Chapter 21

Athadhūmapānavidhir adhyāyaḥ

K edn 138-140
Ah.1.21.001a jatrūrdhva-kapha-vātottha-vikārāṇām a-janmane |
Ah.1.21.001c ucchedāya ca jātānāṃ pibed dhūmaṃ sadātma-vān || 1 || 402
Ah.1.21.002a snigdho madhyaḥ sa tīkṣṇaś ca vāte vāta-kaphe kaphe |
Ah.1.21.002c yojyo na rakta-pittārti-viriktodara-mehiṣu || 2 || 403
Ah.1.21.003a timirordhvānilādhmāna-rohiṇī-datta-vastiṣu |
Ah.1.21.003c matsya-madya-dadhi-kṣīra-kṣaudra-sneha-viṣāśiṣu || 3 ||
Ah.1.21.004a śirasy abhihate pāṇḍu-roge jāgarite niśi |
Ah.1.21.004c rakta-pittāndhya-bādhirya-tṛṇ-mūrchā-mada-moha-kṛt || 4 ||
Ah.1.21.005a dhūmo '-kāle 'ti-pīto vā tatra śīto vidhir hitaḥ |
Ah.1.21.005c kṣuta-jṛmbhita-viṇ-mūtra-strī-sevā-śastra-karmaṇām || 5 || 404
Ah.1.21.006a hāsasya danta-kāṣṭhasya dhūmam ante piben mṛdum |
Ah.1.21.006c kāleṣv eṣu niśāhāra-nāvanānte ca madhyamam || 6 || 405
124
Ah.1.21.007a nidrā-nasyāñjana-snāna-ccharditānte virecanam |
Ah.1.21.007c vasti-netra-sama-dravyaṃ tri-kośaṃ kārayed ṛju || 7 ||
Ah.1.21.008a mūlāgre 'ṅguṣṭha-kolāsthi-praveśaṃ dhūma-netrakam |
Ah.1.21.008c tīkṣṇa-snehana-madhyeṣu trīṇi catvāri pañca ca || 8 || 406
Ah.1.21.009a aṅgulānāṃ kramāt pātuḥ pramāṇenāṣṭakāni tat |
Ah.1.21.009c ṛjūpaviṣṭas tac-cetā vivṛtāsyas tri-paryayam || 9 || 407
Ah.1.21.010a pidhāya cchidram ekaikaṃ dhūmaṃ nāsikayā pibet |
Ah.1.21.010c prāk piben nāsayotkliṣṭe doṣe ghrāṇa-śiro-gate || 10 || 408
Ah.1.21.011a utkleśanārthaṃ vaktreṇa viparītaṃ tu kaṇṭha-ge |
Ah.1.21.011c mukhenaivodvamed dhūmaṃ nāsayā dṛg-vighāta-kṛt || 11 ||
Ah.1.21.012a ākṣepa-mokṣaiḥ pātavyo dhūmas tu tris tribhis tribhiḥ |
Ah.1.21.012c ahnaḥ pibet sakṛt snigdhaṃ dvir madhyaṃ śodhanaṃ param || 12 || 409
Ah.1.21.013a triś catur vā mṛdau tatra dravyāṇy aguru guggulu |
Ah.1.21.013c musta-sthauṇeya-śaileya-naladośīra-vālakam || 13 || 410
Ah.1.21.014a varāṅga-kauntī-madhuka-bilva-majjailavālukam |
Ah.1.21.014c śrīveṣṭakaṃ sarja-raso dhyāmakaṃ madanaṃ plavam || 14 ||
Ah.1.21.015a śallakī kuṅkumaṃ māṣā yavāḥ kundurukas tilāḥ |
Ah.1.21.015c snehaḥ phalānāṃ sārāṇāṃ medo majjā vasā ghṛtam || 15 ||
Ah.1.21.016a śamane śallakī lākṣā pṛthvīkā kamalotpalam |
Ah.1.21.016c nyagrodhodumbarāśvattha-plakṣa-lodhra-tvacaḥ sitā || 16 ||
125
Ah.1.21.017a yaṣṭīmadhu suvarṇatvak padmakaṃ raktayaṣṭikā |
Ah.1.21.017c gandhāś cā-kuṣṭha-tagarās tīkṣṇe jyotiṣmatī niśā || 17 ||
Ah.1.21.018a daśa-mūla-manohvālaṃ lākṣā śvetā phala-trayam |
Ah.1.21.018c gandha-dravyāṇi tīkṣṇāni gaṇo mūrdha-virecanaḥ || 18 || 411
Ah.1.21.019a jale sthitām aho-rātram iṣīkāṃ dvā-daśāṅgulām |
Ah.1.21.019c piṣṭair dhūmauṣadhair evaṃ pañca-kṛtvaḥ pralepayet || 19 || 412
Ah.1.21.020a vartir aṅguṣṭhaka-sthūlā yava-madhyā yathā bhavet |
Ah.1.21.020c chāyā-śuṣkāṃ vi-garbhāṃ tāṃ snehābhyaktāṃ yathā-yatham || 20 || 413
Ah.1.21.021a dhūma-netrārpitāṃ pātum agni-pluṣṭāṃ prayojayet |
Ah.1.21.021c śarāva-sampuṭa-cchidre nāḍīṃ nyasya daśāṅgulām || 21 ||
Ah.1.21.021ū̆ab aṣṭāṅgulāṃ vā vaktreṇa kāsa-vān dhūmam āpibet || 21ū̆ab ||
Ah.1.21.022ū̆a kāsaḥ śvāsaḥ pīnaso vi-svara-tvaṃ pūtir gandhaḥ pāṇḍu-tā keśa-doṣaḥ |
Ah.1.21.022ū̆c karṇāsyākṣi-srāva-kaṇḍv-arti-jāḍyaṃ tandrā hidhmā dhūma-paṃ na spṛśanti || 22ū̆ ||
Ah.1.21.022ū̆and1a hṛt-kaṇṭhendriya-saṃśuddhir lāghavaṃ śirasaḥ śamaḥ |
Ah.1.21.022ū̆and1c yatheritānāṃ doṣāṇāṃ samyak-pītasya lakṣaṇam || 22ū̆+1 ||
  1. Ah.1.21.001v/ 21-1av jatrūrdhvaṃ kapha-vātottha-
  2. Ah.1.21.002v/ 21-2cv yojyo na pitta-raktārta- 21-2cv yojyo na pitta-raktārti-
  3. Ah.1.21.005v/ 21-5dv -strī-sevā-śastra-karmiṇām
  4. Ah.1.21.006v/ 21-6av hāsyasya danta-kāṣṭhasya
  5. Ah.1.21.008v/ 21-8av mūle 'gre 'ṅguṣṭha-kolāsthi-
  6. Ah.1.21.009v/ 21-9cv ṛjūpaviṣṭas tac-citto
  7. Ah.1.21.010v/ 21-10dv doṣe nāsā-śiro-gate
  8. Ah.1.21.012v/ 21-12bv dhūmas trīṃs trīṃs tribhis tribhiḥ
  9. Ah.1.21.013v/ 21-13av triś catur vā mṛdos tatra
  10. Ah.1.21.018v/ 21-18av daśa-mūla-manohvāla- 21-18bv -lākṣā śvetā phala-trayam
  11. Ah.1.21.019v/ 21-19cv piṣṭair dhūmauṣadhair eva
  12. Ah.1.21.020v/ 21-20av vartir aṅguṣṭha-vat sthūlā