Chapter 4

Atharogānutpādanīyādhyāyaś caturthaḥ

K edn 26-30, V edn & tr. 171-197 17
Ah.1.4.001a vegān na dhārayed vāta-viṇ-mūtra-kṣava-tṛṭ-kṣudhām |
Ah.1.4.001c nidrā-kāsa-śrama-śvāsa-jṛmbhāśru-cchardi-retasām || 1 ||
Ah.1.4.002a adho-vātasya rodhena gulmodāvarta-ruk-klamāḥ |
Ah.1.4.002c vāta-mūtra-śakṛt-saṅga-dṛṣṭy-agni-vadha-hṛd-gadāḥ || 2 ||
Ah.1.4.002and1a sneha-sveda-vidhis tatra vartayo bhojanāni ca |
Ah.1.4.002and1c pānāni vastayaś caiva śastaṃ vātānulomanam || 2+1 ||
Ah.1.4.003a śakṛtaḥ piṇḍikodveṣṭa-pratiśyāya-śiro-rujaḥ |
Ah.1.4.003c ūrdhva-vāyuḥ parīkarto hṛdayasyoparodhanam || 3 || 30
Ah.1.4.004a mukhena viṭ-pravṛttiś ca pūrvoktāś cāmayāḥ smṛtāḥ |
Ah.1.4.004c aṅga-bhaṅgāśmarī-vasti-meḍhra-vaṅkṣaṇa-vedanāḥ || 4 ||
Ah.1.4.005a mūtrasya rodhāt pūrve ca prāyo rogās tad-auṣadham |
Ah.1.4.005c varty-abhyaṅgāvagāhāś ca svedanaṃ vasti-karma ca || 5 ||
Ah.1.4.006a anna-pānaṃ ca viḍ-bhedi viḍ-rodhottheṣu yakṣmasu |
Ah.1.4.006c mūtra-jeṣu tu pāne ca prāg-bhaktaṃ śasyate ghṛtam || 6 || 31
Ah.1.4.007a jīrṇāntikaṃ cottamayā mātrayā yojanā-dvayam |
Ah.1.4.007c avapīḍakam etac ca sañjñitaṃ dhāraṇāt punaḥ || 7 ||
Ah.1.4.008a udgārasyā-ruciḥ kampo vibandho hṛdayorasoḥ |
Ah.1.4.008c ādhmāna-kāsa-hidhmāś ca hidhmā-vat tatra bheṣajam || 8 ||
Ah.1.4.009a śiro-'rtīndriya-daurbalya-manyā-stambhārditaṃ kṣuteḥ |
Ah.1.4.009c tīkṣṇa-dhūmāñjanāghrāṇa-nāvanārka-vilokanaiḥ || 9 ||
18
Ah.1.4.010a pravartayet kṣutiṃ saktāṃ sneha-svedau ca śīlayet |
Ah.1.4.010c śoṣāṅga-sāda-bādhirya-sammoha-bhrama-hṛd-gadāḥ || 10 ||
Ah.1.4.011a tṛṣṇāyā nigrahāt tatra śītaḥ sarvo vidhir hitaḥ |
Ah.1.4.011c aṅga-bhaṅgā-ruci-glāni-kārśya-śūla-bhramāḥ kṣudhaḥ || 11 || 32
Ah.1.4.012a tatra yojyaṃ laghu snigdham uṣṇam alpaṃ ca bhojanam |
Ah.1.4.012c nidrāyā moha-mūrdhākṣi-gauravālasya-jṛmbhikāḥ || 12 || 33
Ah.1.4.013a aṅga-mardaś ca tatreṣṭaḥ svapnaḥ saṃvāhanāni ca |
Ah.1.4.013c kāsasya rodhāt tad-vṛddhiḥ śvāsā-ruci-hṛd-āmayāḥ || 13 ||
Ah.1.4.014a śoṣo hidhmā ca kāryo 'tra kāsa-hā su-tarāṃ vidhiḥ |
