā vā nārikelottha-śuktayaḥ || 3 || 2605
Ah.6.32.004a a-śāntau vamanaṃ nasyaṃ lalāṭe ca sirā-vyadhaḥ |
Ah.6.32.004c nimbāmbu-vānto nimbāmbu-sādhitaṃ padma-kaṇṭake || 4 ||
Ah.6.32.005a pibet kṣaudrānvitaṃ sarpir nimbāragvadha-lepanam || 5ab ||
Ah.6.32.005c vivṛtādīṃs tu jālāntāṃś cikitset serivellikān || 5cd ||
Ah.6.32.005e pitta-visarpa-vat tad-vat pratyākhyāyāgni-rohiṇīm || 5ef || 2606
Ah.6.32.006a vilaṅghanaṃ rakta-vimokṣaṇaṃ ca virūkṣaṇaṃ kāya-viśodhanaṃ ca |
Ah.6.32.006c dhātrī-prayogāñ chiśira-pradehān kuryāt sadā jālaka-gardabhasya || 6 || 2607
Ah.6.32.007a vidārikāṃ hṛte rakte śleṣma-granthi-vad ācaret |
Ah.6.32.007c medo-'rbuda-kriyāṃ kuryāt su-tarāṃ śarkarārbude || 7 ||
Ah.6.32.008a pravṛddhaṃ su-bahu-cchidraṃ sa-śophaṃ marmaṇi sthitam |
Ah.6.32.008c valmīkaṃ hasta-pāde ca varjayed itarat punaḥ || 8 || 2608
Ah.6.32.009a śuddhasyāsre hṛte limpet sa-paṭv-ārevatāmṛtaiḥ |
Ah.6.32.009c śyāmā-kulatthikā-mūla-dantī-palala-saktubhiḥ || 9 || 2609
Ah.6.32.010a pakve tu duṣṭa-māṃsāni gatīḥ sarvāś ca śodhayet |
Ah.6.32.010c śastreṇa samyag anu ca kṣāreṇa jvalanena vā || 10 ||
Ah.6.32.011a śastreṇotkṛtya niḥ-śeṣaṃ snehena kadaraṃ dahet |
Ah.6.32.011c niruddha-maṇi-vat kāryaṃ ruddha-pāyoś cikitsitam || 11 || 2610
Ah.6.32.012a cipyaṃ śuddhyā jitoṣmāṇaṃ sādhayec chastra-karmaṇā |
Ah.6.32.012c duṣṭaṃ ku-nakham apy evaṃ caraṇāv alase punaḥ || 12 ||
701
Ah.6.32.013a dhānyāmla-siktau kāsīsa-paṭolī-rocanā-tilaiḥ |
Ah.6.32.013c sa-nimba-pattrair ālimped dahet tu tila-kālakān || 13 ||
Ah.6.32.014a maṣāṃś ca sūrya-kāntena kṣāreṇa yadi vāgninā |
Ah.6.32.014c tad-vad utkṛtya śastreṇa carma-kīla-jatū-maṇī || 14 ||
Ah.6.32.015a lāñchanādi-traye kuryād yathāsannaṃ sirā-vyadham |
Ah.6.32.015c lepayet kṣīra-piṣṭaiś ca kṣīri-vṛkṣa-tvag-aṅkuraiḥ || 15 || 2611
Ah.6.32.016a vyaṅgeṣu cārjuna-tvag vā mañjiṣṭhā vā sa-mākṣikā |
Ah.6.32.016c lepaḥ sa-nava-nītā vā śvetāśva-khura-jā maṣī || 16 || 2612
Ah.6.32.017a rakta-candana-mañjiṣṭhā-kuṣṭha-lodhra-priyaṅgavaḥ |
Ah.6.32.017c vaṭāṅkurā masūrāś ca vyaṅga-ghnā mukha-kānti-dāḥ || 17 ||
Ah.6.32.018a dve jīrake kṛṣṇa-tilāḥ sarṣapāḥ payasā saha |
Ah.6.32.018c piṣṭāḥ kurvanti vaktrendum apāsta-vyaṅga-lāñchanam || 18 ||
Ah.6.32.019a kṣīra-piṣṭā ghṛta-kṣaudra-yuktā vā bhṛṣṭa-nis-tuṣāḥ |
Ah.6.32.019c masūrāḥ kṣīra-piṣṭā vā tīkṣṇāḥ śālmali-kaṇṭakāḥ || 19 ||
Ah.6.32.020a sa-guḍaḥ kola-majjā vā śaśāsṛk-kṣaudra-kalkitaḥ |
Ah.6.32.020c saptāhaṃ mātuluṅga-sthaṃ kuṣṭhaṃ vā madhunānvitam || 20 || 2613
Ah.6.32.021a piṣṭā vā chāga-payasā sa-kṣaudrā mausalī jaṭā |
Ah.6.32.021c gor asthi musalī-mūla-yuktaṃ vā sājya-mākṣikam || 21 ||
Ah.6.32.022a jambv-āmra-pallavā mastu haridre dve navo guḍaḥ |
Ah.6.32.022c lepaḥ sa-varṇa-kṛt piṣṭaṃ sva-rasena ca tindukam || 22 ||
