21
Ah.1.5.004a sāmudraṃ tan na pātavyaṃ māsād āśvayujād vinā |
Ah.1.5.004c aindram ambu su-pātra-stham a-vipannaṃ sadā pibet || 4 ||
Ah.1.5.005a tad-a-bhāve ca bhūmi-ṣṭham āntarikṣānukāri yat |
Ah.1.5.005c śuci-pṛthv-asita-śvete deśe 'rka-pavanāhatam || 5 || 44
Ah.1.5.006a na pibet paṅka-śaivāla-tṛṇa-parṇāvilāstṛtam |
Ah.1.5.006c sūryendu-pavanā-dṛṣṭam abhivṛṣṭaṃ ghanaṃ guru || 6 ||
Ah.1.5.007a phenilaṃ jantu-mat taptaṃ danta-grāhy ati-śaityataḥ |
Ah.1.5.007c an-ārtavaṃ ca yad divyam ārtavaṃ prathamaṃ ca yat || 7 ||
Ah.1.5.008a lūtādi-tantu-viṇ-mūtra-viṣa-saṃśleṣa-dūṣitam |
Ah.1.5.008c paścimoda-dhi-gāḥ śīghra-vahā yāś cā-malodakāḥ || 8 ||
Ah.1.5.009a pathyāḥ samāsāt tā nadyo viparītās tv ato 'nya-thā |
Ah.1.5.009c upalāsphālanākṣepa-vicchedaiḥ kheditodakāḥ || 9 || 45
Ah.1.5.010a himavan-malayodbhūtāḥ pathyās tā eva ca sthirāḥ |
Ah.1.5.010c kṛmi-ślīpada-hṛt-kaṇtha-śiro-rogān prakurvate || 10 ||
Ah.1.5.011a prācyāvanty-aparāntotthā dur-nāmāni mahendra-jāḥ |
Ah.1.5.011c udara-ślīpadātaṅkān sahya-vindhyodbhavāḥ punaḥ || 11 || 46
Ah.1.5.012a kuṣṭha-pāṇḍu-śiro-rogān doṣa-ghnyaḥ pāriyātra-jāḥ |
Ah.1.5.012c bala-pauruṣa-kāriṇyaḥ sāgarāmbhas tri-doṣa-kṛt || 12 || 47
Ah.1.5.012and1a āvilaṃ sa-malaṃ nīlaṃ ghanaṃ pītam athāpi ca |
Ah.1.5.012and1c sa-kṣāraṃ picchilaṃ caiva sāmudraṃ tan nigadyate || 12+1 ||
  1. Ah.1.5.005v/ 5-5av tad-a-bhāve ca bhūyiṣṭham 5-5av tad-a-bhāve pibed bhaumam
  2. Ah.1.5.009v/ 5-9av pathyāḥ samāsato nadyo
  3. Ah.1.5.011v/ 5-11bv sahya-vindhya-bhavāḥ punaḥ
  4. Ah.1.5.012v/ 5-12dv sāgarāmbu tri-doṣa-kṛt