Chapter 23

Athāścotanāñjanavidhir adhyāyaḥ

K edn 143-145
Ah.1.23.001a sarveṣām akṣi-rogāṇām ādāv āścyotanaṃ hitam |
Ah.1.23.001c ruk-toda-kaṇḍu-gharṣāśru-dāha-rāga-nibarhaṇam || 1 || 429
Ah.1.23.002a uṣṇaṃ vāte kaphe koṣṇaṃ tac chītaṃ rakta-pittayoḥ |
Ah.1.23.002c nivāta-sthasya vāmena pāṇinonmīlya locanam || 2 ||
Ah.1.23.003a śuktau pralambayānyena picu-vartyā kanīnike |
Ah.1.23.003c daśa dvā-daśa vā bindūn dvy-aṅgulād avasecayet || 3 ||
Ah.1.23.004a tataḥ pramṛjya mṛdunā cailena kapha-vātayoḥ |
Ah.1.23.004c anyena koṣṇa-pānīya-plutena svedayen mṛdu || 4 ||
Ah.1.23.005a aty-uṣṇa-tīkṣṇaṃ rug-rāga-dṛṅ-nāśāyākṣi-secanam |
Ah.1.23.005c ati-śītaṃ tu kurute nistoda-stambha-vedanāḥ || 5 ||
130
Ah.1.23.006a kaṣāya-vartma-tāṃ gharṣaṃ kṛcchrād unmeṣaṇaṃ bahu |
Ah.1.23.006c vikāra-vṛddhim aty-alpaṃ saṃrambham a-parisrutam || 6 ||
Ah.1.23.007a gatvā sandhi-śiro-ghrāṇa-mukha-srotāṃsi bheṣajam |
Ah.1.23.007c ūrdhva-gān nayane nyastam apavartayate malān || 7 || 430
Ah.1.23.008a athāñjanaṃ śuddha-tanor netra-mātrāśraye male |
Ah.1.23.008c pakva-liṅge 'lpa-śophāti-kaṇḍū-paicchilya-lakṣite || 8 || 431
Ah.1.23.009a manda-gharṣāśru-rāge 'kṣṇi prayojyaṃ ghana-dūṣike |
Ah.1.23.009c ārte pitta-kaphāsṛgbhir mārutena viśeṣataḥ || 9 ||
Ah.1.23.010a lekhanaṃ ropaṇaṃ dṛṣṭi-prasādanam iti tri-dhā |
Ah.1.23.010c añjanaṃ lekhanaṃ tatra kaṣāyāmla-paṭūṣaṇaiḥ || 10 ||
Ah.1.23.011a ropaṇaṃ tiktakair dravyaiḥ svādu-śītaiḥ prasādanam |
Ah.1.23.011c tīkṣṇāñjanābhisantapte nayane tat prasādanam || 11 ||
Ah.1.23.012a prayujyamānaṃ labhate pratyañjana-samāhvayam |
Ah.1.23.012c daśāṅgulā tanur madhye śalākā mukulānanā || 12 ||
Ah.1.23.013a praśastā lekhane tāmrī ropaṇe kāla-loha-jā |
Ah.1.23.013c aṅgulī ca suvarṇotthā rūpya-jā ca prasādane || 13 ||
Ah.1.23.014a piṇḍo rasa-kriyā cūrṇas tri-dhaivāñjana-kalpanā |
Ah.1.23.014c gurau madhye laghau doṣe tāṃ krameṇa prayojayet || 14 || 432
Ah.1.23.014and1a piṇḍasya tīkṣṇa-dravyasya mṛdu-dravya-kṛtasya ca |
Ah.1.23.014and1c hareṇu-mātraṃ dvi-guṇaṃ pramāṇaṃ kathayanty api || 14+1 ||
131
Ah.1.23.014and2a rasa-kriyāyām apy evaṃ viḍaṅga-phala-mātrakam |
Ah.1.23.014and2c śalākāṃ dvi-guṇāṃ tīkṣṇe cūrṇe ca tri-guṇāṃ mṛdau || 14+2 ||
Ah.1.23.015a hareṇu-mātrā piṇḍasya vella-mātrā rasa-kriyā |
Ah.1.23.015c tīkṣṇasya dvi-guṇaṃ tasya mṛdunaś cūrṇitasya ca || 15 || 433
Ah.1.23.016a dve śalāke tu tīkṣṇasya tisras tad-itarasya ca |
Ah.1.23.016c niśi svapne na madhyāhne mlāne noṣṇa-gabhastibhiḥ || 16 || 434
Ah.1.23.017a akṣi-rogāya doṣāḥ syur vardhitotpīḍita-drutāḥ |
Ah.1.23.017c prātaḥ sāyaṃ ca tac-chāntyai vy-abhre 'rke 'to 'ñjayet sadā || 17 ||
Ah.1.23.018a vadanty anye tu na divā prayojyaṃ tīkṣṇam añjanam |
Ah.1.23.018c vireka-dur-balaṃ cakṣur ādityaṃ prāpya sīdati || 18 ||