Ah.1.4.014c gulma-hṛd-roga-sammohāḥ śrama-śvāsād vidhāritāt || 14 || 34
Ah.1.4.015a hitaṃ viśramaṇaṃ tatra vāta-ghnaś ca kriyā-kramaḥ |
Ah.1.4.015c jṛmbhāyāḥ kṣava-vad rogāḥ sarvaś cānila-jid vidhiḥ || 15 || 35
Ah.1.4.016a pīnasākṣi-śiro-hṛd-ruṅ-manyā-stambhā-ruci-bhramāḥ |
Ah.1.4.016c sa-gulmā bāṣpatas tatra svapno madyaṃ priyāḥ kathāḥ || 16 ||
Ah.1.4.017a visarpa-koṭha-kuṣṭhākṣi-kaṇḍū-pāṇḍv-āmaya-jvarāḥ |
Ah.1.4.017c sa-kāsa-śvāsa-hṛl-lāsa-vyaṅga-śvayathavo vameḥ || 17 ||
Ah.1.4.018a gaṇḍūṣa-dhūmān-āhārā rūkṣaṃ bhuktvā tad-udvamaḥ |
Ah.1.4.018c vyāyāmaḥ srutir asrasya śastaṃ cātra virecanam || 18 || 36
Ah.1.4.019a sa-kṣāra-lavaṇaṃ tailam abhyaṅgārthaṃ ca śasyate |
Ah.1.4.019c śukrāt tat-sravaṇaṃ guhya-vedanā-śvayathu-jvarāḥ || 19 || 37
19
Ah.1.4.020a hṛd-vyathā-mūtra-saṅgāṅga-bhaṅga-vṛddhy-aśma-ṣaṇḍha-tāḥ |
Ah.1.4.020c tāmra-cūḍa-surā-śāli-vasty-abhyaṅgāvagāhanam || 20 ||
Ah.1.4.021a vasti-śuddhi-karaiḥ siddhaṃ bhajet kṣīraṃ priyāḥ striyaḥ |
Ah.1.4.021c tṛṭ-śūlārtaṃ tyajet kṣīṇaṃ viḍ-vamaṃ vega-rodhinam || 21 ||
Ah.1.4.022a rogāḥ sarve 'pi jāyante vegodīraṇa-dhāraṇaiḥ |
Ah.1.4.022c nirdiṣṭaṃ sādhanaṃ tatra bhūyiṣṭhaṃ ye tu tān prati || 22 ||
Ah.1.4.023a tataś cāneka-dhā prāyaḥ pavano yat prakupyati |
Ah.1.4.023c anna-pānauṣadhaṃ tasya yuñjītāto 'nulomanam || 23 ||
Ah.1.4.024a dhārayet tu sadā vegān hitaiṣī pretya ceha ca |
Ah.1.4.024c lobherṣyā-dveṣa-mātsarya-rāgādīnāṃ jitendriyaḥ || 24 ||
Ah.1.4.025a yateta ca yathā-kālaṃ malānāṃ śodhanaṃ prati |
Ah.1.4.025c aty-artha-sañcitās te hi kruddhāḥ syur jīvita-cchidaḥ || 25 ||
Ah.1.4.026a doṣāḥ kadā-cit kupyanti jitā laṅghana-pācanaiḥ |
Ah.1.4.026c ye tu saṃśodhanaiḥ śuddhā na teṣāṃ punar-udbhavaḥ || 26 || 38
Ah.1.4.027a yathā-kramaṃ yathā-yogam ata ūrdhvaṃ prayojayet |
Ah.1.4.027c rasāyanāni siddhāni vṛṣya-yogāṃś ca kāla-vit || 27 || 39
Ah.1.4.028a bheṣaja-kṣapite pathyam āhārair bṛṃhaṇaṃ kramāt |
Ah.1.4.028c śāli-ṣaṣṭika-godhūma-mudga-māṃsa-ghṛtādibhiḥ || 28 || 40
