88
Ah.1.14.006a na śodhayati yad doṣān samān nodīrayaty api |
Ah.1.14.006c samī-karoti viṣamān śamanaṃ tac ca sapta-dhā || 6 ||
Ah.1.14.007a pācanaṃ dīpanaṃ kṣut-tṛḍ-vyāyāmātapa-mārutāḥ |
Ah.1.14.007c bṛṃhaṇaṃ śamanaṃ tv eva vāyoḥ pittānilasya ca || 7 ||
Ah.1.14.008a bṛṃhayed vyādhi-bhaiṣajya-madya-strī-śoka-karśitān |
Ah.1.14.008c bhārādhvoraḥ-kṣata-kṣīṇa-rūkṣa-dur-bala-vātalān || 8 ||
Ah.1.14.009a garbhiṇī-sūtikā-bāla-vṛddhān grīṣme 'parān api |
Ah.1.14.009c māṃsa-kṣīra-sitā-sarpir-madhura-snigdha-vastibhiḥ || 9 ||
Ah.1.14.010a svapna-śayyā-sukhābhyaṅga-snāna-nirvṛti-harṣaṇaiḥ |
Ah.1.14.010c mehāma-doṣāti-snigdha-jvaroru-stambha-kuṣṭhinaḥ || 10 ||
Ah.1.14.011a visarpa-vidradhi-plīha-śiraḥ-kaṇṭhākṣi-rogiṇaḥ |
Ah.1.14.011c sthūlāṃś ca laṅghayen nityaṃ śiśire tv aparān api || 11 ||
Ah.1.14.012a tatra saṃśodhanaiḥ sthaulya-bala-pitta-kaphādhikān |
Ah.1.14.012c āma-doṣa-jvara-cchardir-atīsāra-hṛd-āmayaiḥ || 12 ||
Ah.1.14.013a vibandha-gauravodgāra-hṛl-lāsādibhir āturān |
Ah.1.14.013c madhya-sthaulyādikān prāyaḥ pūrvaṃ pācana-dīpanaiḥ || 13 ||
Ah.1.14.014a ebhir evāmayair ārtān hīna-sthaulya-balādhikān |
Ah.1.14.014c kṣut-tṛṣṇā-nigrahair doṣais tv ārtān madhya-balair dṛḍhān || 14 || 255
Ah.1.14.015a samīraṇātapāyāsaiḥ kim utālpa-balair narān |
Ah.1.14.015c na bṛṃhayel laṅghanīyān bṛṃhyāṃs tu mṛdu laṅghayet || 15 ||
  1. Ah.1.14.014v/ 14-14cv kṣut-tṛṣṇā-nigrahair doṣair 14-14cv kṣut-tṛṣṇā-nigrahair doṣaiś 14-14dv cārtān madhya-balair dṛḍhān