Chapter 29

Athaśastrakarmavidhir adhyāyaḥ

K edn 165-171 156
Ah.1.29.001a vraṇaḥ sañjāyate prāyaḥ pākāc chvayathu-pūrvakāt |
Ah.1.29.001c tam evopacaret tasmād rakṣan pākaṃ prayatnataḥ || 1 ||
Ah.1.29.002a su-śīta-lepa-sekāsra-mokṣa-saṃśodhanādibhiḥ |
Ah.1.29.002c śopho 'lpo 'lpoṣma-ruk sāmaḥ sa-varṇaḥ kaṭhinaḥ sthiraḥ || 2 || 540
Ah.1.29.003a pacyamāno vi-varṇas tu rāgī vastir ivātataḥ |
Ah.1.29.003c sphuṭatīva sa-nistodaḥ sāṅga-marda-vijṛmbhikaḥ || 3 ||
Ah.1.29.004a saṃrambhā-ruci-dāhoṣā-tṛḍ-jvarā-nidra-tānvitaḥ |
Ah.1.29.004c styānaṃ viṣyandayaty ājyaṃ vraṇa-vat sparśanā-sahaḥ || 4 ||
Ah.1.29.005a pakve 'lpa-vega-tā mlāniḥ pāṇḍu-tā vali-sambhavaḥ |
Ah.1.29.005c nāmo 'nteṣūnnatir madhye kaṇḍū-śophādi-mārdavam || 5 || 541
Ah.1.29.006a spṛṣṭe pūyasya sañcāro bhaved vastāv ivāmbhasaḥ |
Ah.1.29.006c śūlaṃ narte 'nilād dāhaḥ pittāc chophaḥ kaphodayāt || 6 ||
Ah.1.29.007a rāgo raktāc ca pākaḥ syād ato doṣaiḥ sa-śoṇitaiḥ |
Ah.1.29.007c pāke 'tivṛtte suṣiras tanu-tvag-doṣa-bhakṣitaḥ || 7 ||
Ah.1.29.008a valībhir ācitaḥ śyāvaḥ śīryamāṇa-tanū-ruhaḥ |
Ah.1.29.008c kapha-jeṣu tu śopheṣu gambhīraṃ pākam ety asṛk || 8 || 542
Ah.1.29.009a pakva-liṅgaṃ tato '-spaṣṭaṃ yatra syāc chīta-śopha-tā |
Ah.1.29.009c tvak-sāvarṇyaṃ rujo 'lpa-tvaṃ ghana-sparśa-tvam aśma-vat || 9 ||
Ah.1.29.010a rakta-pākam iti brūyāt taṃ prājño mukta-saṃśayaḥ |
Ah.1.29.010c alpa-sat-tve '-bale bāle pākād vāty-artham uddhate || 10 || 543
157
Ah.1.29.011a dāraṇaṃ marma-sandhy-ādi-sthite cānya-tra pāṭanam |
Ah.1.29.011c āma-cchede sirā-snāyu-vyāpado 'sṛg-ati-srutiḥ || 11 ||
Ah.1.29.012a rujo 'ti-vṛddhir daraṇaṃ visarpo vā kṣatodbhavaḥ |
Ah.1.29.012c tiṣṭhann antaḥ punaḥ pūyaḥ sirā-snāyv-asṛg-āmiṣam || 12 ||
Ah.1.29.013a vivṛddho dahati kṣipraṃ tṛṇolapam ivānalaḥ |
Ah.1.29.013c yaś chinatty āmam a-jñānād yaś ca pakvam upekṣate || 13 || 544
Ah.1.29.014a śva-pacāv iva vijñeyau tāv a-niścita-kāriṇau |
Ah.1.29.014c prāk śastra-karmaṇaś ceṣṭaṃ bhojayed annam āturam || 14 || 545
Ah.1.29.015a pāna-paṃ pāyayen madyaṃ tīkṣṇaṃ yo vedanā-kṣamaḥ |
Ah.1.29.015c na mūrchaty anna-saṃyogān mattaḥ śastraṃ na budhyate || 15 ||
Ah.1.29.016a anya-tra mūḍha-garbhāśma-mukha-rogodarāturāt |
Ah.1.29.016c athāhṛtopakaraṇaṃ vaidyaḥ prāṅ-mukham āturam || 16 || 546
Ah.1.29.017a sammukho yantrayitvāśu nyasyen marmādi varjayan |
Ah.1.29.017c anulomaṃ su-niśitaṃ śastram ā-pūya-darśanāt || 17 || 547
Ah.1.29.018a sakṛd evāharec tac ca pāke tu su-mahaty api |
Ah.1.29.018c pāṭayed dvy-aṅgulaṃ samyag dvy-aṅgula-try-aṅgulāntaram || 18 ||
Ah.1.29.019a eṣitvā samyag eṣiṇyā paritaḥ su-nirūpitam |
Ah.1.29.019c aṅgulī-nāla-vālair vā yathā-deśaṃ yathāśayam || 19 ||
