Chapter 34

Atha guhyarogapratiṣedhādhyāyaḥ

K edn 543-546
Ah.6.34.001a meḍhra-madhye sirāṃ vidhyed upadaṃśe navotthite |
Ah.6.34.001c śītāṃ kuryāt kriyāṃ śuddhiṃ virekeṇa viśeṣataḥ || 1 || 2644
Ah.6.34.002a tila-kalka-ghṛta-kṣaudrair lepaḥ pakve tu pāṭite |
Ah.6.34.002c jambv-āmra-sumano-nīpa-śveta-kāmbojikāṅkurān || 2 ||
Ah.6.34.003a śallakī-badarī-bilva-palāśa-tiniśodbhavāḥ |
Ah.6.34.003c tvacaḥ kṣīri-drumāṇāṃ ca tri-phalāṃ ca pacej jale || 3 ||
Ah.6.34.004a sa kvāthaḥ kṣālanaṃ tena pakvaṃ tailaṃ ca ropaṇam |
Ah.6.34.004c tuttha-gairika-lodhrailā-manohvāla-rasāñjanaiḥ || 4 || 2645
Ah.6.34.005a hareṇu-puṣpa-kāsīsa-saurāṣṭrī-lavaṇottamaiḥ |
Ah.6.34.005c lepaḥ kṣaudra-drutaiḥ sūkṣmair upadaṃśa-vraṇāpahaḥ || 5 || 2646
709
Ah.6.34.006a kapāle tri-phalā dagdhā sa-ghṛtā ropaṇaṃ param |
Ah.6.34.006c sāmānyaṃ sādhanam idaṃ prati-doṣaṃ tu śopha-vat || 6 ||
Ah.6.34.007a na ca yāti yathā pākaṃ prayateta tathā bhṛśam |
Ah.6.34.007c pakvaiḥ snāyu-sirā-māṃsaiḥ prāyo naśyati hi dhvajaḥ || 7 ||
Ah.6.34.008a arśasāṃ chinna-dagdhānāṃ kriyā kāryopadaṃśa-vat |
Ah.6.34.008c sarṣapā likhitāḥ sūkṣmaiḥ kaṣāyair avacūrṇayet || 8 || 2647
Ah.6.34.009a tair evābhyañjanaṃ tailaṃ sādhayed vraṇa-ropaṇam |
Ah.6.34.009c kriyeyam avamanthe 'pi raktaṃ srāvyaṃ tathobhayoḥ || 9 ||
Ah.6.34.010a kumbhīkāyāṃ hared raktaṃ pakvāyāṃ śodhite vraṇe |
Ah.6.34.010c tinduka-tri-phalā-lodhrair lepas tailaṃ ca ropaṇam || 10 ||
Ah.6.34.011a alajyāṃ sruta-raktāyām ayam eva kriyā-kramaḥ |
Ah.6.34.011c uttamākhyāṃ tu piṭikāṃ sañchidya baḍiśoddhṛtām || 11 ||
Ah.6.34.012a kalkaiś cūrṇaiḥ kaṣāyāṇāṃ kṣaudra-yuktair upācaret |
Ah.6.34.012c kramaḥ pitta-visarpoktaḥ puṣkara-vyūḍhayor hitaḥ || 12 ||
Ah.6.34.013a tvak-pāke sparśa-hānyāṃ ca secayed mṛditaṃ punaḥ |
Ah.6.34.013c balā-tailena koṣṇena madhuraiś copanāhayet || 13 || 2648
Ah.6.34.014a aṣṭhīlikāṃ hṛte rakte śleṣma-granthi-vad ācaret |
Ah.6.34.014c nivṛttaṃ sarpiṣābhyajya svedayitvopanāhayet || 14 ||
Ah.6.34.015a tri-rātraṃ pañca-rātraṃ vā su-snigdhaiḥ śālvaṇādibhiḥ |
Ah.6.34.015c svedayitvā tato bhūyaḥ snigdhaṃ carma samānayet || 15 || 2649
710
Ah.6.34.016a maṇiṃ prapīḍya śanakaiḥ praviṣṭe copanāhanam |
Ah.6.34.016c maṇau punaḥ punaḥ snigdhaṃ bhojanaṃ cātra śasyate || 16 ||
