Chapter 3

Athaṛtucaryādhyāyas tṛtīyaḥ

K edn 18-26, V edn & tr. 121-170
Ah.1.3.001a māsair dvi-saṅkhyair māghādyaiḥ kramāt ṣaḍ ṛtavaḥ smṛtāḥ |
Ah.1.3.001c śiśiro 'tha vasantaś ca grīṣmo varṣā-śarad-dhimāḥ || 1 ||
Ah.1.3.002a śiśirādyās tribhis tais tu vidyād ayanam uttaram |
Ah.1.3.002c ādānaṃ ca tad ādatte nṛṇāṃ prati-dinaṃ balam || 2 ||
Ah.1.3.003a tasmin hy aty-artha-tīkṣṇoṣṇa-rūkṣā mārga-sva-bhāvataḥ |
Ah.1.3.003c āditya-pavanāḥ saumyān kṣapayanti guṇān bhuvaḥ || 3 ||
Ah.1.3.004a tiktaḥ kaṣāyaḥ kaṭuko balino 'tra rasāḥ kramāt |
Ah.1.3.004c tasmād ādānam āgneyam ṛtavo dakṣiṇāyanam || 4 ||
Ah.1.3.005a varṣādayo visargaś ca yad balaṃ visṛjaty ayam |
Ah.1.3.005c saumya-tvād atra somo hi bala-vān hīyate raviḥ || 5 ||
Ah.1.3.006a megha-vṛṣṭy-anilaiḥ śītaiḥ śānta-tāpe mahī-tale |
Ah.1.3.006c snigdhāś cehāmla-lavaṇa-madhurā balino rasāḥ || 6 ||
Ah.1.3.007a śīte 'gryaṃ vṛṣṭi-gharme 'lpaṃ balaṃ madhyaṃ tu śeṣayoḥ |
Ah.1.3.007c balinaḥ śīta-saṃrodhād dhemante prabalo 'nalaḥ || 7 ||
Ah.1.3.008a bhavaty alpendhano dhātūn sa paced vāyuneritaḥ |
Ah.1.3.008c ato hime 'smin seveta svādv-amla-lavaṇān rasān || 8 ||
Ah.1.3.009a dairghyān niśānām etarhi prātar eva bubhukṣitaḥ |
Ah.1.3.009c avaśya-kāryaṃ sambhāvya yathoktaṃ śīlayed anu || 9 ||
12
Ah.1.3.010a vāta-ghna-tailair abhyaṅgaṃ mūrdhni tailaṃ vimardanam |
Ah.1.3.010c niyuddhaṃ kuśalaiḥ sārdhaṃ pādāghātaṃ ca yuktitaḥ || 10 || 19
Ah.1.3.011a kaṣāyāpahṛta-snehas tataḥ snāto yathā-vidhi |
Ah.1.3.011c kuṅkumena sa-darpeṇa pradigdho 'guru-dhūpitaḥ || 11 ||
Ah.1.3.012a rasān snigdhān palaṃ puṣṭaṃ gauḍam accha-surāṃ surām |
Ah.1.3.012c godhūma-piṣṭa-māṣekṣu-kṣīrottha-vikṛtīḥ śubhāḥ || 12 ||
Ah.1.3.013a navam annaṃ vasāṃ tailaṃ śauca-kārye sukhodakam |
Ah.1.3.013c prāvārājina-kauśeya-praveṇī-kaucavāstṛtam || 13 || 20
Ah.1.3.014a uṣṇa-sva-bhāvair laghubhiḥ prāvṛtaḥ śayanaṃ bhajet |
Ah.1.3.014c yuktyārka-kiraṇān svedaṃ pāda-trāṇaṃ ca sarva-dā || 14 ||
Ah.1.3.015a pīvaroru-stana-śroṇyaḥ sa-madāḥ pramadāḥ priyāḥ |
Ah.1.3.015c haranti śītam uṣṇāṅgyo dhūpa-kuṅkuma-yauvanaiḥ || 15 ||