Ah.1.29.020a yato gatāṃ gatiṃ vidyād utsaṅgo yatra yatra ca |
Ah.1.29.020c tatra tatra vraṇaṃ kuryāt su-vibhaktaṃ nir-āśayam || 20 || 548
158
Ah.1.29.021a āyataṃ ca viśālaṃ ca yathā doṣo na tiṣṭhati |
Ah.1.29.021c śauryam āśu-kriyā tīkṣṇaṃ śastram a-sveda-vepathū || 21 || 549
Ah.1.29.022a a-sammohaś ca vaidyasya śastra-karmaṇi śasyate |
Ah.1.29.022c tiryak chindyāl lalāṭa-bhrū-danta-veṣṭaka-jatruṇi || 22 ||
Ah.1.29.023a kukṣi-kakṣākṣi-kūṭauṣṭha-kapola-gala-vaṅkṣaṇe |
Ah.1.29.023c anya-tra cchedanāt tiryak sirā-snāyu-vipāṭanam || 23 ||
Ah.1.29.024a śastre 'vacārite vāgbhiḥ śītāmbhobhiś ca rogiṇam |
Ah.1.29.024c āśvāsya parito 'ṅgulyā paripīḍya vraṇaṃ tataḥ || 24 ||
Ah.1.29.025a kṣālayitvā kaṣāyeṇa plotenāmbho 'panīya ca |
Ah.1.29.025c guggulv-aguru-siddhārtha-hiṅgu-sarja-rasānvitaiḥ || 25 ||
Ah.1.29.026a dhūpayec paṭu-ṣaḍgranthā-nimba-pattrair ghṛta-plutaiḥ |
Ah.1.29.026c tila-kalkājya-madhubhir yathā-svaṃ bheṣajena ca || 26 ||
Ah.1.29.027a digdhāṃ vartiṃ tato dadyāt tair evācchādayec ca tām |
Ah.1.29.027c ghṛtāktaiḥ saktubhiś cordhvaṃ ghanāṃ kavalikāṃ tataḥ || 27 || 550
Ah.1.29.028a nidhāya yuktyā badhnīyāt paṭṭena su-samāhitam |
Ah.1.29.028c pārśve savye 'pa-savye vā nādhas-tān naiva copari || 28 || 551
Ah.1.29.029a śuci-sūkṣma-dṛḍhāḥ paṭṭāḥ kavalyaḥ sa-vikeśikāḥ |
Ah.1.29.029c dhūpitā mṛdavaḥ ślakṣṇā nir-valīkā vraṇe hitāḥ || 29 || 552
Ah.1.29.030a kurvītān-antaraṃ tasya rakṣāṃ rakṣo-niṣiddhaye |
Ah.1.29.030c baliṃ copaharet tebhyaḥ sadā mūrdhnā ca dhārayet || 30 || 553
159
Ah.1.29.031a lakṣmīṃ guhām atiguhāṃ jaṭilāṃ brahmacāriṇīm |
Ah.1.29.031c vacāṃ chattrām aticchattrāṃ dūrvāṃ siddhārthakān api || 31 ||
Ah.1.29.032a tataḥ sneha-dinehoktaṃ tasyācāraṃ samādiśet |
Ah.1.29.032c divā-svapno vraṇe kaṇḍū-rāga-ruk-śopha-pūya-kṛt || 32 || 554
Ah.1.29.033a strīṇāṃ tu smṛti-saṃsparśa-darśanaiś calita-srute |
Ah.1.29.033c śukre vyavāya-jān doṣān a-saṃsarge 'py avāpnuyāt || 33 ||
Ah.1.29.033and-1-a vraṇe śvayathur āyāsāt sa ca rāgaś ca jāgarāt |
Ah.1.29.033and-1-c tau ca ruk ca divā-svāpāt tāś ca mṛtyuś ca maithunāt || 33+(1) ||
Ah.1.29.034a bhojanaṃ ca yathā-sātmyaṃ yava-godhūma-ṣaṣṭikāḥ |
Ah.1.29.034c masūra-mudga-tubarī-jīvantī-suniṣaṇṇakāḥ || 34 || 555
Ah.1.29.035a bāla-mūlaka-vārtāka-taṇḍulīyaka-vāstukam |
Ah.1.29.035c kāravellaka-karkoṭa-paṭola-kaṭukā-phalam || 35 ||
Ah.1.29.036a saindhavaṃ dāḍimaṃ dhātrī ghṛtaṃ tapta-himaṃ jalam |
Ah.1.29.036c jīrṇa-śāly-odanaṃ snigdham alpam uṣṇodakottaram || 36 || 556
Ah.1.29.037a bhuñjāno jāṅgalair māṃsaiḥ śīghraṃ vraṇam apohati |
Ah.1.29.037c aśitaṃ mātrayā kāle pathyaṃ yāti jarāṃ sukham || 37 ||
Ah.1.29.038a a-jīrṇāt tv anilādīnāṃ vibhramo bala-vān bhavet |
