46
Ah.1.6.151a kṣāraḥ sarvaś ca paramaṃ tīkṣṇoṣṇaḥ kṛmi-jil laghuḥ |
Ah.1.6.151c pittāsṛg-dūṣaṇaḥ pākī chedy a-hṛdyo vidāraṇaḥ || 151 ||
Ah.1.6.152a a-pathyaḥ kaṭu-lāvaṇyāc chukraujaḥ-keśa-cakṣuṣām |
Ah.1.6.152c hiṅgu vāta-kaphānāha-śūla-ghnaṃ pitta-kopanam || 152 ||
Ah.1.6.153a kaṭu-pāka-rasaṃ rucyaṃ dīpanaṃ pācanaṃ laghu |
Ah.1.6.153c kaṣāyā madhurā pāke rūkṣā vi-lavaṇā laghuḥ || 153 ||
Ah.1.6.154a dīpanī pācanī medhyā vayasaḥ sthāpanī param |
Ah.1.6.154c uṣṇa-vīryā sarāyuṣyā buddhīndriya-bala-pradā || 154 ||
Ah.1.6.155a kuṣṭha-vaivarṇya-vaisvarya-purāṇa-viṣama-jvarān |
Ah.1.6.155c śiro-'kṣi-pāṇḍu-hṛd-roga-kāmalā-grahaṇī-gadān || 155 ||
Ah.1.6.156a sa-śoṣa-śophātīsāra-meda-moha-vami-kṛmīn |
Ah.1.6.156c śvāsa-kāsa-prasekārśaḥ-plīhānāha-garodaram || 156 || 120
Ah.1.6.157a vibandhaṃ srotasāṃ gulmam ūru-stambham a-rocakam |
Ah.1.6.157c harītakī jayed vyādhīṃs tāṃs tāṃś ca kapha-vāta-jān || 157 ||
Ah.1.6.158a tad-vad āmalakaṃ śītam amlaṃ pitta-kaphāpaham |
Ah.1.6.158c kaṭu pāke himaṃ keśyam akṣam īṣac ca tad-guṇam || 158 || 121
Ah.1.6.159a iyaṃ rasāyana-varā tri-phalākṣy-āmayāpahā |
Ah.1.6.159c ropaṇī tvag gada-kleda-medo-meha-kaphāsra-jit || 159 ||
Ah.1.6.160a sa-kesaraṃ catur-jātaṃ tvak-pattrailaṃ tri-jātakam |
Ah.1.6.160c pitta-prakopi tīkṣṇoṣṇaṃ rūkṣaṃ rocana-dīpanam || 160 ||
  1. Ah.1.6.156v/ 6-156bv -meha-moha-vami-kṛmīn
  2. Ah.1.6.158v/ 6-158cv kaṭu pāke '-himaṃ keśyam