Ah.1.3.016a aṅgāra-tāpa-santapta-garbha-bhū-veśma-cāriṇaḥ |
Ah.1.3.016c śīta-pāruṣya-janito na doṣo jātu jāyate || 16 ||
Ah.1.3.017a ayam eva vidhiḥ kāryaḥ śiśire 'pi viśeṣataḥ |
Ah.1.3.017c tadā hi śītam adhikaṃ raukṣyaṃ cādāna-kāla-jam || 17 ||
Ah.1.3.018a kaphaś cito hi śiśire vasante 'rkāṃśu-tāpitaḥ |
Ah.1.3.018c hatvāgniṃ kurute rogān atas taṃ tvarayā tyajet || 18 ||
Ah.1.3.019a tīkṣṇair vamana-nasyādyair laghu-rūkṣaiś ca bhojanaiḥ |
Ah.1.3.019c vyāyāmodvartanāghātair jitvā śleṣmāṇam ulbaṇam || 19 ||
13
Ah.1.3.020a snāto 'nuliptaḥ karpūra-candanāguru-kuṅkumaiḥ |
Ah.1.3.020c purāṇa-yava-godhūma-kṣaudra-jāṅgala-śūlya-bhuk || 20 ||
Ah.1.3.021a sahakāra-rasonmiśrān āsvādya priyayārpitān |
Ah.1.3.021c priyāsya-saṅga-surabhīn priyā-netrotpalāṅkitān || 21 ||
Ah.1.3.022a saumanasya-kṛto hṛdyān vayasyaiḥ sahitaḥ pibet |
Ah.1.3.022c nirgadān āsavāriṣṭa-sīdhu-mārdvīka-mādhavān || 22 ||
Ah.1.3.023a śṛṅgaverāmbu sārāmbu madhv-ambu jaladāmbu ca |
Ah.1.3.023c dakṣiṇānila-śīteṣu parito jala-vāhiṣu || 23 || 21
Ah.1.3.024a a-dṛṣṭa-naṣṭa-sūryeṣu maṇi-kuṭṭima-kāntiṣu |
Ah.1.3.024c parapuṣṭa-vighuṣṭeṣu kāma-karmānta-bhūmiṣu || 24 || 22
Ah.1.3.025a vicitra-puṣpa-vṛkṣeṣu kānaneṣu su-gandhiṣu |
Ah.1.3.025c goṣṭhī-kathābhiś citrābhir madhyāhnaṃ gamayet sukhī || 25 ||
Ah.1.3.026a guru-śīta-divā-svapna-snigdhāmla-madhurāṃs tyajet |
Ah.1.3.026c tīkṣṇāṃśur ati-tīkṣṇāṃśur grīṣme saṅkṣipatīva yat || 26 || 23
Ah.1.3.027a praty-ahaṃ kṣīyate śleṣmā tena vāyuś ca vardhate |
Ah.1.3.027c ato 'smin paṭu-kaṭv-amla-vyāyāmārka-karāṃs tyajet || 27 ||
Ah.1.3.028a bhajen madhuram evānnaṃ laghu snigdhaṃ himaṃ dravam |
Ah.1.3.028c su-śīta-toya-siktāṅgo lihyāt saktūn sa-śarkarān || 28 ||
Ah.1.3.029a madyaṃ na peyaṃ peyaṃ vā sv-alpaṃ su-bahu-vāri vā |
Ah.1.3.029c anya-thā śoṣa-śaithilya-dāha-mohān karoti tat || 29 || 24
14
Ah.1.3.030a kundendu-dhavalaṃ śālim aśnīyāj jāṅgalaiḥ palaiḥ |
Ah.1.3.030c pibed rasaṃ nāti-ghanaṃ rasālāṃ rāga-khāṇḍavau || 30 || 25
Ah.1.3.031a pānakaṃ pañca-sāraṃ vā nava-mṛd-bhājane sthitam |
Ah.1.3.031c moca-coca-dalair yuktaṃ sāmlaṃ mṛn-maya-śuktibhiḥ || 31 || 26
