7
Ah.1.2.010a lāghavaṃ karma-sāmarthyaṃ dīpto 'gnir medasaḥ kṣayaḥ |
Ah.1.2.010c vibhakta-ghana-gātra-tvaṃ vyāyāmād upajāyate || 10 ||
Ah.1.2.011a vāta-pittāmayī bālo vṛddho '-jīrṇo ca taṃ tyajet |
Ah.1.2.011c ardha-śaktyā niṣevyas tu balibhiḥ snigdha-bhojibhiḥ || 11 ||
Ah.1.2.012a śīta-kāle vasante ca mandam eva tato 'nya-dā |
Ah.1.2.012c taṃ kṛtvānu-sukhaṃ dehaṃ mardayec ca samantataḥ || 12 ||
Ah.1.2.013a tṛṣṇā kṣayaḥ pratamako rakta-pittaṃ śramaḥ klamaḥ |
Ah.1.2.013c ati-vyāyāmataḥ kāso jvaraś chardiś ca jāyate || 13 ||
Ah.1.2.014a vyāyāma-jāgarādhva-strī-hāsya-bhāṣyādi-sāhasam |
Ah.1.2.014c gajaṃ siṃha ivākarṣan bhajann ati vinaśyati || 14 || 11
Ah.1.2.015a udvartanaṃ kapha-haraṃ medasaḥ pravilāyanam |
Ah.1.2.015c sthirī-karaṇam aṅgānāṃ tvak-prasāda-karaṃ param || 15 ||
Ah.1.2.016a dīpanaṃ vṛṣyam āyuṣyaṃ snānam ūrjā-bala-pradam |
Ah.1.2.016c kaṇḍū-mala-śrama-sveda-tandrā-tṛḍ-dāha-pāpma-jit || 16 || 12
Ah.1.2.017a uṣṇāmbunādhaḥ-kāyasya pariṣeko balāvahaḥ |
Ah.1.2.017c tenaiva tūttamāṅgasya bala-hṛt-keśa-cakṣuṣām || 17 || 13
Ah.1.2.018a snānam ardita-netrāsya-karṇa-rogātisāriṣu |
Ah.1.2.018c ādhmāna-pīnasā-jīrṇa-bhukta-vatsu ca garhitam || 18 ||
Ah.1.2.019a jīrṇe hitaṃ mitaṃ cādyān na vegān īrayed balāt |
Ah.1.2.019c na vegito 'nya-kāryaḥ syān nā-jitvā sādhyam āmayam || 19 ||
  1. Ah.1.2.014v/ 2-14dv bhajan yato 'ti naśyati
  2. Ah.1.2.016v/ 2-16bv snānam ojo-bala-pradam
  3. Ah.1.2.017v/ 2-17cv tenaiva cottamāṅgasya 2-17cv sa eva cottamāṅgasya 2-17cv sa eva tūttamāṅgasya