Chapter 14

Athadvividhopakramaṇīyādhyāyaḥ

K edn 103-107
Ah.1.14.001a upakramyasya hi dvi-tvād dvi-dhaivopakramo mataḥ |
Ah.1.14.001c ekaḥ santarpaṇas tatra dvitīyaś cāpatarpaṇaḥ || 1 ||
Ah.1.14.002a bṛṃhaṇo laṅghanaś ceti tat-paryāyāv udāhṛtau |
Ah.1.14.002c bṛṃhaṇaṃ yad bṛhat-tvāya laṅghanaṃ lāghavāya yat || 2 ||
Ah.1.14.003a dehasya bhavataḥ prāyo bhaumāpam itarac ca te |
Ah.1.14.003c snehanaṃ rūkṣaṇaṃ karma svedanaṃ stambhanaṃ ca yat || 3 ||
Ah.1.14.004a bhūtānāṃ tad api dvaidhyād dvitayaṃ nātivartate |
Ah.1.14.004c śodhanaṃ śamanaṃ ceti dvi-dhā tatrāpi laṅghanam || 4 ||
Ah.1.14.005a yad īrayed bahir doṣān pañca-dhā śodhanaṃ ca tat |
Ah.1.14.005c nirūho vamanaṃ kāya-śiro-reko 'sra-visrutiḥ || 5 ||
88
Ah.1.14.006a na śodhayati yad doṣān samān nodīrayaty api |
Ah.1.14.006c samī-karoti viṣamān śamanaṃ tac ca sapta-dhā || 6 ||
Ah.1.14.007a pācanaṃ dīpanaṃ kṣut-tṛḍ-vyāyāmātapa-mārutāḥ |
Ah.1.14.007c bṛṃhaṇaṃ śamanaṃ tv eva vāyoḥ pittānilasya ca || 7 ||
Ah.1.14.008a bṛṃhayed vyādhi-bhaiṣajya-madya-strī-śoka-karśitān |
Ah.1.14.008c bhārādhvoraḥ-kṣata-kṣīṇa-rūkṣa-dur-bala-vātalān || 8 ||
Ah.1.14.009a garbhiṇī-sūtikā-bāla-vṛddhān grīṣme 'parān api |
Ah.1.14.009c māṃsa-kṣīra-sitā-sarpir-madhura-snigdha-vastibhiḥ || 9 ||
Ah.1.14.010a svapna-śayyā-sukhābhyaṅga-snāna-nirvṛti-harṣaṇaiḥ |
Ah.1.14.010c mehāma-doṣāti-snigdha-jvaroru-stambha-kuṣṭhinaḥ || 10 ||
Ah.1.14.011a visarpa-vidradhi-plīha-śiraḥ-kaṇṭhākṣi-rogiṇaḥ |
Ah.1.14.011c sthūlāṃś ca laṅghayen nityaṃ śiśire tv aparān api || 11 ||
Ah.1.14.012a tatra saṃśodhanaiḥ sthaulya-bala-pitta-kaphādhikān |
Ah.1.14.012c āma-doṣa-jvara-cchardir-atīsāra-hṛd-āmayaiḥ || 12 ||
Ah.1.14.013a vibandha-gauravodgāra-hṛl-lāsādibhir āturān |
Ah.1.14.013c madhya-sthaulyādikān prāyaḥ pūrvaṃ pācana-dīpanaiḥ || 13 ||
Ah.1.14.014a ebhir evāmayair ārtān hīna-sthaulya-balādhikān |
Ah.1.14.014c kṣut-tṛṣṇā-nigrahair doṣais tv ārtān madhya-balair dṛḍhān || 14 || 255
Ah.1.14.015a samīraṇātapāyāsaiḥ kim utālpa-balair narān |
Ah.1.14.015c na bṛṃhayel laṅghanīyān bṛṃhyāṃs tu mṛdu laṅghayet || 15 ||
89
Ah.1.14.016a yuktyā vā deśa-kālādi-balatas tān upācaret |
Ah.1.14.016c bṛṃhite syād balaṃ puṣṭis tat-sādhyāmaya-saṅkṣayaḥ || 16 ||
Ah.1.14.017a vi-malendriya-tā sargo malānāṃ lāghavaṃ ruciḥ |
Ah.1.14.017c kṣut-tṛṭ-sahodayaḥ śuddha-hṛdayodgāra-kaṇṭha-tā || 17 ||
Ah.1.14.018a vyādhi-mārdavam utsāhas tandrā-nāśaś ca laṅghite |
Ah.1.14.018c an-apekṣita-mātrādi-sevite kurutas tu te || 18 ||
Ah.1.14.019a ati-sthaulyāti-kārśyādīn vakṣyante te ca sauṣadhāḥ |
Ah.1.14.019c rūpaṃ tair eva ca jñeyam ati-bṛṃhita-laṅghite || 19 || 256
Ah.1.14.020a ati-sthaulyāpacī-meha-jvarodara-bhagandarān |
Ah.1.14.020c kāsa-sannyāsa-kṛcchrāma-kuṣṭhādīn ati-dāruṇān || 20 ||
Ah.1.14.021a tatra medo-'nila-śleṣma-nāśanaṃ sarvam iṣyate |
Ah.1.14.021c kulattha-jūrṇa-śyāmāka-yava-mudga-madhūdakam || 21 ||
Ah.1.14.022a mastu-daṇḍāhatāriṣṭa-cintā-śodhana-jāgaram |
Ah.1.14.022c madhunā tri-phalāṃ lihyād guḍūcīm abhayāṃ ghanam || 22 ||
