Chapter 22

Athagaṇḍūṣādividhir adhyāyaḥ

K edn 140-143
Ah.1.22.001a catuḥ-prakāro gaṇḍūṣaḥ snigdhaḥ śamana-śodhanau |
Ah.1.22.001c ropaṇaś ca trayas tatra triṣu yojyāś calādiṣu || 1 ||
Ah.1.22.002a antyo vraṇa-ghnaḥ snigdho 'tra svādv-amla-paṭu-sādhitaiḥ |
Ah.1.22.002c snehaiḥ saṃśamanas tikta-kaṣāya-madhurauṣadhaiḥ || 2 ||
126
Ah.1.22.003a śodhanas tikta-kaṭv-amla-paṭūṣṇai ropaṇaḥ punaḥ |
Ah.1.22.003c kaṣāya-tiktakais tatra snehaḥ kṣīraṃ madhūdakam || 3 ||
Ah.1.22.004a śuktaṃ madyaṃ raso mūtraṃ dhānyāmlaṃ ca yathā-yatham |
Ah.1.22.004c kalkair yuktaṃ vipakvaṃ vā yathā-sparśaṃ prayojayet || 4 ||
Ah.1.22.005a danta-harṣe danta-cāle mukha-roge ca vātike |
Ah.1.22.005c sukhoṣṇam atha-vā śītaṃ tila-kalkodakaṃ hitam || 5 ||
Ah.1.22.006a gaṇḍūṣa-dhāraṇe nityaṃ tailaṃ māṃsa-raso 'tha-vā |
Ah.1.22.006c ūṣā-dāhānvite pāke kṣate cāgantu-sambhave || 6 || 414
Ah.1.22.007a viṣe kṣārāgni-dagdhe ca sarpir dhāryaṃ payo 'tha-vā |
Ah.1.22.007c vaiśadyaṃ janayaty āśu sandadhāti mukhe vraṇān || 7 || 415
Ah.1.22.008a dāha-tṛṣṇā-praśamanaṃ madhu-gaṇḍūṣa-dhāraṇam |
Ah.1.22.008c dhānyāmlam āsya-vairasya-mala-daurgandhya-nāśanam || 8 ||
Ah.1.22.009a tad evā-lavaṇaṃ śītaṃ mukha-śoṣa-haraṃ param |
Ah.1.22.009c āśu kṣārāmbu-gaṇḍūṣo bhinatti śleṣmaṇaś cayam || 9 ||
Ah.1.22.010a sukhoṣṇodaka-gaṇḍūṣair jāyate vaktra-lāghavam |
Ah.1.22.010c nivāte sātape svinna-mṛdita-skandha-kandharaḥ || 10 ||
Ah.1.22.011a gaṇḍūṣam a-piban kiñ-cid-unnatāsyo vidhārayet |
Ah.1.22.011c kapha-pūrṇāsya-tā yāvat sravad-ghrāṇākṣa-tātha-vā || 11 ||
Ah.1.22.011ūab a-sañcāryo mukhe pūrṇe gaṇḍūṣaḥ kavaḍo 'nya-thā || 11ū̆ab || 416
127
Ah.1.22.012a manyā-śiraḥ-karṇa-mukhākṣi-rogāḥ praseka-kaṇṭhāmaya-vaktra-śoṣāḥ |
Ah.1.22.012c hṛl-lāsa-tandrā-ruci-pīnasāś ca sādhyā viśeṣāt kavaḍa-graheṇa || 12 ||
Ah.1.22.013ab kalko rasa-kriyā cūrṇas tri-vidhaṃ pratisāraṇam || 13ab || 417
Ah.1.22.014a yuñjyāt tat kapha-rogeṣu gaṇḍūṣa-vihitauṣadhaiḥ |
Ah.1.22.014c mukhālepas tri-dhā doṣa-viṣa-hā varṇa-kṛc ca saḥ || 14 || 418
Ah.1.22.014.1and1a vyādher apacayaḥ puṣṭir vaiśadyaṃ vaktra-lāghavam |
Ah.1.22.014.1and1c indriyāṇāṃ prasādaś ca kavaḍe śuddhi-lakṣaṇam || 14-1+1 ||
Ah.1.22.014.1and2a hīnāj jāḍya-kaphotkleśāv a-rasa-jñānam eva ca |
Ah.1.22.014.1and2c ati-yogān mukhe pākaḥ śoṣa-tṛṣṇā-ruci-klamaḥ || 14-1+2 || 419
Ah.1.22.015a uṣṇo vāta-kaphe śastaḥ śeṣeṣv aty-artha-śītalaḥ |
Ah.1.22.015c tri-pramāṇaś catur-bhāga-tri-bhāgārdhāṅgulonnatiḥ || 15 ||
Ah.1.22.016a a-śuṣkasya sthitis tasya śuṣko dūṣayati cchavim |
Ah.1.22.016c tam ārdrayitvāpanayet tad-ante 'bhyaṅgam ācaret || 16 ||
Ah.1.22.017a vivarjayed divā-svapna-bhāṣyāgny-ātapa-śuk-krudhaḥ |
Ah.1.22.017c na yojyaḥ pīnase '-jīrṇe datta-nasye hanu-grahe || 17 || 420
Ah.1.22.018a a-rocake jāgarite sa tu hanti su-yojitaḥ |
Ah.1.22.018c a-kāla-palita-vyaṅga-valī-timira-nīlikāḥ || 18 || 421
Ah.1.22.019a kola-majjā vṛṣān mūlaṃ śābaraṃ gaura-sarṣapāḥ |
Ah.1.22.019c siṃhī-mūlaṃ tilāḥ kṛṣṇā dārvī-tvaṅ nis-tuṣā yavāḥ || 19 ||