Ah.1.3.032a pāṭalā-vāsitaṃ cāmbhaḥ sa-karpūraṃ su-śītalam |
Ah.1.3.032c śaśāṅka-kiraṇān bhakṣyān rajanyāṃ bhakṣayan pibet || 32 ||
Ah.1.3.033a sa-sitaṃ māhiṣaṃ kṣīraṃ candra-nakṣatra-śītalam |
Ah.1.3.033c abhraṅ-kaṣa-mahā-śāla-tāla-ruddhoṣṇa-raśmiṣu || 33 ||
Ah.1.3.034a vaneṣu mādhavī-śliṣṭa-drākṣā-stabaka-śāliṣu |
Ah.1.3.034c su-gandhi-hima-pānīya-sicyamāna-paṭālike || 34 ||
Ah.1.3.035a kāyamāne cite cūta-pravāla-phala-lumbibhiḥ |
Ah.1.3.035c kadalī-dala-kalhāra-mṛṇāla-kamalotpalaiḥ || 35 ||
Ah.1.3.036a komalaiḥ kalpite talpe hasat-kusuma-pallave |
Ah.1.3.036c madhyan-dine 'rka-tāpārtaḥ svapyād dhārā-gṛhe 'tha-vā || 36 ||
Ah.1.3.037a pusta-strī-stana-hastāsya-pravṛttośīra-vāriṇi |
Ah.1.3.037c niśā-kara-karākīrṇe saudha-pṛṣṭhe niśāsu ca || 37 ||
Ah.1.3.038a āsanā svastha-cittasya candanārdrasya mālinaḥ |
Ah.1.3.038c nivṛtta-kāma-tantrasya su-sūkṣma-tanu-vāsasaḥ || 38 ||
Ah.1.3.039a jalārdrās tāla-vṛntāni vistṛtāḥ padminī-puṭāḥ |
Ah.1.3.039c utkṣepāś ca mṛdūtkṣepā jala-varṣi-himānilāḥ || 39 ||
15
Ah.1.3.040a karpūra-mallikā-mālā hārāḥ sa-hari-candanāḥ |
Ah.1.3.040c mano-hara-kalālāpāḥ śiśavaḥ sārikāḥ śukāḥ || 40 ||
Ah.1.3.041a mṛṇāla-valayāḥ kāntāḥ protphulla-kamalojjvalāḥ |
Ah.1.3.041c jaṅgamā iva padminyo haranti dayitāḥ klamam || 41 ||
Ah.1.3.042a ādāna-glāna-vapuṣām agniḥ sanno 'pi sīdati |
Ah.1.3.042c varṣāsu doṣair duṣyanti te 'mbu-lambāmbu-de 'mbare || 42 || 27
Ah.1.3.043a sa-tuṣāreṇa marutā sahasā śītalena ca |
Ah.1.3.043c bhū-bāṣpeṇāmla-pākena malinena ca vāriṇā || 43 ||
Ah.1.3.044a vahninaiva ca mandena teṣv ity anyo-'nya-dūṣiṣu |
Ah.1.3.044c bhajet sādhāraṇaṃ sarvam ūṣmaṇas tejanaṃ ca yat || 44 ||
Ah.1.3.045a āsthāpanaṃ śuddha-tanur jīrṇaṃ dhānyaṃ rasān kṛtān |
Ah.1.3.045c jāṅgalaṃ piśitaṃ yūṣān madhv-ariṣṭaṃ ciran-tanam || 45 ||
Ah.1.3.046a mastu sauvarcalāḍhyaṃ vā pañca-kolāvacūrṇitam |
Ah.1.3.046c divyaṃ kaupaṃ śṛtaṃ cāmbho bhojanaṃ tv ati-dur-dine || 46 || 28
Ah.1.3.047a vyaktāmla-lavaṇa-snehaṃ saṃśuṣkaṃ kṣaudra-val laghu |
Ah.1.3.047c a-pāda-cārī surabhiḥ satataṃ dhūpitāmbaraḥ || 47 ||
