Chapter 24

Atha tarpaṇapuṭapākavidhir adhyāyaḥ

K edn 145-147
Ah.1.24.001a nayane tāmyati stabdhe śuṣke rūkṣe 'bhighātite |
Ah.1.24.001c vāta-pittāture jihme śīrṇa-pakṣmāvilekṣaṇe || 1 ||
Ah.1.24.002a kṛcchronmīla-sirā-harṣa-sirotpāta-tamo-'rjunaiḥ |
Ah.1.24.002c syanda-manthānyato-vāta-vāta-paryāya-śukrakaiḥ || 2 ||
133
Ah.1.24.003a āture śānta-rāgāśru-śūla-saṃrambha-dūṣike |
Ah.1.24.003c nivāte tarpaṇaṃ yojyaṃ śuddhayor mūrdha-kāyayoḥ || 3 ||
Ah.1.24.004a kāle sādhāraṇe prātaḥ sāyaṃ vottāna-śāyinaḥ |
Ah.1.24.004c yava-māṣa-mayīṃ pālīṃ netra-kośād bahiḥ samām || 4 || 440
Ah.1.24.005a dvy-aṅguloccāṃ dṛḍhāṃ kṛtvā yathā-svaṃ siddham āvapet |
Ah.1.24.005c sarpir nimīlite netre taptāmbu-pravilāyitam || 5 || 441
Ah.1.24.006a naktāndhya-vāta-timira-kṛcchra-bodhādike vasām |
Ah.1.24.006c ā-pakṣmāgrād athonmeṣaṃ śanakais tasya kurvataḥ || 6 ||
Ah.1.24.007a mātrā vigaṇayet tatra vartma-sandhi-sitāsite |
Ah.1.24.007c dṛṣṭau ca krama-śo vyādhau śataṃ trīṇi ca pañca ca || 7 || 442
Ah.1.24.008a śatāni sapta cāṣṭau ca daśa manthe daśānile |
Ah.1.24.008c pitte ṣaṭ svastha-vṛtte ca balāse pañca dhārayet || 8 || 443
Ah.1.24.009a kṛtvāpāṅge tato dvāraṃ snehaṃ pātre nigālayet |
Ah.1.24.009c pibec ca dhūmaṃ nekṣeta vyoma rūpaṃ ca bhāsvaram || 9 || 444
Ah.1.24.010a itthaṃ prati-dinaṃ vāyau pitte tv ekāntaraṃ kaphe |
Ah.1.24.010c svasthe tu dvy-antaraṃ dadyād ā-tṛpter iti yojayet || 10 ||
Ah.1.24.011a prakāśa-kṣama-tā svāsthyaṃ viśadaṃ laghu locanam |
Ah.1.24.011c tṛpte viparyayo '-tṛpte 'ti-tṛpte śleṣma-jā rujaḥ || 11 || 445
Ah.1.24.012a sneha-pītā tanur iva klāntā dṛṣṭir hi sīdati |
Ah.1.24.012c tarpaṇān-antaraṃ tasmād dṛg-balādhāna-kāriṇam || 12 ||
134
Ah.1.24.013a puṭa-pākaṃ prayuñjīta pūrvokteṣv eva yakṣmasu |
Ah.1.24.013c sa vāte snehanaḥ śleṣma-sahite lekhano hitaḥ || 13 || 446
Ah.1.24.014a dṛg-daurbalye 'nile pitte rakte svasthe prasādanaḥ |
Ah.1.24.014c bhū-śaya-prasahānūpa-medo-majja-vasāmiṣaiḥ || 14 ||
Ah.1.24.015a snehanaṃ payasā piṣṭair jīvanīyaiś ca kalpayet |
Ah.1.24.015c mṛga-pakṣi-yakṛn-māṃsa-muktāyas-tāmra-saindhavaiḥ || 15 ||
Ah.1.24.016a sroto-ja-śaṅkha-phenālair lekhanaṃ mastu-kalkitaiḥ |
Ah.1.24.016c mṛga-pakṣi-yakṛn-majja-vasāntra-hṛdayāmiṣaiḥ || 16 ||
Ah.1.24.017a madhuraiḥ sa-ghṛtaiḥ stanya-kṣīra-piṣṭaiḥ prasādanam |
Ah.1.24.017c bilva-mātraṃ pṛthak piṇḍaṃ māṃsa-bheṣaja-kalkayoḥ || 17 ||
Ah.1.24.018a urubūka-vaṭāmbho-ja-pattraiḥ snehādiṣu kramāt |
Ah.1.24.018c veṣṭayitvā mṛdā liptaṃ dhava-dhanvana-go-mayaiḥ || 18 || 447
Ah.1.24.019a pacet pradīptair agny-ābhaṃ pakvaṃ niṣpīḍya tad-rasam |
Ah.1.24.019c netre tarpaṇa-vad yuñjyāt śataṃ dve trīṇi dhārayet || 19 ||
Ah.1.24.020a lekhana-snehanāntyeṣu koṣṇau pūrvau himo 'paraḥ |
Ah.1.24.020c dhūma-po 'nte tayor eva yogās tatra ca tṛpti-vat || 20 ||
Ah.1.24.021a tarpaṇaṃ puṭa-pākaṃ ca nasyān-arhe na yojayet |
Ah.1.24.021c yāvanty ahāni yuñjīta dvis tato hita-bhāg bhavet || 21 ||
Ah.1.24.021ū̆ab mālatī-mallikā-puṣpair baddhākṣo nivasen niśām || 21ū̆ab || 448
135
Ah.1.24.022ū̆a sarvātmanā netra-balāya yatnaṃ kurvīta nasyāñjana-tarpaṇādyaiḥ |
Ah.1.24.022ū̆c dṛṣṭiś ca naṣṭā vividhaṃ jagac ca tamo-mayaṃ jāyata eka-rūpam || 22ū̆ ||
  1. Ah.1.24.004v/ 24-4bv sāyaṃ cottāna-śāyinaḥ
  2. Ah.1.24.005v/ 24-5dv taptāmbu-pravilāpitam
  3. Ah.1.24.007v/ 24-7av mātrāṃ vigaṇayet tatra
  4. Ah.1.24.008v/ 24-8bv daśa manthe 'nile daśa
  5. Ah.1.24.009v/ 24-9dv vyoma rūpaṃ ca bhās-karam
  6. Ah.1.24.011v/ 24-11dv tṛpte 'ti śleṣma-jā rujaḥ
  7. Ah.1.24.013v/ 24-13bv pūrvokteṣv eṣu yakṣmasu 24-13bv pūrvokteṣu ca yakṣmasu
  8. Ah.1.24.018v/ 24-18bv -pattraiḥ snigdhādiṣu kramāt
  9. Ah.1.24.021ū̆v/ 24-21ū̆bv baddhākṣo nivasen niśi