128
Ah.1.22.020a darbha-mūla-himośīra-śirīṣa-miśi-taṇḍulāḥ |
Ah.1.22.020c kumudotpala-kalhāra-dūrvā-madhuka-candanam || 20 ||
Ah.1.22.021a kālīyaka-tilośīra-māṃsī-tagara-padmakam |
Ah.1.22.021c tālīśa-gundrā-puṇḍrāhva-yaṣṭī-kāśa-natāguru || 21 ||
Ah.1.22.022a ity ardhārdhoditā lepā hemantādiṣu ṣaṭ smṛtāḥ |
Ah.1.22.022c -mukhālepana-śīlānāṃ dṛḍhaṃ bhavati darśanam || 22 ||
Ah.1.22.023a vadanaṃ cā-parimlānaṃ ślakṣṇaṃ tāmarasopamam |
Ah.1.22.023c abhyaṅga-seka-picavo vastiś ceti catur-vidham || 23 ||
Ah.1.22.024a mūrdha-tailaṃ bahu-guṇaṃ tad vidyād uttarottaram |
Ah.1.22.024c tatrābhyaṅgaḥ prayoktavyo raukṣya-kaṇḍū-malādiṣu || 24 || 422
Ah.1.22.025a arūṃṣikā-śiras-toda-dāha-pāka-vraṇeṣu tu |
Ah.1.22.025c pariṣekaḥ picuḥ keśa-śāta-sphuṭana-dhūpane || 25 || 423
Ah.1.22.026a netra-stambhe ca vastis tu prasupty-ardita-jāgare |
Ah.1.22.026c nāsāsya-śoṣe timire śiro-roge ca dāruṇe || 26 ||
Ah.1.22.027a vidhis tasya niṣaṇṇasya pīṭhe jānu-same mṛdau |
Ah.1.22.027c śuddhākta-svinna-dehasya dinānte gavya-māhiṣam || 27 ||
Ah.1.22.028a dvā-daśāṅgula-vistīrṇaṃ carma-paṭṭaṃ śiraḥ-samam |
Ah.1.22.028c ā-karṇa-bandhana-sthānaṃ lalāṭe vastra-veṣṭite || 28 ||
Ah.1.22.029a caila-veṇikayā baddhvā māṣa-kalkena lepayet |
Ah.1.22.029c tato yathā-vyādhi śṛtaṃ snehaṃ koṣṇaṃ niṣecayet || 29 ||
129
Ah.1.22.030a ūrdhvaṃ keśa-bhuvo yāvad aṅgulaṃ dhārayec ca tam |
Ah.1.22.030c ā-vaktra-nāsikotkledād daśāṣṭau ṣaṭ calādiṣu || 30 || 424
Ah.1.22.031a mātrā-sahasrāṇy a-ruje tv ekaṃ skandhādi mardayet |
Ah.1.22.031c mukta-snehasya paramaṃ saptāhaṃ tasya sevanam || 31 || 425
Ah.1.22.032a dhārayet pūraṇaṃ karṇe karṇa-mūlaṃ vimardayan |
Ah.1.22.032c rujaḥ syān mārdavaṃ yāvan mātrā-śatam a-vedane || 32 || 426
Ah.1.22.033a yāvat paryeti hastāgraṃ dakṣiṇaṃ jānu-maṇḍalam |
Ah.1.22.033c nimeṣonmeṣa-kālena samaṃ mātrā tu sā smṛtā || 33 || 427
Ah.1.22.034a kaca-sadana-sita-tva-piñjara-tvaṃ pariphuṭanaṃ śirasaḥ samīra-rogān |
Ah.1.22.034c jayati janayatīndriya-prasādaṃ svara-hanu-mūrdha-balaṃ ca mūrdha-tailam || 34 || 428
  1. Ah.1.22.006v/ 22-6dv kṣate vāgantu-sambhave
  2. Ah.1.22.007v/ 22-7av viṣa-kṣārāgni-dagdhe ca 22-7cv vaiśadyaṃ janayaty āsye 22-7dv sandadhāti mukha-vraṇān
  3. Ah.1.22.011ūv/ 22-11ū̆av a-sañcāryo mukhe '-pūrṇe
  4. Ah.1.22.013v/ 22-13av kalko rasa-kriyā cūrṇaṃ
  5. Ah.1.22.014v/ 22-14cv mukha-lepas tri-dhā doṣa-
  6. Ah.1.22.014-1+2v/ 22-14-1+2av hīnād dhmāna-kaphotleśāv
  7. Ah.1.22.017v/ 22-17dv datte nasye hanu-grahe
  8. Ah.1.22.018v/ 22-18bv sa ca hanti su-yojitaḥ
  9. Ah.1.22.024v/ 22-24dv rūkṣa-kaṇḍū-malādiṣu
  10. Ah.1.22.025v/ 22-25bv -dāha-pāka-vraṇeṣu ca
  11. Ah.1.22.030v/ 22-30cv ā-vaktra-nāsikā-kledād
  12. Ah.1.22.031v/ 22-31dv saptāhaṃ tasya secanam
  13. Ah.1.22.032v/ 22-32bv karṇa-mūlaṃ vimardayet
  14. Ah.1.22.033v/ 22-33cv nimeṣonmeṣa-mātreṇa
  15. Ah.1.22.034v/ 22-34av kaca-śadana-sita-tva-piñjara-tvaṃ 22-34av kaca-śadana-sita-tva-piñjara-tva- 22-34av kaca-sadana-sita-tva-piñjara-tva-