702
Ah.6.32.023a utpalam utpala-kuṣṭhaṃ priyaṅgu-kālīyakaṃ badara-majjā |
Ah.6.32.023c idam udvartanam āsyaṃ karoti śatapattra-saṅkāśam || 23 || 2614
Ah.6.32.024a ebhir evauṣadhaiḥ piṣṭair mukhābhyaṅgāya sādhayet |
Ah.6.32.024c yathā-doṣartukān snehān madhuka-kvātha-saṃyutaiḥ || 24 ||
Ah.6.32.025a yavān sarja-rasaṃ lodhram uśīraṃ madanaṃ madhu |
Ah.6.32.025c ghṛtaṃ guḍaṃ ca go-mūtre paced ā-darvi-lepanāt || 25 || 2615
Ah.6.32.026a tad abhyaṅgān nihanty āśu nīlikā-vyaṅga-dūṣikān |
Ah.6.32.026c mukhaṃ karoti padmābhaṃ pādau padma-dalopamau || 26 || 2616
Ah.6.32.027a kuṅkumośīra-kālīya-lākṣā-yaṣṭy-āhva-candanam |
Ah.6.32.027c nyagrodha-pādāṃs taruṇān padmakaṃ padma-kesaram || 27 ||
Ah.6.32.028a sa-nīlotpala-mañjiṣṭhaṃ pālikaṃ salilāḍhake |
Ah.6.32.028c paktvā pādāvaśeṣeṇa tena piṣṭaiś ca kārṣikaiḥ || 28 ||
Ah.6.32.029a lākṣā-pattaṅga-mañjiṣṭhā-yaṣṭīmadhuka-kuṅkumaiḥ |
Ah.6.32.029c ajā-kṣīraṃ dvi-guṇitaṃ tailasya kuḍavaṃ pacet || 29 || 2617
Ah.6.32.030a nīlikā-palita-vyaṅga-valī-tilaka-dūṣikān |
Ah.6.32.030c hanti tan nasyam abhyastaṃ mukhopacaya-varṇa-kṛt || 30 ||
Ah.6.32.031a mañjiṣṭhā śabarodbhavas tubarikā lākṣā haridrā-dvayaṃ || 31a ||
Ah.6.32.031b nepālī haritāla-kuṅkuma-gadā go-rocanā gairikam || 31b ||
Ah.6.32.031c pattraṃ pāṇḍu vaṭasya candana-yugaṃ kālīyakaṃ pāradaṃ || 31c ||
Ah.6.32.031d pattaṅgaṃ kanaka-tvacaṃ kamala-jaṃ bījaṃ tathā kesaram || 31d || 2618
Ah.6.32.032a sikthaṃ tutthaṃ padmakādyo vasājyaṃ majjā kṣīraṃ kṣīri-vṛkṣāmbu cāgnau |
Ah.6.32.032c siddhaṃ siddhaṃ vyaṅga-nīly-ādi-nāśe vaktre chāyām aindavīṃ cāśu dhatte || 32 ||
703
Ah.6.32.033a mārkava-sva-rasa-kṣīra-toyānīṣṭāni nāvane |
Ah.6.32.033c prasuptau vāta-kuṣṭhoktaṃ kuryād dāhaṃ ca vahninā || 33 || 2619
Ah.6.32.033ū̆ab utkoṭhe kapha-pittoktaṃ koṭhe sarvaṃ ca kauṣṭhikam || 33ū̆ab ||
  1. Ah.6.32.003v/ 32-3av lodhra-kustumburu-vacā- 32-3bv -pralepo mukha-dūṣike
  2. Ah.6.32.005v/ 32-5bv nimbāragvadha-lepanaḥ 32-5dv cikitsed irivellikām
  3. Ah.6.32.006v/ 32-6bv virūkṣaṇaṃ kāya-virecanaṃ ca 32-6cv dhātrī-pradehāñ chiśira-prayogān
  4. Ah.6.32.008v/ 32-8dv varjayed itaraṃ punaḥ
  5. Ah.6.32.009v/ 32-9bv sa-paṭv-āragvadhāmṛtaiḥ
  6. Ah.6.32.011v/ 32-11av śastreṇoddhṛtya niḥ-śeṣaṃ
  7. Ah.6.32.015v/ 32-15av nyacchādi-tritaye kuryād
  8. Ah.6.32.016v/ 32-16av vyaṅgeṣu vārjuna-tvag vā
  9. Ah.6.32.020v/ 32-20dv kuṣṭhaṃ vā madhukānvitam
  10. Ah.6.32.023v/ 32-23av utpala-pattraṃ tagaraṃ 32-23dv karoti śatapattrakākāram
  11. Ah.6.32.025v/ 32-25bv uśīraṃ candanaṃ madhu
  12. Ah.6.32.026v/ 32-26bv nīlikā-vyaṅga-dūṣakān
  13. Ah.6.32.029v/ 32-29cv ajā-kṣīra-dvi-guṇitaṃ
  14. Ah.6.32.031v/ 32-31bv nepālī haritāla-kuṅkuma-gadaṃ go-rocanā gairikam
  15. Ah.6.32.033v/ 32-33bv -toya-piṣṭāni nāvane