Ah.6.34.017a ayam eva prayojyaḥ syād avapāṭyām api kramaḥ |
Ah.6.34.017c nāḍīm ubhayato-dvārāṃ niruddhe jatunā sṛtām || 17 || 2650
Ah.6.34.018a snehāktāṃ srotasi nyasya siñcet snehaiś calāpahaiḥ |
Ah.6.34.018c try-ahāt try-ahāt sthūla-tarāṃ nyasya nāḍīṃ vivardhayet || 18 ||
Ah.6.34.019a sroto-dvāram a-siddhau tu vidvān śastreṇa pāṭayet |
Ah.6.34.019c sevanīṃ varjayan yuñjyāt sadyaḥ-kṣata-vidhiṃ tataḥ || 19 || 2651
Ah.6.34.020a granthitaṃ sveditaṃ nāḍyā snigdhoṣṇair upanāhayet |
Ah.6.34.020c limpet kaṣāyaiḥ sa-kṣaudrair likhitvā śata-ponakam || 20 ||
Ah.6.34.021a rakta-vidradhi-vat kāryā cikitsā śoṇitārbude |
Ah.6.34.021c vraṇopacāraṃ sarveṣu yathāvasthaṃ prayojayet || 21 ||
Ah.6.34.022a yoni-vyāpatsu bhūyiṣṭhaṃ śasyate karma vāta-jit |
Ah.6.34.022c snehana-sveda-vasty-ādi vāta-jāsu viśeṣataḥ || 22 ||
Ah.6.34.023a na hi vātād ṛte yonir vanitānāṃ praduṣyati |
Ah.6.34.023c ato jitvā tam anyasya kuryād doṣasya bheṣajam || 23 || 2652
Ah.6.34.024a pāyayeta balā-tailaṃ miśrakaṃ su-kumārakam |
Ah.6.34.024c snigdha-svinnāṃ tathā yoniṃ duḥ-sthitāṃ sthāpayet samām || 24 || 2653
Ah.6.34.025a pāṇinā namayej jihmāṃ saṃvṛtāṃ vyadhayet punaḥ |
Ah.6.34.025c praveśayen niḥsṛtāṃ ca vivṛtāṃ parivartayet || 25 || 2654
711
Ah.6.34.026a sthānāpavṛttā yonir hi śalya-bhūtā striyo matā |
Ah.6.34.026c karmabhir vamanādyaiś ca mṛdubhir yojayet striyam || 26 || 2655
Ah.6.34.027a sarvataḥ su-viśuddhāyāḥ śeṣaṃ karma vidhīyate |
Ah.6.34.027c vasty-abhyaṅga-parīṣeka-pralepa-picu-dhāraṇam || 27 || 2656
Ah.6.34.028a kāśmarya-tri-phalā-drākṣā-kāsamarda-niśā-dvayaiḥ |
Ah.6.34.028c guḍūcī-sairyakābhīru-śukanāsā-punarnavaiḥ || 28 || 2657
Ah.6.34.029a parūṣakaiś ca vipacet prastham akṣa-samair ghṛtāt |
Ah.6.34.029c yoni-vāta-vikāra-ghnaṃ tat pītaṃ garbha-daṃ param || 29 || 2658
Ah.6.34.030a vacopakuñcikājājī-kṛṣṇā-vṛṣaka-saindhavam |
Ah.6.34.030c ajamodā-yava-kṣāra-śarkarā-citrakānvitam || 30 ||
Ah.6.34.031a piṣṭvā prasannayāloḍya khādet tad ghṛta-bharjitam |
Ah.6.34.031c yoni-pārśvārti-hṛd-roga-gulmārśo-vinivṛttaye || 31 || 2659
Ah.6.34.032a vṛṣakaṃ mātuluṅgasya mūlāni madayantikām |
Ah.6.34.032c piben madyaiḥ sa-lavaṇais tathā kṛṣṇopakuñcike || 32 || 2660
