125
Ah.1.21.017a yaṣṭīmadhu suvarṇatvak padmakaṃ raktayaṣṭikā |
Ah.1.21.017c gandhāś cā-kuṣṭha-tagarās tīkṣṇe jyotiṣmatī niśā || 17 ||
Ah.1.21.018a daśa-mūla-manohvālaṃ lākṣā śvetā phala-trayam |
Ah.1.21.018c gandha-dravyāṇi tīkṣṇāni gaṇo mūrdha-virecanaḥ || 18 || 411
Ah.1.21.019a jale sthitām aho-rātram iṣīkāṃ dvā-daśāṅgulām |
Ah.1.21.019c piṣṭair dhūmauṣadhair evaṃ pañca-kṛtvaḥ pralepayet || 19 || 412
Ah.1.21.020a vartir aṅguṣṭhaka-sthūlā yava-madhyā yathā bhavet |
Ah.1.21.020c chāyā-śuṣkāṃ vi-garbhāṃ tāṃ snehābhyaktāṃ yathā-yatham || 20 || 413
Ah.1.21.021a dhūma-netrārpitāṃ pātum agni-pluṣṭāṃ prayojayet |
Ah.1.21.021c śarāva-sampuṭa-cchidre nāḍīṃ nyasya daśāṅgulām || 21 ||
Ah.1.21.021ū̆ab aṣṭāṅgulāṃ vā vaktreṇa kāsa-vān dhūmam āpibet || 21ū̆ab ||
Ah.1.21.022ū̆a kāsaḥ śvāsaḥ pīnaso vi-svara-tvaṃ pūtir gandhaḥ pāṇḍu-tā keśa-doṣaḥ |
Ah.1.21.022ū̆c karṇāsyākṣi-srāva-kaṇḍv-arti-jāḍyaṃ tandrā hidhmā dhūma-paṃ na spṛśanti || 22ū̆ ||
Ah.1.21.022ū̆and1a hṛt-kaṇṭhendriya-saṃśuddhir lāghavaṃ śirasaḥ śamaḥ |
Ah.1.21.022ū̆and1c yatheritānāṃ doṣāṇāṃ samyak-pītasya lakṣaṇam || 22ū̆+1 ||

Chapter 22

Athagaṇḍūṣādividhir adhyāyaḥ

K edn 140-143
Ah.1.22.001a catuḥ-prakāro gaṇḍūṣaḥ snigdhaḥ śamana-śodhanau |
Ah.1.22.001c ropaṇaś ca trayas tatra triṣu yojyāś calādiṣu || 1 ||
Ah.1.22.002a antyo vraṇa-ghnaḥ snigdho 'tra svādv-amla-paṭu-sādhitaiḥ |
Ah.1.22.002c snehaiḥ saṃśamanas tikta-kaṣāya-madhurauṣadhaiḥ || 2 ||
  1. Ah.1.21.018v/ 21-18av daśa-mūla-manohvāla- 21-18bv -lākṣā śvetā phala-trayam
  2. Ah.1.21.019v/ 21-19cv piṣṭair dhūmauṣadhair eva
  3. Ah.1.21.020v/ 21-20av vartir aṅguṣṭha-vat sthūlā