Ah.1.29.038c tataḥ śopha-rujā-pāka-dāhānāhān avāpnuyāt || 38 || 557
Ah.1.29.039a navaṃ dhānyaṃ tilān māṣān madyaṃ māṃsam a-jāṅgalam |
Ah.1.29.039c kṣīrekṣu-vikṛtīr amlaṃ lavaṇaṃ kaṭukaṃ tyajet || 39 || 558
160
Ah.1.29.040a yac cānyad api viṣṭambhi vidāhi guru śītalam |
Ah.1.29.040c vargo 'yaṃ nava-dhānyādir vraṇinaḥ sarva-doṣa-kṛt || 40 || 559
Ah.1.29.041a madyaṃ tīkṣṇoṣṇa-rūkṣāmlam āśu vyāpādayed vraṇam |
Ah.1.29.041c vālośīraiś ca vījyeta na cainaṃ parighaṭṭayet || 41 || 560
Ah.1.29.042a na tuden na ca kaṇḍūyec ceṣṭamānaś ca pālayet |
Ah.1.29.042c snigdha-vṛddha-dvi-jātīnāṃ kathāḥ śṛṇvan manaḥ-priyāḥ || 42 || 561
Ah.1.29.043a āśā-vān vyādhi-mokṣāya kṣipraṃ vraṇam apohati |
Ah.1.29.043c tṛtīye 'hni punaḥ kuryād vraṇa-karma ca pūrva-vat || 43 ||
Ah.1.29.044a prakṣālanādi divase dvitīye nācaret tathā |
Ah.1.29.044c tīvra-vyatho vigrathitaś cirāt saṃrohati vraṇaḥ || 44 ||
Ah.1.29.045a snigdhāṃ rūkṣāṃ ślathāṃ gāḍhāṃ dur-nyastāṃ ca vikeśikām |
Ah.1.29.045c vraṇe na dadyāt kalkaṃ vā snehāt kledo vivardhate || 45 ||
Ah.1.29.046a māṃsa-cchedo 'ti-rug-raukṣyād daraṇaṃ śoṇitāgamaḥ |
Ah.1.29.046c ślathāti-gāḍha-dur-nyāsair vraṇa-vartmāvagharṣaṇam || 46 || 562
Ah.1.29.047a sa-pūti-māṃsaṃ sotsaṅgaṃ sa-gatiṃ pūya-garbhiṇam |
Ah.1.29.047c vraṇaṃ viśodhayec chīghraṃ sthitā hy antar vikeśikā || 47 ||
Ah.1.29.048a vy-amlaṃ tu pāṭitaṃ śophaṃ pācanaiḥ samupācaret |
Ah.1.29.048c bhojanair upanāhaiś ca nāti-vraṇa-virodhibhiḥ || 48 || 563
Ah.1.29.049a sadyaḥ sadyo-vraṇān sīvyed vivṛtān abhighāta-jān |
Ah.1.29.049c medo-jāl̐ likhitān granthīn hrasvāḥ pālīś ca karṇayoḥ || 49 ||
161
Ah.1.29.050a śiro-'kṣi-kūṭa-nāsauṣṭha-gaṇḍa-karṇoru-bāhuṣu |
Ah.1.29.050c grīvā-lalāṭa-muṣka-sphiṅ-meḍhra-pāyūdarādiṣu || 50 ||
Ah.1.29.051a gambhīreṣu pradeśeṣu māṃsaleṣv a-caleṣu ca |
Ah.1.29.051c na tu vaṅkṣaṇa-kakṣādāv alpa-māṃse cale vraṇān || 51 || 564
Ah.1.29.052a vāyu-nirvāhiṇaḥ śalya-garbhān kṣāra-viṣāgni-jān |
Ah.1.29.052c sīvyec calāsthi-śuṣkāsra-tṛṇa-romāpanīya tu || 52 || 565
Ah.1.29.053a pralambi māṃsaṃ vicchinnaṃ niveśya sva-niveśane |
Ah.1.29.053c sandhy-asthi ca sthite rakte snāyvā sūtreṇa valkalaiḥ || 53 || 566
Ah.1.29.054a sīvyen na dūre nāsanne gṛhṇan nālpaṃ na vā bahu |
Ah.1.29.054c sāntvayitvā tataś cārtaṃ vraṇe madhu-ghṛta-drutaiḥ || 54 || 567
Ah.1.29.055a añjana-kṣauma-ja-maṣī-phalinī-śallakī-phalaiḥ | 568
Ah.1.29.055c sa-lodhra-madhukair digdhe yuñjyād bandhādi pūrva-vat || 55 ||
Ah.1.29.056a vraṇo niḥ-śoṇitauṣṭho yaḥ kiñ-cid evāvalikhya tam |
Ah.1.29.056c sañjāta-rudhiraṃ sīvyet sandhānaṃ hy asya śoṇitam || 56 ||
Ah.1.29.057a bandhanāni tu deśādīn vīkṣya yuñjīta teṣu ca | 569
Ah.1.29.057c āvikājina-kauśeyam uṣṇaