Chapter 17

Athasvedavidhy adhyāyaḥ

K edn 118-121
Ah.1.17.001a svedas tāpopanāhoṣma-drava-bhedāc catur-vidhaḥ |
Ah.1.17.001c tāpo 'gni-tapta-vasana-phāla-hasta-talādibhiḥ || 1 ||
Ah.1.17.002a upanāho vacā-kiṇva-śatāhvā-devadārubhiḥ |
Ah.1.17.002c dhānyaiḥ samastair gandhaiś ca rāsnairaṇḍa-jaṭāmiṣaiḥ || 2 ||
Ah.1.17.003a udrikta-lavaṇaiḥ sneha-cukra-takra-payaḥ-plutaiḥ |
Ah.1.17.003c kevale pavane śleṣma-saṃsṛṣṭe surasādibhiḥ || 3 ||
Ah.1.17.004a pittena padmakādyais tu śālvaṇākhyaiḥ punaḥ punaḥ |
Ah.1.17.004c snigdhoṣṇa-vīryair mṛdubhiś carma-paṭṭair a-pūtibhiḥ || 4 || 307
101
Ah.1.17.005a a-lābhe vāta-jit pattra-kauśeyāvika-śāṭakaiḥ |
Ah.1.17.005c baddhaṃ rātrau divā muñcen muñced rātrau divā-kṛtam || 5 ||
Ah.1.17.006a ūṣmā tūtkārikā-loṣṭa-kapālopala-pāṃsubhiḥ |
Ah.1.17.006c pattra-bhaṅgena dhānyena karīṣa-sikatā-tuṣaiḥ || 6 ||
Ah.1.17.007a anekopāya-santaptaiḥ prayojyo deśa-kālataḥ |
Ah.1.17.007c śigru-vāraṇakairaṇḍa-karañja-surasārjakāt || 7 ||
Ah.1.17.008a śirīṣa-vāsā-vaṃśārka-mālatī-dīrghavṛntataḥ |
Ah.1.17.008c pattra-bhaṅgair vacādyaiś ca māṃsaiś cānūpa-vāri-jaiḥ || 8 ||
Ah.1.17.009a daśa-mūlena ca pṛthak sahitair vā yathā-malam |
Ah.1.17.009c sneha-vadbhiḥ surā-śukta-vāri-kṣīrādi-sādhitaiḥ || 9 ||
Ah.1.17.010a kumbhīr galantīr nāḍīr vā pūrayitvā rujārditam |
Ah.1.17.010c vāsasācchāditaṃ gātraṃ snigdhaṃ siñced yathā-sukham || 10 || 308
Ah.1.17.011a tair eva vā dravaiḥ pūrṇaṃ kuṇḍaṃ sarvāṅga-ge 'nile |
Ah.1.17.011c avagāhyāturas tiṣṭhed arśaḥ-kṛcchrādi-rukṣu ca || 11 ||
Ah.1.17.012a nivāte 'ntar-bahiḥ-snigdho jīrṇānnaḥ svedam ācaret |
Ah.1.17.012c vyādhi-vyādhita-deśartu-vaśān madhya-varāvaram || 12 || 309
Ah.1.17.013a kaphārto rūkṣaṇaṃ rūkṣo rūkṣaḥ snigdhaṃ kaphānile |
Ah.1.17.013c āmāśaya-gate vāyau kaphe pakvāśayāśrite || 13 || 310
Ah.1.17.014a rūkṣa-pūrvaṃ tathā sneha-pūrvaṃ sthānānurodhataḥ |
Ah.1.17.014c alpaṃ vaṅkṣaṇayoḥ sv-alpaṃ dṛṅ-muṣka-hṛdaye na vā || 14 || 311
102
Ah.1.17.015a śīta-śūla-kṣaye svinno jāte 'ṅgānāṃ ca mārdave |
Ah.1.17.015c syāc chanair mṛditaḥ snātas tataḥ sneha-vidhiṃ bhajet || 15 ||
Ah.1.17.016a pittāsra-kopa-tṛṇ-mūrchā-svarāṅga-sadana-bhramāḥ |
Ah.1.17.016c sandhi-pīḍā jvaraḥ śyāva-rakta-maṇḍala-darśanam || 16 ||
Ah.1.17.017a svedāti-yogāc chardiś ca tatra stambhanam auṣadham |
Ah.1.17.017c viṣa-kṣārāgny-atīsāra-cchardi-mohātureṣu ca || 17 ||
Ah.1.17.018a svedanaṃ guru tīkṣṇoṣṇaṃ prāyaḥ stambhanam anya-thā |
