9
Ah.1.2.030a tri-varga-śūnyaṃ nārambhaṃ bhajet taṃ cā-virodhayan |
Ah.1.2.030c anuyāyāt prati-padaṃ sarva-dharmeṣu madhyamām || 30 ||
Ah.1.2.031a nīca-roma-nakha-śmaśrur nir-malāṅghri-malāyanaḥ |
Ah.1.2.031c snāna-śīlaḥ su-surabhiḥ su-veṣo 'n-ulbaṇojjvalaḥ || 31 || 15
Ah.1.2.032a dhārayet satataṃ ratna-siddha-mantra-mahauṣadhīḥ |
Ah.1.2.032c sātapa-tra-pada-trāṇo vicared yuga-mātra-dṛk || 32 ||
Ah.1.2.033a niśi cātyayike kārye daṇḍī maulī sahāya-vān |
Ah.1.2.033c caitya-pūjya-dhvajā-śasta-cchāyā-bhasma-tuṣā-śucīn || 33 ||
Ah.1.2.034a nākrāmec charkarā-loṣṭa-bali-snāna-bhuvo na ca |
Ah.1.2.034c nadīṃ taren na bāhubhyāṃ nāgni-skandham abhivrajet || 34 ||
Ah.1.2.035a sandigdha-nāvaṃ vṛkṣaṃ ca nārohed duṣṭa-yāna-vat |
Ah.1.2.035c nā-saṃvṛta-mukhaḥ kuryāt kṣuti-hāsya-vijṛmbhaṇam || 35 || 16
Ah.1.2.036a nāsikāṃ na vikuṣṇīyān nā-kasmād vilikhed bhuvam |
Ah.1.2.036c nāṅgaiś ceṣṭeta vi-guṇaṃ nāsītotkaṭakaś ciram || 36 || 17
Ah.1.2.037a deha-vāk-cetasāṃ ceṣṭāḥ prāk śramād vinivartayet |
Ah.1.2.037c nordhva-jānuś ciraṃ tiṣṭhen naktaṃ seveta na drumam || 37 ||
Ah.1.2.038a tathā catvara-caityāntaś-catuṣ-patha-surālayān |
Ah.1.2.038c sūnāṭavī-śūnya-gṛha-śmaśānāni divāpi na || 38 ||
Ah.1.2.038and1a a-sammārjitam ādarśam an-upaskṛta-kāminīm |
Ah.1.2.038and1c rajasvalāṃ ca nekṣeta sadā prātar a-maṅgalam || 38+1 ||
  1. Ah.1.2.031v/ 2-31cv snāna-śīlaḥ sa-surabhiḥ
  2. Ah.1.2.035v/ 2-35dv kṣutiṃ hāsyaṃ vijṛmbhaṇam 2-35dv kṣut-hāsyaṃ ca vijṛmbhaṇam
  3. Ah.1.2.036v/ 2-36bv nā-kasmād vilikhen mahīm 2-36dv nāsītotkaṭaka-sthitaḥ