Ah.1.3.048a harmya-pṛṣṭhe vased bāṣpa-śīta-sīkara-varjite |
Ah.1.3.048c nadī-jaloda-manthāhaḥ-svapnāyāsātapāṃś tyajet || 48 ||
Ah.1.3.049a varṣā-śītocitāṅgānāṃ sahasaivārka-raśmibhiḥ |
Ah.1.3.049c taptānāṃ sañcitaṃ vṛṣṭau pittaṃ śaradi kupyati || 49 ||
16
Ah.1.3.050a taj-jayāya ghṛtaṃ tiktaṃ vireko rakta-mokṣaṇam |
Ah.1.3.050c tiktaṃ svādu kaṣāyaṃ ca kṣudhito 'nnaṃ bhajel laghu || 50 ||
Ah.1.3.051a śāli-mudga-sitā-dhātrī-paṭola-madhu-jāṅgalam |
Ah.1.3.051c taptaṃ taptāṃśu-kiraṇaiḥ śītaṃ śītāṃśu-raśmibhiḥ || 51 ||
Ah.1.3.052a samantād apy aho-rātram agastyodaya-nir-viṣam |
Ah.1.3.052c śuci haṃsodakaṃ nāma nir-malaṃ mala-jij jalam || 52 ||
Ah.1.3.053a nābhiṣyandi na vā rūkṣaṃ pānādiṣv amṛtopamam |
Ah.1.3.053c candanośīra-karpūra-muktā-srag-vasanojjvalaḥ || 53 ||
Ah.1.3.054a saudheṣu saudha-dhavalāṃ candrikāṃ rajanī-mukhe |
Ah.1.3.054c tuṣāra-kṣāra-sauhitya-dadhi-taila-vasātapān || 54 ||
Ah.1.3.055a tīkṣṇa-madya-divā-svapna-puro-vātān parityajet |
Ah.1.3.055c śīte varṣāsu cādyāṃs trīn vasante 'ntyān rasān bhajet || 55 ||
Ah.1.3.056a svāduṃ nidāghe śaradi svādu-tikta-kaṣāyakān |
Ah.1.3.056c śarad-vasantayo rūkṣaṃ śītaṃ gharma-ghanāntayoḥ || 56 ||
Ah.1.3.057a anna-pānaṃ samāsena viparītam ato 'nya-dā |
Ah.1.3.057c nityaṃ sarva-rasābhyāsaḥ sva-svādhikyam ṛtāv ṛtau || 57 ||
Ah.1.3.058a ṛtvor antyādi-saptāhāv ṛtu-sandhir iti smṛtaḥ |
Ah.1.3.058c tatra pūrvo vidhis tyājyaḥ sevanīyo 'paraḥ kramāt || 58 || 29
Ah.1.3.002 a-sātmya-jā hi rogāḥ syuḥ sahasā tyāga-śīlanāt || 58ū̆ ||
  1. Ah.1.3.010v/ 3-10bv mūrdha-tailaṃ vimardanam
  2. Ah.1.3.013v/ 3-13dv -praveṇī-kuthakāstṛtam
  3. Ah.1.3.023v/ 3-23bv madhv-ambu jaladāmbu vā
  4. Ah.1.3.024v/ 3-24av a-dṛṣṭā-naṣṭa-sūryeṣu
  5. Ah.1.3.026v/ 3-26cv sneham arko 'ti-tīkṣṇāṃśur
  6. Ah.1.3.029v/ 3-29cv anya-thā śopha-śaithilya-
  7. Ah.1.3.030v/ 3-30av kundendu-dhavalāñ chālīn 3-30dv rasālāṃ rāga-khāḍavau 3-30dv rasālāṃ rāga-ṣāḍavau
  8. Ah.1.3.031v/ 3-31bv nava-mṛd-bhājana-sthitam
  9. Ah.1.3.042v/ 3-42av ādāna-mlāna-vapuṣām
  10. Ah.1.3.046v/ 3-46av mastu sauvarcalāḍhyaṃ ca
  11. Ah.1.3.058v/ 3-58av ṛtvor antyādi-saptāhād