Ah.6.34.033a rāsnā-śvadaṃṣṭrā-vṛṣakaiḥ śṛtaṃ śūla-haraṃ payaḥ |
Ah.6.34.033c guḍūcī-tri-phalā-dantī-kvāthaiś ca pariṣecanam || 33 ||
Ah.6.34.034a nata-vārtākinī-kuṣṭha-saindhavāmaradārubhiḥ |
Ah.6.34.034c tailāt prasādhitād dhāryaḥ picur yonau rujāpahaḥ || 34 ||
Ah.6.34.035a pittalānāṃ tu yonīnāṃ sekābhyaṅga-picu-kriyāḥ |
Ah.6.34.035c śītāḥ pitta-jitaḥ kāryāḥ snehanārthaṃ ghṛtāni ca || 35 || 2661
712
Ah.6.34.036a śatāvarī-mūla-tulā-catuṣkāt kṣuṇṇa-pīḍitāt |
Ah.6.34.036c rasena kṣīra-tulyena pācayeta ghṛtāḍhakam || 36 ||
Ah.6.34.037a jīvanīyaiḥ śatāvaryā mṛdvīkābhiḥ parūṣakaiḥ |
Ah.6.34.037c piṣṭaiḥ priyālaiś cākṣāṃśair dvi-balā-madhukānvitaiḥ || 37 || 2662
Ah.6.34.038a siddha-śīte tu madhunaḥ pippalyāś ca palāṣṭakam |
Ah.6.34.038c śarkarāyā daśa-palaṃ kṣipel lihyāt picuṃ tataḥ || 38 ||
Ah.6.34.039a yony-asṛk-śukra-doṣa-ghnaṃ vṛṣyaṃ puṃ-savanaṃ param |
Ah.6.34.039c kṣataṃ kṣayam asṛk-pittaṃ kāsaṃ śvāsaṃ halīmakam || 39 || 2663
Ah.6.34.040a kāmalāṃ vāta-rudhiraṃ visarpaṃ hṛc-chiro-graham |
Ah.6.34.040c apasmārārditāyāma-madonmādāṃś ca nāśayet || 40 || 2664
Ah.6.34.041a evam eva payaḥ-sarpir jīvanīyopasādhitam |
Ah.6.34.041c garbha-daṃ pitta-jānāṃ ca rogāṇāṃ paramaṃ hitam || 41 ||
Ah.6.34.042a balā-droṇa-dvaya-kvāthe ghṛta-tailāḍhakaṃ pacet |
Ah.6.34.042c kṣīre catur-guṇe kṛṣṇā-kākanāsā-sitānvitaiḥ || 42 ||
Ah.6.34.043a jīvantī-kṣīra-kākolī-sthirā-vīrarddhi-jīvakaiḥ |
Ah.6.34.043c payasyā-śrāvaṇī-mudga-pīlu-māṣākhya-parṇibhiḥ || 43 || 2665
Ah.6.34.044a vāta-pittāmayān hatvā pānād garbhaṃ dadhāti tat |
Ah.6.34.044c rakta-yonyām asṛg-varṇair anubandham avekṣya ca || 44 || 2666
Ah.6.34.045a yathā-doṣodayaṃ yuñjyād rakta-sthāpanam auṣadham |
Ah.6.34.045c pāṭhāṃ jambv-āmrayor asthi śilodbhedaṃ rasāñjanam || 45 ||
713
Ah.6.34.045.1and1a mañjiṣṭhāguru-kaṭphala-musta-priyaṅgu-miśi-kuṣṭhaiḥ |
Ah.6.34.045.1and1c kaṭvaṅga-kuṭaja-śābara-kakubha-tvaṅ-madhuka-padmaka-madhūkaiḥ || 45-1and1 || 2667
Ah.6.34.045.1and2a kuṅkuma-bilvātiviṣā-mākṣīka-rasāñjanaiḥ sa-kiñjalkaiḥ |
Ah.6.34.045.1and2c piṣṭair ghṛtaṃ vipakvaṃ dvi-guṇāja-kṣīra-saṃyuktam || 45-1+2 ||
Ah.6.34.045.1and3a strīṇām apatya-jananaṃ yoni-rujā-doṣa-jit sadā yuñjyāt |
Ah.6.34.045.1and3c uttara-vastiṣu sarpir yojyaṃ kalyāṇakaṃ nāma || 45-1+3 ||
Ah.6.34.046a ambaṣṭhāṃ śālmalī-picchāṃ samaṅgāṃ vatsaka-tvacam |
Ah.6.34.046c bāhlīka-bilvātiviṣā-lodhra-toyada-gairikam || 46 || 2668
Ah.6.34.047a śuṇṭhī-madhūka-mācīka-rakta-candana-kaṭphalam |
Ah.6.34.047c kaṭvaṅga-vatsakānantā-dhātakī-madhukārjunam || 47 || 2669
Ah.6.34.048a puṣye gṛhītvā sañcūrṇya sa-kṣaudraṃ taṇḍulāmbhasā |
Ah.6.34.048c pibed arśaḥsv atīsāre raktaṃ yaś copaveśyate || 48 || 2670
Ah.6.34.049a doṣā jantu-kṛtā ye ca bālānāṃ tāṃś ca nāśayet |
Ah.6.34.049c yoni-doṣaṃ rajo-doṣaṃ śyāva-śvetāruṇāsitam || 49 || 2671
Ah.6.34.050a cūrṇaṃ puṣyānugaṃ nāma hitam ātreya-pūjitam |
Ah.6.34.050c yonyāṃ balāsa-duṣṭāyāṃ sarvaṃ rūkṣoṣṇam auṣadham || 50 ||
Ah.6.34.051a dhātaky-āmalakī-pattra-sroto-ja-madhukotpalaiḥ |
Ah.6.34.051c jambv-āmra-sāra-kāsīsa-lodhra-kaṭphala-tindukaiḥ || 51 ||
Ah.6.34.052a saurāṣṭrikā-dāḍima-tvag-udumbara-śalāṭubhiḥ |
Ah.6.34.052c akṣa-mātrair ajā-mūtre kṣīre ca dvi-guṇe pacet || 52 ||
714
Ah.6.34.053a taila-prasthaṃ tad abhyaṅga-picu-vastiṣu yojayet |
Ah.6.34.053c tena śūnonnatā stabdhā picchilā srāviṇī tathā || 53 || 2672
Ah.6.34.054a viplutopaplutā yoniḥ sidhyet sa-sphoṭa-śūlinī |
Ah.6.34.054c yavānnam abhayāriṣṭaṃ sīdhu tailaṃ ca śīlayet || 54 || 2673
Ah.6.34.055a pippaly-ayo-rajaḥ-pathyā-prayogāṃś ca sa-mākṣikān |
Ah.6.34.055c kāsīsaṃ tri-phalā kāṅkṣī sāmra-jambv-asthi dhātakī || 55 || 2674
Ah.6.34.056a paicchilye kṣaudra-saṃyuktaś cūrṇo vaiśadya-kārakaḥ |
Ah.6.34.056c palāśa-dhātakī-jambū-samaṅgā-moca-sarja-jaḥ || 56 ||
Ah.6.34.057a dur-gandhe picchile klede stambhanaś cūrṇa iṣyate |
Ah.6.34.057c āragvadhādi-vargasya kaṣāyaḥ pariṣecanam || 57 || 2675
Ah.6.34.058a stabdhānāṃ karkaśānāṃ ca kāryaṃ mārdava-kārakam |
Ah.6.34.058c dhāraṇaṃ vesavārasya kṛśarā-pāyasasya ca || 58 ||
Ah.6.34.059a dur-gandhānāṃ kaṣāyaḥ syāt tailaṃ vā kalka eva vā |
Ah.6.34.059c cūrṇo vā sarva-gandhānāṃ pūti-gandhāpakarṣaṇaḥ || 59 || 2676
Ah.6.34.060a śleṣmalānāṃ kaṭu-prāyāḥ sa-mūtrā vastayo hitāḥ |
Ah.6.34.060c pitte sa-madhuka-kṣīrā vāte tailāmla-saṃyutāḥ || 60 ||
Ah.6.34.061a sannipāta-samutthāyāḥ karma sādhāraṇaṃ hitam |
Ah.6.34.061c evaṃ yoniṣu śuddhāsu garbhaṃ vindanti yoṣitaḥ || 61 || 2677
Ah.6.34.061.1and1a candano natayośīra-tiktā-padmebha-kesaraiḥ |
Ah.6.34.061.1and1c kuṭaja-tvak-phalaṃ mustaṃ jambv-āmrāsthi rasāñjanam || 61-1+1 || 2678
715
Ah.6.34.061.1and2a padmakotpala-bilvābda-kaṭphalaiḥ sādhitā niśā |
Ah.6.34.061.1and2c dhātaky-ativiṣā-māṃsī-pāṭhā-moca-rasodakam || 61-1+2 ||
Ah.6.34.061.1and3a madhūkaṃ madhukānantā-śārivā-dāḍima-tva cam |
Ah.6.34.061.1and3c mṛl-lodhrārjuna-śaileya-samaṅgā nāgarāḥ samāḥ || 61-1+3 ||
Ah.6.34.061.1and4a cūrṇaṃ śreṣṭhāmbunā pītaṃ hanti lohita-mehinam |
Ah.6.34.061.1and4c mūrchā-tṛṣṇā-jvarārtāya raktātīsāra-mehinām || 61-1+4 ||
Ah.6.34.061.1and5ab strīṇām asṛg-daraṃ yāti garbha-saṃsthāpanaṃ param || 61-1+5ab ||
Ah.6.34.062a a-duṣṭe prākṛte bīje jīvopakramaṇe sati |
Ah.6.34.062c pañca-karma-viśuddhasya puruṣasyāpi cendriyam || 62 ||
Ah.6.34.063a parīkṣya varṇair doṣāṇāṃ duṣṭaṃ tad-ghnair upācaret |
Ah.6.34.063c mañjiṣṭhā-kuṣṭha-tagara-tri-phalā-śarkarā-vacāḥ || 63 ||
Ah.6.34.063.1and1a rasaṃ śirīṣa-pattrāṇāṃ kalkaṃ ca ṣaḍ-ahaḥ pibet |
Ah.6.34.063.1and1c kṣīropanāśinā yoṣid ṛtu-snātā sutārthinī || 63-1+1 ||
Ah.6.34.064a dve niśe madhukaṃ medāṃ dīpyakaṃ kaṭu-rohiṇīm |
Ah.6.34.064c payasyā-hiṅgu-kākolī-vājigandhā-śatāvarīḥ || 64 || 2679
Ah.6.34.065a piṣṭvākṣāṃśā ghṛta-prasthaṃ pacet kṣīra-catur-guṇam |
Ah.6.34.065c yoni-śukra-pradoṣeṣu tat sarveṣu praśasyate || 65 || 2680
Ah.6.34.066a āyuṣyaṃ pauṣṭikaṃ medhyaṃ dhanyaṃ puṃ-savanaṃ param |
Ah.6.34.066c phala-sarpir iti khyātaṃ puṣpe pītaṃ phalāya yat || 66 ||
716
Ah.6.34.067a mriyamāṇa-prajānāṃ ca garbhiṇīnāṃ ca pūjitam |
Ah.6.34.067c etat paraṃ ca bālānāṃ graha-ghnaṃ deha-vardhanam || 67 ||
  1. Ah.6.34.001v/ 34-1bv avadaṃśe navotthite
  2. Ah.6.34.004v/ 34-4av sa kvāthaḥ kṣālane tena
  3. Ah.6.34.005v/ 34-5dv avadaṃśa-vraṇāpahaḥ
  4. Ah.6.34.008v/ 34-8bv kriyā kāryāvadaṃśa-vat 34-8cv sarṣapāṃ likhitāṃ sūkṣmaiḥ
  5. Ah.6.34.013v/ 34-13av tvak-pāke sparśa-hānyau vā
  6. Ah.6.34.015v/ 34-15dv snigdhaṃ carma samāharet
  7. Ah.6.34.017v/ 34-17dv niruddhe jatunā śṛtām 34-17dv niruddhe jatunā kṛtām
  8. Ah.6.34.019v/ 34-19av sroto-dvāram a-siddhau vā
  9. Ah.6.34.023v/ 34-23cv ato '-jitvā tam anyac ca 34-23cv ato '-jitvā tam anyasya 34-23dv na kuryād doṣa-bheṣajam
