69
Ah.1.10.039.1and3a kaṭuḥ prāk tiktakaḥ paścāt kaṣāyo 'nte vidhīyate |
Ah.1.10.039.1and3c taiḥ śleṣmā śamam abhyeti pakvācchī-kṛta-piṇḍitaḥ || 39-1+3 || 204
Ah.1.10.040a rasānāṃ yaugika-tvena yathā-sthūlaṃ vibhajyate |
Ah.1.10.040c ekaika-hīnās tān pañca-daśa yānti rasā dvike || 40 || 205
Ah.1.10.040and1a svādur dvikeṣu pañcāmlaś caturo lavaṇas trayam |
Ah.1.10.040and1c dvau tiktaḥ kaṭukaś caikaṃ yāti pañca-daśeti tu || 40+1 ||
Ah.1.10.041a trike svādur daśāmlaḥ ṣaṭ trīn paṭus tikta ekakam |
Ah.1.10.041c catuṣkeṣu daśa svāduś caturo 'mlaḥ paṭuḥ sakṛt || 41 || 206
Ah.1.10.042a pañcakeṣv ekam evāmlo madhuraḥ pañca sevate |
Ah.1.10.042c dravyam ekaṃ ṣaḍ-āsvādam a-saṃyuktāś ca ṣaḍ rasāḥ || 42 ||
Ah.1.10.043a ṣaṭ pañcakā ṣaṭ ca pṛthag rasāḥ syuś catur-dvikau pañca-daśa-prakārau |
Ah.1.10.043c bhedās trikā viṃśatir ekam eva dravyaṃ ṣaḍ-āsvādam iti tri-ṣaṣṭiḥ || 43 ||
Ah.1.10.044a te rasānu-rasato rasa-bhedās tāratamya-parikalpanayā ca |
Ah.1.10.044c sambhavanti gaṇanāṃ samatītā doṣa-bheṣaja-vaśād upayojyāḥ || 44 ||

Chapter 11

Athadoṣādivijñānīyādhyāyaḥ

K edn 84-89
Ah.1.11.001a doṣa-dhātu-malā mūlaṃ sadā dehasya taṃ calaḥ |
Ah.1.11.001c utsāhocchvāsa-niśvāsa-ceṣṭā-vega-pravartanaiḥ || 1 ||
Ah.1.11.002a samyag-gatyā ca dhātūnām akṣāṇāṃ pāṭavena ca |
Ah.1.11.002c anugṛhṇāty a-vikṛtaḥ pittaṃ pakty-ūṣma-darśanaiḥ || 2 ||
Ah.1.11.003a kṣut-tṛḍ-ruci-prabhā-medhā-dhī-śaurya-tanu-mārdavaiḥ |
Ah.1.11.003c śleṣmā sthira-tva-snigdha-tva-sandhi-bandha-kṣamādibhiḥ || 3 ||
  1. Ah.1.10.039-1+3v/ 10-39-1+3av kaṭukaḥ prāk tatas tiktaḥ 10-39-1+3dv pakvo 'cchī-kṛta-piṇḍitaḥ
  2. Ah.1.10.040v/ 10-40cv ekaika-hīnās te pañca- 10-40dv -pañca yānti rasā dvike
  3. Ah.1.10.041v/ 10-41cv catuṣke tu daśa svāduś