19
Ah.1.4.020a hṛd-vyathā-mūtra-saṅgāṅga-bhaṅga-vṛddhy-aśma-ṣaṇḍha-tāḥ |
Ah.1.4.020c tāmra-cūḍa-surā-śāli-vasty-abhyaṅgāvagāhanam || 20 ||
Ah.1.4.021a vasti-śuddhi-karaiḥ siddhaṃ bhajet kṣīraṃ priyāḥ striyaḥ |
Ah.1.4.021c tṛṭ-śūlārtaṃ tyajet kṣīṇaṃ viḍ-vamaṃ vega-rodhinam || 21 ||
Ah.1.4.022a rogāḥ sarve 'pi jāyante vegodīraṇa-dhāraṇaiḥ |
Ah.1.4.022c nirdiṣṭaṃ sādhanaṃ tatra bhūyiṣṭhaṃ ye tu tān prati || 22 ||
Ah.1.4.023a tataś cāneka-dhā prāyaḥ pavano yat prakupyati |
Ah.1.4.023c anna-pānauṣadhaṃ tasya yuñjītāto 'nulomanam || 23 ||
Ah.1.4.024a dhārayet tu sadā vegān hitaiṣī pretya ceha ca |
Ah.1.4.024c lobherṣyā-dveṣa-mātsarya-rāgādīnāṃ jitendriyaḥ || 24 ||
Ah.1.4.025a yateta ca yathā-kālaṃ malānāṃ śodhanaṃ prati |
Ah.1.4.025c aty-artha-sañcitās te hi kruddhāḥ syur jīvita-cchidaḥ || 25 ||
Ah.1.4.026a doṣāḥ kadā-cit kupyanti jitā laṅghana-pācanaiḥ |
Ah.1.4.026c ye tu saṃśodhanaiḥ śuddhā na teṣāṃ punar-udbhavaḥ || 26 || 38
Ah.1.4.027a yathā-kramaṃ yathā-yogam ata ūrdhvaṃ prayojayet |
Ah.1.4.027c rasāyanāni siddhāni vṛṣya-yogāṃś ca kāla-vit || 27 || 39
Ah.1.4.028a bheṣaja-kṣapite pathyam āhārair bṛṃhaṇaṃ kramāt |
Ah.1.4.028c śāli-ṣaṣṭika-godhūma-mudga-māṃsa-ghṛtādibhiḥ || 28 || 40
Ah.1.4.029a hṛdya-dīpana-bhaiṣajya-saṃyogād ruci-pakti-daiḥ |
Ah.1.4.029c sābhyaṅgodvartana-snāna-nirūha-sneha-vastibhiḥ || 29 ||
  1. Ah.1.4.026v/ 4-26cv ye tu saṃśodhanaiḥ śuddhās 4-26dv teṣāṃ na punar-udbhavaḥca
  2. Ah.1.4.027v/ 4-27av yathā-kramaṃ yathā-yogyam
  3. Ah.1.4.028v/ 4-28dv -mudga-māṃsa-rasādibhiḥ