Ah.1.14.023a rasāñjanasya mahataḥ pañca-mūlasya gugguloḥ |
Ah.1.14.023c śilā-jatu-prayogaś ca sāgnimantha-raso hitaḥ || 23 || 257
Ah.1.14.024a viḍaṅgaṃ nāgaraṃ kṣāraḥ kāla-loha-rajo madhu |
Ah.1.14.024c yavāmalaka-cūrṇaṃ ca yogo 'ti-sthaulya-doṣa-jit || 24 ||
Ah.1.14.025a vyoṣa-kaṭvī-varā-śigru-viḍaṅgātiviṣā-sthirāḥ |
Ah.1.14.025c hiṅgu-sauvarcalājājī-yavānī-dhānya-citrakāḥ || 25 ||
90
Ah.1.14.026a niśe bṛhatyau hapuṣā pāṭhā mūlaṃ ca kembukāt |
Ah.1.14.026c eṣāṃ cūrṇaṃ madhu ghṛtaṃ tailaṃ ca sadṛśāṃśakam || 26 || 258
Ah.1.14.027a saktubhiḥ ṣo-ḍaśa-guṇair yuktaṃ pītaṃ nihanti tat |
Ah.1.14.027c ati-sthaulyādikān sarvān rogān anyāṃś ca tad-vidhān || 27 ||
Ah.1.14.028a hṛd-roga-kāmalā-śvitra-śvāsa-kāsa-gala-grahān |
Ah.1.14.028c buddhi-medhā-smṛti-karaṃ sannasyāgneś ca dīpanam || 28 ||
Ah.1.14.029a ati-kārśyaṃ bhramaḥ kāsas tṛṣṇādhikyam a-rocakaḥ |
Ah.1.14.029c snehāgni-nidrā-dṛk-śrotra-śukraujaḥ-kṣut-svara-kṣayaḥ || 29 || 259
Ah.1.14.030a vasti-hṛn-mūrdha-jaṅghoru-trika-pārśva-rujā jvaraḥ |
Ah.1.14.030c pralāpordhvānila-glāni-cchardi-parvāsthi-bhedanam || 30 || 260
Ah.1.14.031a varco-mūtra-grahādyāś ca jāyante 'ti-vilaṅghanāt |
Ah.1.14.031c kārśyam eva varaṃ sthaulyān na hi sthūlasya bheṣajam || 31 || 261
Ah.1.14.032a bṛṃhaṇaṃ laṅghanaṃ vālam ati-medo-'gni-vāta-jit |
Ah.1.14.032c madhura-snigdha-sauhityair yat saukhyena ca naśyati || 32 || 262
Ah.1.14.033a kraśimā sthavimāty-anta-viparīta-niṣevaṇaiḥ |
Ah.1.14.033c yojayed bṛṃhaṇaṃ tatra sarvaṃ pānānna-bheṣajam || 33 ||
Ah.1.14.034a a-cintayā harṣaṇena dhruvaṃ santarpaṇena ca |
Ah.1.14.034c svapna-prasaṅgāc ca kṛśo varāha iva puṣyati || 34 || 263
Ah.1.14.035a na hi māṃsa-samaṃ kiñ-cid anyad deha-bṛhat-tva-kṛt |
Ah.1.14.035c māṃsāda-māṃsaṃ māṃsena sambhṛta-tvād viśeṣataḥ || 35 || 264
91
Ah.1.14.036a guru cā-tarpaṇaṃ sthūle viparītaṃ hitaṃ kṛśe |
Ah.1.14.036c yava-godhūmam ubhayos tad-yogyāhita-kalpanam || 36 || 265
Ah.1.14.037a doṣa-gatyātiricyante grāhi-bhedy-ādi-bhedataḥ |
Ah.1.14.037c upakramā na te dvi-tvād bhinnā api gadā iva || 37 || 266
  1. Ah.1.14.014v/ 14-14cv kṣut-tṛṣṇā-nigrahair doṣair 14-14cv kṣut-tṛṣṇā-nigrahair doṣaiś 14-14dv cārtān madhya-balair dṛḍhān
  2. Ah.1.14.019v/ 14-19cv rūpaṃ tair eva vijñeyam
  3. Ah.1.14.023v/ 14-23cv śilāhvasya prayogaś ca
  4. Ah.1.14.026v/ 14-26dv tailaṃ ca sadṛśāṃśikam
  5. Ah.1.14.029v/ 14-29av ati-kārśyaṃ bhramaḥ śvāsa- 14-29bv -tṛṣṇādhikyam a-rocakaḥ
  6. Ah.1.14.030v/ 14-30dv -cchardiḥ-parvāsthi-bhedanam
  7. Ah.1.14.031v/ 14-31av viṇ-mūtrādi-grahādyāś ca 14-31dv na hi sthaulyasya bheṣajam
  8. Ah.1.14.032v/ 14-32av bṛṃhaṇaṃ laṅghanaṃ nālam 14-32cv madhura-sneha-sauhityair 14-32dv yat saukhyena vinaśyati
  9. Ah.1.14.034v/ 14-34av a-cintayā praharṣeṇa 14-34cv svapna-prasaṅgāc ca naro
  10. Ah.1.14.035v/ 14-35dv sambhṛta-tvād viśiṣyate 14-35dv sambhṛta-tvād bṛhat-tva-kṛt
  11. Ah.1.14.036v/ 14-36dv tad-yogya-hita-kalpanam 14-36dv tato grāhita-kalpanam
  12. Ah.1.14.037v/ 14-37cv upakramā na tu dvi-tvād