  10. Ah.6.34.024v/ 34-24av pāyayec ca balā-tailaṃ 34-24av pāyayet tāṃ balā-tailaṃ 34-24av pāyayed vā balā-tailaṃ
  11. Ah.6.34.025v/ 34-25av pāṇinā nāmayej jihmāṃ 34-25av pāṇinonnamayej jihmāṃ 34-25bv saṃvṛtāṃ vyāsayet punaḥ
  12. Ah.6.34.026v/ 34-26av sthānāpavartā yonir hi
  13. Ah.6.34.027v/ 34-27av sarvatas tu viśuddhāyāḥ
  14. Ah.6.34.028v/ 34-28cv guḍūcī-gairikābhīru-
  15. Ah.6.34.029v/ 34-29av parūṣakaiś ca vipaced 34-29bv prastham akṣa-samair ghṛtam 34-29bv akṣaiḥ prastha-samaṃ ghṛtam
  16. Ah.6.34.031v/ 34-31dv -gulmārśo-'rti-nivṛttaye
  17. Ah.6.34.032v/ 34-32av vṛṣasya mātuluṅgasya 34-32dv tathā kṛṣṇopakuñcikā
  18. Ah.6.34.035v/ 34-35av pittalānāṃ ca yonīnāṃ
  19. Ah.6.34.037v/ 34-37dv madhukarddhi-balānvitaiḥ
  20. Ah.6.34.039v/ 34-39cv kṣata-kṣayam asṛk-pittaṃ
  21. Ah.6.34.040v/ 34-40cv apasmārārditāyāmān 34-40dv madonmādāṃś ca nāśayet
  22. Ah.6.34.043v/ 34-43bv -sthirā-vīrarddhi-jīrakaiḥ 34-43bv -sthirā-vīrā-dvi-jīvakaiḥ 34-43dv -pīlu-māṣākhukarṇibhiḥ
  23. Ah.6.34.044v/ 34-44bv pānād garbhaṃ dadāti tat
  24. Ah.6.34.045-1+1v/ 34-45-1+1av mañjiṣṭhā-madhu-kaṭphala-
  25. Ah.6.34.046v/ 34-46bv samaṅgāṃ vatsaka-tvacām
  26. Ah.6.34.047v/ 34-47av śuṇṭhī-madhuka-mācīka- 34-47av śuṇṭhī-madhuka-mādhvīka- 34-47av śuṇṭhī-madhuka-mārdvīka- 34-47av śuṇṭhī-madhuka-mārdvīkā- 34-47av śuṇṭhī-madhūka-mṛdvīkā- 34-47dv -dhātakī-madhukāñjanam
  27. Ah.6.34.048v/ 34-48bv sa-kṣaudraṃ taṇḍulāmbunā
  28. Ah.6.34.049v/ 34-49av doṣā danta-kṛtā ye ca
  29. Ah.6.34.053v/ 34-53cv śūnottānonnatā stabdhā
  30. Ah.6.34.054v/ 34-54bv sidhyeta sphoṭa-śūlinī
  31. Ah.6.34.055v/ 34-55cv kāsīsaṃ tri-phalā kācchī
  32. Ah.6.34.057v/ 34-57dv kaṣāyaḥ pariṣecane
  33. Ah.6.34.059v/ 34-59dv pūti-gandhy-apakarṣaṇaḥ
  34. Ah.6.34.061v/ 34-61av sannipāta-samutthāyāṃ 34-61dv garbho bhavati yoṣitām
  35. Ah.6.34.061-1+1v/ 34-61-1+1bv -tiktā-padmebha-kesaram
  36. Ah.6.34.064v/ 34-64av dve niśe madhukaṃ medā 34-64bv dīpyakaḥ kaṭu-rohiṇī 34-64cv payasyā hiṅgu kākolī 34-64dv vājigandhā śatāvarī
  37. Ah.6.34.065v/ 34-65av piṣṭvākṣāṃśair ghṛta-prasthaṃ 34-65bv pacet kṣīraṃ catur-guṇam 34-65bv pacet kṣīre catur-guṇe 34-65dv tat sarveṣu ca śasyate