129
Ah.1.22.030a ūrdhvaṃ keśa-bhuvo yāvad aṅgulaṃ dhārayec ca tam |
Ah.1.22.030c ā-vaktra-nāsikotkledād daśāṣṭau ṣaṭ calādiṣu || 30 || 424
Ah.1.22.031a mātrā-sahasrāṇy a-ruje tv ekaṃ skandhādi mardayet |
Ah.1.22.031c mukta-snehasya paramaṃ saptāhaṃ tasya sevanam || 31 || 425
Ah.1.22.032a dhārayet pūraṇaṃ karṇe karṇa-mūlaṃ vimardayan |
Ah.1.22.032c rujaḥ syān mārdavaṃ yāvan mātrā-śatam a-vedane || 32 || 426
Ah.1.22.033a yāvat paryeti hastāgraṃ dakṣiṇaṃ jānu-maṇḍalam |
Ah.1.22.033c nimeṣonmeṣa-kālena samaṃ mātrā tu sā smṛtā || 33 || 427
Ah.1.22.034a kaca-sadana-sita-tva-piñjara-tvaṃ pariphuṭanaṃ śirasaḥ samīra-rogān |
Ah.1.22.034c jayati janayatīndriya-prasādaṃ svara-hanu-mūrdha-balaṃ ca mūrdha-tailam || 34 || 428

Chapter 23

Athāścotanāñjanavidhir adhyāyaḥ

K edn 143-145
Ah.1.23.001a sarveṣām akṣi-rogāṇām ādāv āścyotanaṃ hitam |
Ah.1.23.001c ruk-toda-kaṇḍu-gharṣāśru-dāha-rāga-nibarhaṇam || 1 || 429
Ah.1.23.002a uṣṇaṃ vāte kaphe koṣṇaṃ tac chītaṃ rakta-pittayoḥ |
Ah.1.23.002c nivāta-sthasya vāmena pāṇinonmīlya locanam || 2 ||
Ah.1.23.003a śuktau pralambayānyena picu-vartyā kanīnike |
Ah.1.23.003c daśa dvā-daśa vā bindūn dvy-aṅgulād avasecayet || 3 ||
Ah.1.23.004a tataḥ pramṛjya mṛdunā cailena kapha-vātayoḥ |
Ah.1.23.004c anyena koṣṇa-pānīya-plutena svedayen mṛdu || 4 ||
Ah.1.23.005a aty-uṣṇa-tīkṣṇaṃ rug-rāga-dṛṅ-nāśāyākṣi-secanam |
Ah.1.23.005c ati-śītaṃ tu kurute nistoda-stambha-vedanāḥ || 5 ||
  1. Ah.1.22.030v/ 22-30cv ā-vaktra-nāsikā-kledād
  2. Ah.1.22.031v/ 22-31dv saptāhaṃ tasya secanam
  3. Ah.1.22.032v/ 22-32bv karṇa-mūlaṃ vimardayet
  4. Ah.1.22.033v/ 22-33cv nimeṣonmeṣa-mātreṇa
  5. Ah.1.22.034v/ 22-34av kaca-śadana-sita-tva-piñjara-tvaṃ 22-34av kaca-śadana-sita-tva-piñjara-tva- 22-34av kaca-sadana-sita-tva-piñjara-tva-
  6. Ah.1.23.001v/ 23-1dv -dāha-roga-nibarhaṇam