Chapter 36

Atha sarpaviṣapratiṣedhādhyāyaḥ

K edn 550-555
Ah.6.36.001a darvī-karā maṇḍalino rājī-mantaś ca pannagāḥ |
Ah.6.36.001c tri-dhā samāsato bhaumā bhidyante te tv aneka-dhā || 1 ||
Ah.6.36.002a vyāsato yoni-bhedena nocyante 'n-upayoginaḥ |
Ah.6.36.002c viśeṣād rūkṣa-kaṭukam amloṣṇaṃ svādu-śītalam || 2 || 2716
Ah.6.36.003a viṣaṃ darvī-karādīnāṃ kramād vātādi-kopanam |
Ah.6.36.003c tāruṇya-madhya-vṛddha-tve vṛṣṭi-śītātapeṣu ca || 3 ||
Ah.6.36.004a viṣolbaṇā bhavanty ete vyantarā ṛtu-sandhiṣu |
Ah.6.36.004c rathāṅga-lāṅgala-cchattra-svastikāṅkuśa-dhāriṇaḥ || 4 ||
Ah.6.36.005a phaṇinaḥ śīghra-gatayaḥ sarpā darvī-karāḥ smṛtāḥ |
Ah.6.36.005c jñeyā maṇḍalino '-bhogā maṇḍalair vividhaiś citāḥ || 5 || 2717
Ah.6.36.006a prāṃśavo manda-gamanā rājī-mantas tu rājibhiḥ |
Ah.6.36.006c snigdhā vicitra-varṇābhis tiryag ūrdhvaṃ ca citritāḥ || 6 || 2718
Ah.6.36.007a godhā-sutas tu gaudhero viṣe darvī-karaiḥ samaḥ |
Ah.6.36.007c catuṣ-pād vyantarān vidyād eteṣām eva saṅkarāt || 7 || 2719
Ah.6.36.008a vyāmiśra-lakṣaṇās te hi sannipāta-prakopaṇāḥ |
Ah.6.36.008c āhārārthaṃ bhayāt pāda-sparśād ati-viṣāt krudhaḥ || 8 ||
Ah.6.36.009a pāpa-vṛtti-tayā vairād devarṣi-yama-codanāt |
Ah.6.36.009c daśanti sarpās teṣūktaṃ viṣādhikyaṃ yathottaram || 9 || 2720
725
Ah.6.36.010a ādiṣṭāt kāraṇaṃ jñātvā pratikuryād yathā-yatham |
Ah.6.36.010c vyantaraḥ pāpa-śīla-tvān mārgam āśritya tiṣṭhati || 10 || 2721
Ah.6.36.011a yatra lālā-parikleda-mātraṃ gātre pradṛśyate |
Ah.6.36.011c na tu daṃṣṭrā-kṛtaṃ daṃśaṃ tat tuṇḍāhatam ādiśet || 11 || 2722
Ah.6.36.012a ekaṃ daṃṣṭrā-padaṃ dve vā vyālīḍhākhyam a-śoṇitam |
Ah.6.36.012c daṃṣṭrā-pade sa-rakte dve vyāluptaṃ trīṇi tāni tu || 12 || 2723
Ah.6.36.013a māṃsa-cchedād a-vicchinna-rakta-vāhīni daṣṭakam |
Ah.6.36.013c daṃṣṭrā-padāni catvāri tad-vad daṣṭa-nipīḍitam || 13 ||
Ah.6.36.014a nir-viṣaṃ dvayam atrādyam a-sādhyaṃ paścimaṃ vadet |
Ah.6.36.014c viṣaṃ nāheyam a-prāpya raktaṃ dūṣayate vapuḥ || 14 ||
Ah.6.36.015a raktam aṇv api tu prāptaṃ vardhate tailam ambu-vat |
Ah.6.36.015c bhīros tu sarpa-saṃsparśād bhayena kupito 'nilaḥ || 15 || 2724
Ah.6.36.016a kadā-cit kurute śophaṃ sarpāṅgābhihataṃ tu tat |
Ah.6.36.016c dur-gāndha-kāre viddhasya kena-cid daṣṭa-śaṅkayā || 16 || 2725
Ah.6.36.017a viṣodvego jvaraś chardir mūrchā dāho 'pi vā bhavet |
Ah.6.36.017c glānir moho 'tisāro vā tac chaṅkā-viṣam ucyate || 17 || 2726
Ah.6.36.018a tudyate sa-viṣo daṃśaḥ kaṇḍū-śopha-rujānvitaḥ |
Ah.6.36.018c dahyate grathitaḥ kiñ-cid viparītas tu nir-viṣaḥ || 18 || 2727
Ah.6.36.019a pūrve darvī-kṛtāṃ vege duṣṭaṃ śyāvī-bhavaty asṛk |
Ah.6.36.019c śyāva-tā tena vaktrādau sarpantīva ca kīṭakāḥ || 19 || 2728
726
Ah.6.36.020a dvitīye granthayo vege tṛtīye mūrdhni gauravam |
Ah.6.36.020c dṛg-rodho daṃśa-vikledaś caturthe ṣṭhīvanaṃ vamiḥ || 20 || 2729
Ah.6.36.021a sandhi-viśleṣaṇaṃ tandrā pañcame parva-bhedanam |
Ah.6.36.021c dāho hidhmā ca ṣaṣṭhe tu hṛt-pīḍā gātra-gauravam || 21 || 2730
Ah.6.36.022a mūrchā-vipāko 'tīsāraḥ prāpya śukraṃ tu saptame |
Ah.6.36.022c skandha-pṛṣṭha-kaṭī-bhaṅgaḥ sarva-ceṣṭā-nivartanam || 22 || 2731
Ah.6.36.023a atha maṇḍali-daṣṭasya duṣṭaṃ pītī-bhavaty asṛk |
Ah.6.36.023c tena pītāṅga-tā dāho dvitīye śvayathūdbhavaḥ || 23 || 2732
Ah.6.36.024a tṛtīye daṃśa-vikledaḥ svedas tṛṣṇā ca jāyate |
Ah.6.36.024c caturthe jvaryate dāhaḥ pañcame sarva-gātra-gaḥ || 24 || 2733
Ah.6.36.025a daṣṭasya rājilair duṣṭaṃ pāṇḍu-tāṃ yāti śoṇitam |
Ah.6.36.025c pāṇḍu-tā tena gātrāṇāṃ dvitīye guru-tāti ca || 25 ||
Ah.6.36.026a tṛtīye daṃśa-vikledo nāsikākṣi-mukha-sravāḥ |
Ah.6.36.026c caturthe garimā mūrdhno manyā-stambhaś ca pañcame || 26 ||
Ah.6.36.027a gātra-bhaṅgo jvaraḥ śītaḥ śeṣayoḥ pūrva-vad vadet |
Ah.6.36.027c kuryāt pañcasu vegeṣu cikitsāṃ na tataḥ param || 27 || 2734
Ah.6.36.028a jalāplutā rati-kṣīṇā bhītā nakula-nirjitāḥ |
Ah.6.36.028c śīta-vātātapa-vyādhi-kṣut-tṛṣṇā-śrama-pīḍitāḥ || 28 ||
Ah.6.36.029a tūrṇaṃ deśāntarāyātā vimukta-viṣa-kañcukāḥ |
Ah.6.36.029c kuśauṣadhi-kaṇṭaka-vad ye caranti ca kānanam || 29 ||
727
Ah.6.36.030a deśaṃ ca divyādhyuṣitaṃ sarpās te 'lpa-viṣā matāḥ |
Ah.6.36.030c śmaśāna-citi-caityādau pañcamī-pakṣa-sandhiṣu || 30 || 2735
Ah.6.36.031a aṣṭamī-navamī-sandhyā-madhya-rātri-dineṣu ca |
Ah.6.36.031c yāmyāgneya-maghāśleṣā-viśākhā-pūrva-nairṛte || 31 ||
Ah.6.36.032a nairṛtākhye muhūrte ca daṣṭaṃ marmasu ca tyajet |
Ah.6.36.032c daṣṭa-mātraḥ sitāsyākṣaḥ śīryamāṇa-śiro-ruhaḥ || 32 || 2736
Ah.6.36.033a stabdha-jihvo muhur mūrchan śītocchvāso na jīvati |
Ah.6.36.033c hidhmā śvāso vamiḥ kāso daṣṭa-mātrasya dehinaḥ || 33 || 2737
Ah.6.36.034a jāyante yuga-pad yasya sa hṛc-chūlī na jīvati |
Ah.6.36.034c phenaṃ vamati niḥ-sañjñaḥ śyāva-pāda-karānanaḥ || 34 ||
Ah.6.36.035a nāsāvasādo bhaṅgo 'ṅge viḍ-bhedaḥ ślatha-sandhi-tā |
Ah.6.36.035c viṣa-pītasya daṣṭasya digdhenābhihatasya ca || 35 || 2738
Ah.6.36.036a bhavanty etāni rūpāṇi samprāpte jīvita-kṣaye |
Ah.6.36.036c na nasyaiś cetanā tīkṣṇair na kṣatāt kṣata-jāgamaḥ || 36 || 2739
Ah.6.36.037a daṇḍāhatasya no rājī prayātasya yamāntikam |
Ah.6.36.037c ato 'nya-thā tu tvarayā pradīptāgāra-vad bhiṣak || 37 || 2740
Ah.6.36.038a rakṣan kaṇṭha-gatān prāṇān viṣam āśu śamaṃ nayet |
Ah.6.36.038c mātrā-śataṃ viṣaṃ sthitvā daṃśe daṣṭasya dehinaḥ || 38 ||
Ah.6.36.039a dehaṃ prakramate dhātūn rudhirādīn pradūṣayan |
Ah.6.36.039c etasminn antare karma daṃśasyotkartanādikam || 39 || 2741
728
Ah.6.36.040a kuryac chīghraṃ yathā dehe viṣa-vallī na rohati |
Ah.6.36.040c daṣṭa-mātro daśed āśu tam eva pavanāśinam || 40 || 2742
Ah.6.36.041a loṣṭaṃ mahīṃ vā daśanaiś chittvā cānu sa-sambhramam |
Ah.6.36.041c niṣṭhīvena samālimped daṃśaṃ karṇa-malena vā || 41 || 2743
Ah.6.36.042a daṃśasyopari badhnīyād ariṣṭāṃ catur-aṅgule |
Ah.6.36.042c kṣaumādibhir veṇikayā siddhair mantraiś ca mantra-vit || 42 ||
Ah.6.36.043a ambu-vat setu-bandhena bandhena stabhyate viṣam |
Ah.6.36.043c na vahanti sirāś cāsya viṣaṃ bandhābhipīḍitāḥ || 43 || 2744
Ah.6.36.044a niṣpīḍyānūddhared daṃśaṃ marma-sandhy-a-gataṃ tathā |
Ah.6.36.044c na jāyate viṣād vego bīja-nāśād ivāṅkuraḥ || 44 || 2745
Ah.6.36.045a daṃśaṃ maṇḍalināṃ muktvā pittala-tvād athāparam |
Ah.6.36.045c prataptair hema-lohādyair dahed āśūlmukena vā || 45 ||
Ah.6.36.046a karoti bhasma-sāt sadyo vahniḥ kiṃ nāma tu kṣatam |
Ah.6.36.046c ācūṣet pūrṇa-vaktro vā mṛd-bhasmā-gada-go-mayaiḥ || 46 || 2746
Ah.6.36.047a pracchāyāntar ariṣṭāyāṃ māṃsalaṃ tu viśeṣataḥ |
Ah.6.36.047c aṅgaṃ sahaiva daṃśena lepayed a-gadair muhuḥ || 47 ||
Ah.6.36.048a candanośīra-yuktena salilena ca secayet |
Ah.6.36.048c viṣe pravisṛte vidhyet sirāṃ sā paramā kriyā || 48 ||
Ah.6.36.049a rakte nirhriyamāṇe hi kṛtsnaṃ nirhriyate viṣam |
Ah.6.36.049c dur-gandhaṃ sa-viṣaṃ raktam agnau caṭacaṭāyate || 49 || 2747
729
Ah.6.36.050a yathā-doṣaṃ viśuddhaṃ ca pūrva-val lakṣayed asṛk |
Ah.6.36.050c sirāsv a-dṛśyamānāsu yojyāḥ śṛṅga-jalaukasaḥ || 50 ||
Ah.6.36.051a śoṇitaṃ sruta-śeṣaṃ ca pravilīnaṃ viṣoṣmaṇā |
Ah.6.36.051c lepa-sekaiḥ su-bahu-śaḥ stambhayed bhṛśa-śītalaiḥ || 51 ||
Ah.6.36.052a a-skanne viṣa-vegād dhi mūrchāya-mada-hṛd-dravāḥ |
Ah.6.36.052c bhavanti tān jayec chītair vījec cā-roma-harṣataḥ || 52 || 2748
Ah.6.36.053a skanne tu rudhire sadyo viṣa-vegaḥ praśāmyati |
Ah.6.36.053c viṣaṃ karṣati tīkṣṇa-tvād dhṛdayaṃ tasya guptaye || 53 ||
Ah.6.36.054a pibed ghṛtaṃ ghṛta-kṣaudram a-gadaṃ vā ghṛtāplutam |
Ah.6.36.054c hṛdayāvaraṇe cāsya śleṣmā hṛdy upacīyate || 54 || 2749
Ah.6.36.055a pravṛtta-gauravotkleśa-hṛl-lāsaṃ vāmayet tataḥ |
Ah.6.36.055c dravaiḥ kāñjika-kaulattha-taila-madyādi-varjitaiḥ || 55 ||
Ah.6.36.056a vamanair viṣa-hṛdbhiś ca naivaṃ vyāpnoti tad vapuḥ |
Ah.6.36.056c bhujaṅga-doṣa-prakṛti-sthāna-vega-viśeṣataḥ || 56 ||
Ah.6.36.057a su-sūkṣmaṃ samyag ālocya viśiṣṭāṃ cācaret kriyām |
Ah.6.36.057c sindhuvārita-mūlāni śvetā ca girikarṇikā || 57 || 2750
Ah.6.36.058a pānaṃ darvī-karair daṣṭe nasyaṃ madhu sa-pākalam |
Ah.6.36.058c kṛṣṇa-sarpeṇa daṣṭasya limped daṃśaṃ hṛte 'sṛji || 58 || 2751
Ah.6.36.059a cāraṭī-nākulībhyāṃ vā tīkṣṇa-mūla-viṣeṇa vā |
Ah.6.36.059c pānaṃ ca kṣaudra-mañjiṣṭhā-gṛha-dhūma-yutaṃ ghṛtam || 59 || 2752
730
Ah.6.36.060a taṇḍulīyaka-kāśmarya-kiṇihī-girikarṇikāḥ |
Ah.6.36.060c mātuluṅgī sitā śeluḥ pāna-nasyāñjanair hitaḥ || 60 || 2753
Ah.6.36.061a a-gadaḥ phaṇināṃ ghore viṣe rājī-matām api |
Ah.6.36.061c samāḥ sugandhā-mṛdvīkā-śvetākhyā-gajadantikāḥ || 61 || 2754
Ah.6.36.062a ardhāṃśaṃ saurasaṃ pattraṃ kapitthaṃ bilva-dāḍimam |
Ah.6.36.062c sa-kṣaudro maṇḍali-viṣe viśeṣād a-gado hitaḥ || 62 ||
Ah.6.36.063a pañca-valka-varā-yaṣṭī-nāgapuṣpailavālukam |
Ah.6.36.063c jīvakarṣabhakau śītaṃ sitā padmakam utpalam || 63 || 2755
Ah.6.36.064a sa-kṣaudro himavān nāma hanti maṇḍalināṃ viṣam |
Ah.6.36.064c lepāc chvayathu-vīsarpa-visphoṭa-jvara-dāha-hā || 64 ||
Ah.6.36.065a kāśmaryaṃ vaṭa-śuṅgāni jīvakarṣabhakau sitā |
Ah.6.36.065c mañjiṣṭhā madhukaṃ ceti daṣṭo maṇḍalinā pibet || 65 || 2756
Ah.6.36.066a vaṃśa-tvag-bīja-kaṭukā-pāṭalī-bīja-nāgaram |
Ah.6.36.066c śirīṣa-bījātiviṣe mūlaṃ gāvedhukaṃ vacā || 66 || 2757
Ah.6.36.067a piṣṭo go-vāriṇāṣṭāṅgo hanti gonasa-jaṃ viṣam |
Ah.6.36.067c kaṭukātiviṣā-kuṣṭha-gṛha-dhūma-hareṇukāḥ || 67 ||
Ah.6.36.068a sa-kṣaudra-vyoṣa-tagarā ghnanti rājī-matāṃ viṣam |
Ah.6.36.068c nikhanet kāṇḍa-citrāyā daṃśaṃ yāma-dvayaṃ bhuvi || 68 ||
Ah.6.36.069a uddhṛtya pracchitaṃ sarpir-dhānya-mṛdbhyāṃ pralepayet |
Ah.6.36.069c pibet purāṇaṃ ca ghṛtaṃ varā-cūrṇāvacūrṇitam || 69 || 2758
731
Ah.6.36.070a jīrṇe virikto bhuñjīta yavānnaṃ sūpa-saṃskṛtam |
Ah.6.36.070c karavīrārka-kusuma-mūla-lāṅgalikā-kaṇāḥ || 70 || 2759
Ah.6.36.071a kalkayed āranālena pāṭhā-marica-saṃyutāḥ |
Ah.6.36.071c eṣa vyantara-daṣṭānām a-gadaḥ sārvakārmikaḥ || 71 ||
Ah.6.36.072a śirīṣa-puṣpa-sva-rase saptāhvaṃ maricaṃ sitam |
Ah.6.36.072c bhāvitaṃ sarpa-daṣṭānāṃ pāna-nasyāñjane hitam || 72 || 2760
Ah.6.36.073a dvi-palaṃ nata-kuṣṭhābhyāṃ ghṛta-kṣaudraṃ catuḥ-palam |
Ah.6.36.073c api takṣaka-daṣṭānāṃ pānam etat sukha-pradam || 73 || 2761
Ah.6.36.074a atha darvī-kṛtāṃ vege pūrve visrāvya śoṇitam |
Ah.6.36.074c a-gadaṃ madhu-sarpirbhyāṃ saṃyuktaṃ tvaritaṃ pibet || 74 ||
Ah.6.36.075a dvitīye vamanaṃ kṛtvā tad-vad evā-gadaṃ pibet |
Ah.6.36.075c viṣāpahe prayuñjīta tṛtīye 'ñjana-nāvane || 75 || 2762
Ah.6.36.076a pibec caturthe pūrvoktāṃ yavāgūṃ vamane kṛte |
Ah.6.36.076c ṣaṣṭha-pañcamayoḥ śītair digdhaṃ siktam abhīkṣṇa-śaḥ || 76 ||
Ah.6.36.077a pāyayed vamanaṃ tīkṣṇaṃ yavāgūṃ ca viṣāpahaiḥ |
Ah.6.36.077c a-gadaṃ saptame tīkṣṇaṃ yuñjyād añjana-nasyayoḥ || 77 ||
Ah.6.36.078a kṛtvāvagāḍhaṃ śastreṇa mūrdhni kāka-padaṃ tataḥ |
Ah.6.36.078c māṃsaṃ sa-rudhiraṃ tasya carma vā tatra nikṣipet || 78 ||
Ah.6.36.079a tṛtīye vamitaḥ peyāṃ vege maṇḍalināṃ pibet |
Ah.6.36.079c a-tīkṣṇam a-gadaṃ ṣaṣṭhe gaṇaṃ vā padmakādikam || 79 || 2763
732
Ah.6.36.080a ādye 'vagāḍhaṃ pracchāya vege daṣṭasya rājilaiḥ |
Ah.6.36.080c alābunā hared raktaṃ pūrva-vac cā-gadaṃ pibet || 80 ||
Ah.6.36.081a ṣaṣṭhe 'ñjanaṃ tīkṣṇa-tamam avapīḍaṃ ca yojayet |
Ah.6.36.081c an-ukteṣu ca vegeṣu kriyāṃ darvī-karoditām || 81 ||
Ah.6.36.082a garbhiṇī-bāla-vṛddheṣu mṛduṃ vidhyet sirāṃ na ca |
Ah.6.36.082c tvaṅ manohvā niśe vakraṃ rasaḥ śārdūla-jo nakhaḥ || 82 || 2764
Ah.6.36.083a tamālaḥ kesaraṃ śītaṃ pītaṃ taṇḍula-vāriṇā |
Ah.6.36.083c hanti sarva-viṣāṇy etad vajraṃ vajram ivāsurān || 83 || 2765
Ah.6.36.084a bilvasya mūlaṃ surasasya puṣpaṃ phalaṃ karañjasya nataṃ surāhvam |
Ah.6.36.084c phala-trikaṃ vyoṣa-niśā-dvayaṃ ca bastasya mūtreṇa su-sūkṣma-piṣṭam || 84 || 2766
Ah.6.36.085a bhujaṅga-lūtondura-vṛścikādyair viṣūcikā-jīrṇa-gara-jvaraiś ca |
Ah.6.36.085c ārtān narān bhūta-vidharṣitāṃś ca svasthī-karoty añjana-pāna-nasyaiḥ || 85 || 2767
Ah.6.36.086a pralepādyaiś ca niḥśeṣaṃ daṃśād apy uddhared viṣam |
Ah.6.36.086c bhūyo vegāya jāyeta śeṣaṃ dūṣī-viṣāya vā || 86 || 2768
Ah.6.36.087a viṣāpāye 'nilaṃ kruddhaṃ snehādibhir upācaret |
Ah.6.36.087c taila-madya-kulatthāmla-varjyaiḥ pavana-nāśanaiḥ || 87 ||
Ah.6.36.088a pittaṃ pitta-jvara-haraiḥ kaṣāya-sneha-vastibhiḥ |
Ah.6.36.088c sa-mākṣikeṇa vargeṇa kapham āragvadhādinā || 88 ||
Ah.6.36.089a sitā vaigandhiko drākṣā payasyā madhukaṃ madhu |
Ah.6.36.089c pānaṃ sa-mantra-pūtāmbu prokṣaṇaṃ sāntva-harṣaṇam || 89 || 2769
733
Ah.6.36.090a sarpāṅgābhihate yuñjyāt tathā śaṅkā-viṣārdite |
Ah.6.36.090c karketanaṃ marakataṃ vajraṃ vāraṇa-mauktikam || 90 ||
Ah.6.36.091a vaiḍūryaṃ gardabha-maṇiṃ picukaṃ viṣa-mūṣikām |
Ah.6.36.091c himavad-giri-sambhūtāṃ somarājīṃ punarnavām || 91 || 2770
Ah.6.36.092a tathā droṇāṃ mahā-droṇāṃ mānasīṃ sarpa-jaṃ maṇim |
Ah.6.36.092c viṣāṇi viṣa-śānty-arthaṃ vīrya-vanti ca dhārayet || 92 || 2771
Ah.6.36.093a chattrī jharjhara-pāṇiś ca cared rātrau viśeṣataḥ |
Ah.6.36.093c tac-chāyā-śabda-vitrastāḥ praṇaśyanti bhujaṅgamāḥ || 93 || 2772
Ah.6.36.093and1a vāri-guñjā-phalośīraṃ netrayor viṣa-duṣṭayoḥ |
Ah.6.36.093and1c añjanaṃ vāriṇā piṣṭaṃ gāruḍaṃ garuḍopamam || 93+1 ||
  1. Ah.6.36.002v/ 36-2bv nocyante 'n-upayogataḥ
  2. Ah.6.36.005v/ 36-5bv sarpā darvī-karā matāḥ
  3. Ah.6.36.006v/ 36-6bv rājī-mantaś ca rājibhiḥ 36-6cv snigdhābhir bahu-varṇābhis
  4. Ah.6.36.007v/ 36-7av godhā-sutas tu gaudheyo
  5. Ah.6.36.009v/ 36-9av pāpa-vṛtta-tayā vairād 36-9bv devarṣi-yama-nodanāt
  6. Ah.6.36.010v/ 36-10av āviṣṭāt kāraṇaṃ jñātvā 36-10dv mārgam āvṛtya tiṣṭhati
  7. Ah.6.36.011v/ 36-11bv -mātraṃ gātreṣu dṛśyate 36-11cv na tu daṃṣṭrā-kṣataṃ daṃśaṃ 36-11cv na tu daṃṣṭrā-kṣataṃ daṃśe 36-11dv taṃ tuṇḍāhataṃ ādiśet
  8. Ah.6.36.012v/ 36-12dv vyāluptaṃ trīṇi tāni ca
  9. Ah.6.36.015v/ 36-15av raktam aṇv api tat prāptaṃ 36-15bv vardhate taila-bindu-vat
  10. Ah.6.36.016v/ 36-16cv dur-ge 'ndhakāre viddhasya
  11. Ah.6.36.017v/ 36-17av viṣa-vegāj jvaraś chardir 36-17av viṣodreko jvaraś chardir 36-17av viṣodvegāj jvaraś chardir
  12. Ah.6.36.018v/ 36-18av tudyate viṣa-jo daṃśaḥ
  13. Ah.6.36.019v/ 36-19bv duṣṭaṃ śyāvaṃ bhavaty asṛk 36-19cv śyāva-tā netra-vaktrādau
  14. Ah.6.36.020v/ 36-20bv tṛtīye mūrdha-gauravam 36-20cv dṛg-bādhā daṃśa-vikledaś 36-20dv caturthe ṣṭhevanaṃ vamiḥ
  15. Ah.6.36.021v/ 36-21cv dāho hidhmā ca ṣaṣṭhe ca
  16. Ah.6.36.022v/ 36-22bv prāpya śukraṃ ca saptame
  17. Ah.6.36.023v/ 36-23bv duṣṭaṃ pītaṃ bhavaty asṛk
  18. Ah.6.36.024v/ 36-24bv svedas tṛṣṇā prajāyate
  19. Ah.6.36.027v/ 36-27bv śeṣayoḥ pūrva-vad bhavet
  20. Ah.6.36.030v/ 36-30av deśaṃ ca vidyādhyuṣitaṃ
  21. Ah.6.36.032v/ 36-32cv daṣṭa-mātras tu tāmrākṣaḥ
  22. Ah.6.36.033v/ 36-33bv śītocchvāsī na jīvati
  23. Ah.6.36.035v/ 36-35av nāsāvasādo ruk vāṅge
  24. Ah.6.36.036v/ 36-36bv prāpte jīvita-saṅkṣaye
  25. Ah.6.36.037v/ 36-37bv prayāti sa yamāntikam
  26. Ah.6.36.039v/ 36-39bv rudhirādīn pradūṣayet
  27. Ah.6.36.040v/ 36-40dv tam eva pavanāśanam
  28. Ah.6.36.041v/ 36-41bv chittvā cāśu sa-sambhramam
  29. Ah.6.36.043v/ 36-43cv na vahanti sirās tasya 36-43dv viṣaṃ bandhana-pīḍitāḥ
  30. Ah.6.36.044v/ 36-44av niṣpīḍya coddhared daṃśaṃ 36-44cv na jāyate viṣāvego
  31. Ah.6.36.046v/ 36-46bv vahniḥ kiṃ nāma na kṣaṇāt 36-46bv vahniḥ kiṃ nāma na kṣaṇam
  32. Ah.6.36.049v/ 36-49cv dur-gandhi sa-viṣaṃ raktam
  33. Ah.6.36.052v/ 36-52dv vījayed roma-harṣataḥ
  34. Ah.6.36.054v/ 36-54cv hṛdayāvaraṇenāsya
  35. Ah.6.36.057v/ 36-57bv viśiṣṭāṃ vācaret kriyām
  36. Ah.6.36.058v/ 36-58bv nasyaṃ sa-madhu pākalam 36-58bv nasyaṃ sa-madhu vālakam 36-58bv nasyaṃ madhu sa-vālakam
  37. Ah.6.36.059v/ 36-59cv pāne ca kṣaudra-mañjiṣṭhā-
  38. Ah.6.36.060v/ 36-60cv mātuluṅgaiḥ śiphā śeluḥ
  39. Ah.6.36.061v/ 36-61cv samāḥ sugandhā mṛdvīkā 36-61dv śvetākhyā gajamṛttikā 36-61dv śvetākhyā gajavṛttikā
  40. Ah.6.36.063v/ 36-63av pañca-valka-balā-yaṣṭī- 36-63av pañca-valka-vacā-yaṣṭī- 36-63cv jīvakarṣabhakośīraṃ
  41. Ah.6.36.065v/ 36-65av kāśmaryaṃ vaṭa-śṛṅgāni
  42. Ah.6.36.066v/ 36-66bv -pāṭalā-bīja-nāgaram 36-66dv mūlaṃ gāvedhukaṃ vacām 36-66dv mūlaṃ śrīveṣṭakaṃ vacām
  43. Ah.6.36.069v/ 36-69av uddhṛtya prasthitaṃ sarpir- 36-69dv varā-cūrṇa-vicūrṇitam
  44. Ah.6.36.070v/ 36-70av jīrṇe virikte bhuñjīta 36-70dv -mūlaṃ lāṅgalikā kaṇā
  45. Ah.6.36.072v/ 36-72dv pāna-nasyāñjanair hitam 36-72dv pāne nasye 'ñjane hitam
  46. Ah.6.36.073v/ 36-73bv ghṛta-kṣaudra-catuḥ-palam 36-73cv api tārkṣaka-daṣṭānāṃ
  47. Ah.6.36.075v/ 36-75cv viṣāpahaiḥ prayuñjīta
  48. Ah.6.36.079v/ 36-79av tṛtīye vāmitaḥ peyāṃ
  49. Ah.6.36.082v/ 36-82av gurviṇī-bāla-vṛddheṣu 36-82bv mṛdu vidhyet sirāṃ na ca 36-82cv tvaṅ manohvā niśe vaktraṃ
  50. Ah.6.36.083v/ 36-83cv hanti sarva-viṣāṇy etac 36-83dv chakra-vajram ivāsurān 36-83dv vajri-vajram ivāsurān
  51. Ah.6.36.084v/ 36-84cv phala-trayaṃ vyoṣa-niśā-dvayaṃ ca
  52. Ah.6.36.085v/ 36-85cv ārtān narān bhūta-vimarditāṃś ca
  53. Ah.6.36.086v/ 36-86dv śeṣaṃ dūṣī-viṣaṃ yathā 36-86dv śeṣaṃ dūṣī-viṣāya ca
  54. Ah.6.36.089v/ 36-89av sitā vaigandhako drākṣā
  55. Ah.6.36.091v/ 36-91av vaiḍūrya-gardabha-maṇiṃ 36-91bv picukaṃ viṣa-dūṣikām
  56. Ah.6.36.092v/ 36-92av tathā droṇaṃ mahā-droṇaṃ
  57. Ah.6.36.093v/ 36-93av chattrī jarjara-pāṇiś ca 36-93av chattrī jarjhara-pāṇiś ca 36-93av chattrī jharjara-pāṇiś ca 36-93bv cared rātrau ca sarva-dā 36-93dv vidravanti bhujaṅgamāḥ