20
Ah.1.4.030a tathā sa labhate śarma sarva-pāvaka-pāṭavam |
Ah.1.4.030c dhī-varṇendriya-vaimalyaṃ vṛṣa-tāṃ dairghyam āyuṣaḥ || 30 ||
Ah.1.4.031a ye bhūta-viṣa-vāyv-agni-kṣata-bhaṅgādi-sambhavāḥ |
Ah.1.4.031c rāga-dveṣa-bhayādyāś ca te syur āgantavo gadāḥ || 31 || 41
Ah.1.4.032a tyāgaḥ prajñāparādhānām indriyopaśamaḥ smṛtiḥ |
Ah.1.4.032c deśa-kālātma-vijñānaṃ sad-vṛttasyānuvartanam || 32 ||
Ah.1.4.033a atharva-vihitā śāntiḥ pratikūla-grahārcanam |
Ah.1.4.033c bhūtādya-sparśanopāyo nirdiṣṭaś ca pṛthak pṛthak || 33 ||
Ah.1.4.034a an-utpattyai samāsena vidhir eṣa pradarśitaḥ |
Ah.1.4.034c nijāgantu-vikārāṇām utpannānāṃ ca śāntaye || 34 || 42
Ah.1.4.035a śītodbhavaṃ doṣa-cayaṃ vasante viśodhayan grīṣma-jam abhra-kāle |
Ah.1.4.035c ghanātyaye vārṣikam āśu samyak prāpnoti rogān ṛtu-jān na jātu || 35 ||
Ah.1.4.036a nityaṃ hitāhāra-vihāra-sevī samīkṣya-kārī viṣayeṣv a-saktaḥ |
Ah.1.4.036c dātā samaḥ satya-paraḥ kṣamā-vān āptopasevī ca bhavaty a-rogaḥ || 36 ||

Chapter 5

Athadravyavijñānīyādhyāyaḥ pañcamaḥ

K edn 30-42, V edn & tr. 198-264
Ah.1.5.001a jīvanaṃ tarpaṇaṃ hṛdyaṃ hlādi buddhi-prabodhanam |
Ah.1.5.001c tanv a-vyakta-rasaṃ mṛṣṭaṃ śītaṃ laghv amṛtopamam || 1 ||
Ah.1.5.002a gaṅgāmbu nabhaso bhraṣṭaṃ spṛṣṭaṃ tv arkendu-mārutaiḥ |
Ah.1.5.002c hitā-hita-tve tad bhūyo deśa-kālāv apekṣate || 2 ||
Ah.1.5.003a yenābhivṛṣṭam a-malaṃ śāly-annaṃ rājate sthitam |
Ah.1.5.003c a-klinnam a-vi-varṇaṃ ca tat peyaṃ gāṅgam anya-thā || 3 || 43
  1. Ah.1.4.031v/ 4-31cv kāma-krodha-bhāyādyāś
  2. Ah.1.4.034v/ 4-34av an-utpattau samāsena
  3. Ah.1.5.003v/ 5-3bv śāly-annaṃ rājata-sthitam 5-3cv a-klinnam a-vi-varṇaṃ syāt 5-3cv a-klinnam a-vivarṇaṃ vā 5-3dv tat toyaṃ gāṅgam anya-thā