Ah.1.4.029a hṛdya-dīpana-bhaiṣajya-saṃyogād ruci-pakti-daiḥ |
Ah.1.4.029c sābhyaṅgodvartana-snāna-nirūha-sneha-vastibhiḥ || 29 ||
20
Ah.1.4.030a tathā sa labhate śarma sarva-pāvaka-pāṭavam |
Ah.1.4.030c dhī-varṇendriya-vaimalyaṃ vṛṣa-tāṃ dairghyam āyuṣaḥ || 30 ||
Ah.1.4.031a ye bhūta-viṣa-vāyv-agni-kṣata-bhaṅgādi-sambhavāḥ |
Ah.1.4.031c rāga-dveṣa-bhayādyāś ca te syur āgantavo gadāḥ || 31 || 41
Ah.1.4.032a tyāgaḥ prajñāparādhānām indriyopaśamaḥ smṛtiḥ |
Ah.1.4.032c deśa-kālātma-vijñānaṃ sad-vṛttasyānuvartanam || 32 ||
Ah.1.4.033a atharva-vihitā śāntiḥ pratikūla-grahārcanam |
Ah.1.4.033c bhūtādya-sparśanopāyo nirdiṣṭaś ca pṛthak pṛthak || 33 ||
Ah.1.4.034a an-utpattyai samāsena vidhir eṣa pradarśitaḥ |
Ah.1.4.034c nijāgantu-vikārāṇām utpannānāṃ ca śāntaye || 34 || 42
Ah.1.4.035a śītodbhavaṃ doṣa-cayaṃ vasante viśodhayan grīṣma-jam abhra-kāle |
Ah.1.4.035c ghanātyaye vārṣikam āśu samyak prāpnoti rogān ṛtu-jān na jātu || 35 ||
Ah.1.4.036a nityaṃ hitāhāra-vihāra-sevī samīkṣya-kārī viṣayeṣv a-saktaḥ |
Ah.1.4.036c dātā samaḥ satya-paraḥ kṣamā-vān āptopasevī ca bhavaty a-rogaḥ || 36 ||
  1. Ah.1.4.003v/ 4-3cv ūrdhvaṃ vāyuḥ parīkarto
  2. Ah.1.4.006v/ 4-6cv mūtra-jeṣu ca pānaṃ tu 4-6cv mūtra-jeṣu prayuñjīta 4-6dv sarpiṣaś cāvapīḍakam
  3. Ah.1.4.011v/ 4-11dv -kārśya-śūla-śrama-bhramāḥ
  4. Ah.1.4.012v/ 4-12av vaivarṇyaṃ ca kṣudhas tatra 4-12bv snigdhoṣṇaṃ laghu bhojanam
  5. Ah.1.4.014v/ 4-14dv śrama-śvāsā-vidhāraṇāt
  6. Ah.1.4.015v/ 4-15cc jṛmbhāyāḥ kṣuti-vad rogāḥ
  7. Ah.1.4.018v/ 4-18av gaṇḍūṣa-dhūmān-āhāraṃ 4-18av gaṇḍūṣa-dhūmān-āhārān 4-18bv rūkṣaṃ bhuktvā tad udvamet 4-18bv rūkṣān bhuktvā tad udvamet
  8. Ah.1.4.019v/ 4-19bv abhyaṅgārthe ca śasyate
  9. Ah.1.4.026v/ 4-26cv ye tu saṃśodhanaiḥ śuddhās 4-26dv teṣāṃ na punar-udbhavaḥca
  10. Ah.1.4.027v/ 4-27av yathā-kramaṃ yathā-yogyam
  11. Ah.1.4.028v/ 4-28dv -mudga-māṃsa-rasādibhiḥ
  12. Ah.1.4.031v/ 4-31cv kāma-krodha-bhāyādyāś
  13. Ah.1.4.034v/ 4-34av an-utpattau samāsena