Ah.1.23.019a svapnena rātrau kālasya saumya-tvena ca tarpitā |
Ah.1.23.019c śīta-sātmyā dṛg āgneyī sthira-tāṃ labhate punaḥ || 19 ||
Ah.1.23.020a aty-udrikte balāse tu lekhanīye 'tha-vā gade |
Ah.1.23.020c kāmam ahny api nāty-uṣṇe tīkṣṇam akṣṇi prayojayet || 20 ||
Ah.1.23.021a aśmano janma lohasya tata eva ca tīkṣṇa-tā |
Ah.1.23.021c upaghāto 'pi tenaiva tathā netrasya tejasaḥ || 21 ||
Ah.1.23.022a na rātrāv api śīte 'ti netre tīkṣṇāñjanaṃ hitam |
Ah.1.23.022c doṣam a-srāvayet stabdhaṃ kaṇḍū-jāḍyādi-kāri tat || 22 || 435
Ah.1.23.023a nāñjayed bhīta-vamita-viriktāśita-vegite |
Ah.1.23.023c kruddha-jvarita-tāntākṣi-śiro-ruk-śoka-jāgare || 23 ||
132
Ah.1.23.024a a-dṛṣṭe 'rke śiraḥ-snāte pītayor dhūma-madyayoḥ |
Ah.1.23.024c a-jīrṇe 'gny-arka-santapte divā-supte pipāsite || 24 || 436
Ah.1.23.025a ati-tīkṣṇa-mṛdu-stoka-bahv-accha-ghana-karkaśam |
Ah.1.23.025c aty-artha-śītalaṃ taptam añjanaṃ nāvacārayet || 25 || 437
Ah.1.23.026a athānumīlayan dṛṣṭim antaḥ sañcārayec chanaiḥ |
Ah.1.23.026c añjite vartmanī kiñ-cic cālayec caivam añjanam || 26 ||
Ah.1.23.027a tīkṣṇaṃ vyāpnoti sahasā na conmeṣa-nimeṣaṇam |
Ah.1.23.027c niṣpīḍanaṃ ca vartmabhyāṃ kṣālanaṃ vā samācaret || 27 ||
Ah.1.23.028a apetauṣadha-saṃrambhaṃ nirvṛtaṃ nayanaṃ yadā |
Ah.1.23.028c vyādhi-doṣartu-yogyābhir adbhiḥ prakṣālayet tadā || 28 ||
Ah.1.23.029a dakṣiṇāṅguṣṭhakenākṣi tato vāmaṃ sa-vāsasā |
Ah.1.23.029c ūrdhva-vartmani saṅgṛhya śodhyaṃ vāmena cetarat || 29 ||
Ah.1.23.030a vartma-prāpto 'ñjanād doṣo rogān kuryād ato 'nya-thā |
Ah.1.23.030c kaṇḍū-jāḍye 'ñjanaṃ tīkṣṇaṃ dhūmaṃ vā yojayet punaḥ || 30 || 438
Ah.1.23.030ū̆ab tīkṣṇāñjanābhitapte tu cūrṇaṃ pratyañjanaṃ himam || 30ū̆ab || 439
  1. Ah.1.23.001v/ 23-1dv -dāha-roga-nibarhaṇam
  2. Ah.1.23.007v/ 23-7av gatvā sandhi-sirā-ghrāṇa-
  3. Ah.1.23.008v/ 23-8cv pakva-liṅge 'lpa-śophārti-
  4. Ah.1.23.014v/ 23-14cv guru-madhya-laghau doṣe 23-14dv tāḥ krameṇa prayojayet
  5. Ah.1.23.015v/ 23-15av piṇḍo hareṇu-mātras tu 23-15av hareṇu-mātraṃ piṇḍasya 23-15av hareṇu-mātraḥ piṇḍas tu 23-15bv valla-mātrā rasa-kriyā 23-15dv mṛdoś cūrṇāñjanasya ca
  6. Ah.1.23.016v/ 23-16bv tisraḥ syur itarasya ca 23-16cv niśi svapnena madhyāhne 23-16dv pānānnoṣṇa-gabhastibhiḥ
  7. Ah.1.23.022v/ 23-22cv doṣam a-srāvayat stabdhaṃ 23-22cv doṣam a-srāvayat stambha- 23-22cv doṣaṃ na srāvayet stambha- 23-22dv -kaṇḍū-jāḍyādi-kāri tat
  8. Ah.1.23.024v/ 23-24dv divā-svapne pipāsite
  9. Ah.1.23.025v/ 23-25cv aty-arthaṃ śītalaṃ taptam
  10. Ah.1.23.030v/ 23-30av vartma-prāptāñjanād doṣo 23-30bv rogān kuryāt tato 'nya-thā
  11. Ah.1.23.030ū̆v/ 23-30ū̆av tīkṣṇāñjanāti-tapte tu 23-30ū̆av tīkṣṇāñjanāti-yoge tu 23-30ū̆bv cūrṇaṃ pratyañjanaṃ hitam