Ah.1.17.018c drava-sthira-sara-snigdha-rūkṣa-sūkṣmaṃ ca bheṣajam || 18 ||
Ah.1.17.019a svedanaṃ stambhanaṃ ślakṣṇaṃ rūkṣa-sūkṣma-sara-dravam |
Ah.1.17.019c prāyas tiktaṃ kaṣāyaṃ ca madhuraṃ ca samāsataḥ || 19 ||
Ah.1.17.020a stambhitaḥ syād bale labdhe yathoktāmaya-saṅkṣayāt |
Ah.1.17.020c stambha-tvak-snāyu-saṅkoca-kampa-hṛd-vāg-ghanu-grahaiḥ || 20 ||
Ah.1.17.021a pādauṣṭha-tvak-karaiḥ śyāvair ati-stambhitam ādiśet |
Ah.1.17.021c na svedayed ati-sthūla-rūkṣa-dur-bala-mūrchitān || 21 ||
Ah.1.17.022a stambhanīya-kṣata-kṣīṇa-kṣāma-madya-vikāriṇaḥ |
Ah.1.17.022c timirodara-vīsarpa-kuṣṭha-śoṣāḍhya-rogiṇaḥ || 22 || 312
Ah.1.17.023a pīta-dugdha-dadhi-sneha-madhūn kṛta-virecanān |
Ah.1.17.023c bhraṣṭa-dagdha-guda-glāni-krodha-śoka-bhayārditān || 23 || 313
Ah.1.17.024a kṣut-tṛṣṇā-kāmalā-pāṇḍu-mehinaḥ pitta-pīḍitān |
Ah.1.17.024c garbhiṇīṃ puṣpitāṃ sūtāṃ mṛdu cātyayike gade || 24 || 314
103
Ah.1.17.025a śvāsa-kāsa-pratiśyāya-hidhmādhmāna-vibandhiṣu |
Ah.1.17.025c svara-bhedānila-vyādhi-śleṣmāma-stambha-gaurave || 25 ||
Ah.1.17.026a aṅga-marda-kaṭī-pārśva-pṛṣṭha-kukṣi-hanu-grahe |
Ah.1.17.026c mahat-tve muṣkayoḥ khalyām āyāme vāta-kaṇṭake || 26 ||
Ah.1.17.027a mūtra-kṛcchrārbuda-granthi-śukrāghātāḍhya-mārute |
Ah.1.17.027c svedaṃ yathā-yathaṃ kuryāt tad-auṣadha-vibhāgataḥ || 27 ||
Ah.1.17.028a svedo hitas tv an-āgneyo vāte medaḥ-kaphāvṛte |
Ah.1.17.028c nivātaṃ gṛham āyāso guru-prāvaraṇaṃ bhayam || 28 ||
Ah.1.17.028ū̆ upanāhāhava-krodhā bhūri-pānaṃ kṣudhātapaḥ || 28ū̆ || 315
Ah.1.17.028ū̆and1 svedayanti daśaitāni naram agni-guṇād ṛte || 28ū̆+1 ||
Ah.1.17.029a sneha-klinnāḥ koṣṭha-gā dhātu-gā vā sroto-līnā ye ca śākhāsthi-saṃsthāḥ |
Ah.1.17.029c doṣāḥ svedais te dravī-kṛtya koṣṭhaṃ nītāḥ samyak śuddhibhir nirhriyante || 29 ||
  1. Ah.1.17.004v/ 17-4av pittena padmakādyaiś ca 17-4bv śālvalākhyaiḥ punaḥ punaḥ
  2. Ah.1.17.010v/ 17-10cv vastrāvacchāditaṃ gātraṃ
  3. Ah.1.17.012v/ 17-12av nir-vāte 'ntar-bahiḥ-snigdho
  4. Ah.1.17.013v/ 17-13av kaphe taṃ rūkṣaṇai rūkṣo
  5. Ah.1.17.014v/ 17-14cv alpaṃ vaṅkṣaṇayoḥ svedaṃ
  6. Ah.1.17.022v/ 17-22dv -kuṣṭha-śophāḍhya-rogiṇaḥ
  7. Ah.1.17.023v/ 17-23dv -krodha-śoka-bhayānvitān 17-23dv -krodha-rakta-kṣayānvitān
  8. Ah.1.17.024v/ 17-24dv mṛdu tv ātyayike gade
  9. Ah.1.17.028ū̆v/ 17-28ū̆av upanāhāhava-krodha- 17-28ū̆bv -bhūri-pānaṃ kṣudhātapaḥ 17-28ū̆bv bhūri-pāna-kṣud-ātapaḥ