22
Ah.1.5.013a vidyāt kūpa-taḍāgādīn jāṅgalānūpa-śailataḥ |
Ah.1.5.013c nāmbu peyam a-śaktyā vā sv-alpam alpāgni-gulmibhiḥ || 13 ||
Ah.1.5.014a pāṇḍūdarātisārārśo-grahaṇī-śoṣa-śothibhiḥ |
Ah.1.5.014c ṛte śaran-nidāghābhyāṃ pibet svastho 'pi cālpa-śaḥ || 14 || 48
Ah.1.5.015a sama-sthūla-kṛśā bhukta-madhyānta-prathamāmbu-pāḥ |
Ah.1.5.015c śītaṃ madātyaya-glāni-mūrchā-chardi-śrama-bhramān || 15 || 49
Ah.1.5.016a tṛṣṇoṣṇa-dāha-pittāsra-viṣāṇy ambu niyacchati |
Ah.1.5.016c dīpanaṃ pācanaṃ kaṇṭhyaṃ laghūṣṇaṃ vasti-śodhanam || 16 || 50
Ah.1.5.017a hidhmādhmānānila-śleṣma-sadyaḥ-śuddhi-nava-jvare |
Ah.1.5.017c kāsāma-pīnasa-śvāsa-pārśva-rukṣu ca śasyate || 17 || 51
Ah.1.5.018a an-abhiṣyandi laghu ca toyaṃ kvathita-śītalam |
Ah.1.5.018c pitta-yukte hitaṃ doṣe vyuṣitaṃ tat tri-doṣa-kṛt || 18 || 52
Ah.1.5.019a nārikelodakaṃ snigdhaṃ svādu vṛṣyaṃ himaṃ laghu |
Ah.1.5.019c tṛṣṇā-pittānila-haraṃ dīpanaṃ vasti-śodhanam || 19 ||
Ah.1.5.020a varṣāsu divya-nādeye paraṃ toye varāvare |
Ah.1.5.020c svādu-pāka-rasaṃ snigdham ojasyaṃ dhātu-vardhanam || 20 ||
Ah.1.5.021a vāta-pitta-haraṃ vṛṣyaṃ śleṣmalaṃ guru śītalam |
Ah.1.5.021c prāyaḥ payo 'tra gavyaṃ tu jīvanīyaṃ rasāyanam || 21 ||
Ah.1.5.022a kṣata-kṣīṇa-hitaṃ medhyaṃ balyaṃ stanya-karaṃ saram |
Ah.1.5.022c śrama-bhrama-madā-lakṣmī-śvāsa-kāsāti-tṛṭ-kṣudhaḥ || 22 || 53
  1. Ah.1.5.014v/ 5-14bv -grahaṇī-doṣa-śothibhiḥ
  2. Ah.1.5.015v/ 5-15av sama-sthūla-kṛśā bhakta-
  3. Ah.1.5.016v/ 5-16av tṛṣṇoṣma-dāha-pittāsra-
  4. Ah.1.5.017v/ 5-17bv -sadyaḥ-śuddhe nava-jvare
  5. Ah.1.5.018v/ 5-18av rūkṣam an-abhiṣyandi 5-18bv laghu kvathita-śītalam 5-18cv 'dhyuṣitaṃ tat tri-doṣa-kṛt
  6. Ah.1.5.022v/ 5-22dv -śvāsa-kāsārti-tṛṭ-kṣudhaḥ 5 -22dv -śvāsa-kāsādhi-tṛṭ-kṣudhaḥ