718
Ah.6.35.020a ṣaṣṭhe 'tīsāra-vad siddhir avapīḍaś tu saptame |
Ah.6.35.020c mūrdhni kāka-padaṃ kṛtvā sāsṛg vā piśitaṃ kṣipet || 20 || 2690
Ah.6.35.021a kośātaky agnikaḥ pāṭhā sūryavally-amṛtābhayāḥ |
Ah.6.35.021c śeluḥ śirīṣaḥ kiṇihī haridre kṣaudra-sāhvayā || 21 || 2691
Ah.6.35.022a punarnave tri-kaṭukaṃ bṛhatyau śārive balā |
Ah.6.35.022c eṣāṃ yavāgūṃ niryūhe śītāṃ sa-ghṛta-mākṣikām || 22 || 2692
Ah.6.35.023a yuñjyād vegāntare sarva-viṣa-ghnīṃ kṛta-karmaṇaḥ |
Ah.6.35.023c tad-van madhūka-madhuka-padma-kesara-candanaiḥ || 23 ||
Ah.6.35.024a añjanaṃ tagaraṃ kuṣṭhaṃ haritālaṃ manaḥśilā |
Ah.6.35.024c phalinī tri-kaṭu spṛkkā nāgapuṣpaṃ sa-kesaram || 24 ||
Ah.6.35.025a hareṇur madhukaṃ māṃsī rocanā kākamālikā |
Ah.6.35.025c śrīveṣṭakaṃ sarja-rasaḥ śatāhvā kuṅkumaṃ balā || 25 || 2693
Ah.6.35.026a tamāla-pattra-tālīśa-bhūrjośīra-niśā-dvayam |
Ah.6.35.026c kanyopavāsinī snātā śukla-vāsā madhu-drutaiḥ || 26 || 2694
Ah.6.35.027a dvi-jān abhyarcya taiḥ puṣye kalpayed a-gadottamam |
Ah.6.35.027c vaidyaś cātra tadā mantraṃ prayatātmā paṭhed imam || 27 || 2695
Ah.6.35.028a namaḥ puruṣa-siṃhāya namo nārāyaṇāya ca |
Ah.6.35.028c yathāsau nābhijānāti raṇe kṛṣṇa-parājayam || 28 || 2696
Ah.6.35.029a etena satya-vākyena a-gado me prasidhyatu |
Ah.6.35.029c namo vaiḍūryamāte hulu hulu rakṣa māṃ sarva-viṣebhyaḥ || 29 || 2697
  1. Ah.6.35.020v/ 35-20bv avapīḍaś ca saptame
  2. Ah.6.35.021v/ 35-21bv sūryavally amṛtābhayā 35-21dv haridre kṣaudra-sāhvayam
  3. Ah.6.35.022v/ 35-22av punarnavā tri-kaṭukaṃ 35-22bv bṛhatyau śārive bale
  4. Ah.6.35.025v/ 35-25bv rocanā kālamālikā 35-25bv rocanā kālamañjikā
  5. Ah.6.35.026v/ 35-26av tamāla-pattraṃ tālīśaṃ 35-26bv bhūrjośīraṃ niśā-dvayam 35-26dv śukla-vāsā madhu-plutaiḥ
  6. Ah.6.35.027v/ 35-27av dvi-jān abhyarcya puṣyarkṣe 35-27cv vaidyaś cāśu tadā mantraṃ
  7. Ah.6.35.028v/ 35-28dv raṇe kṛṣṇaḥ parājayam
  8. Ah.6.35.029v/ 35-29dv hulu kulu rakṣa māṃ sarva-viṣebhyaḥ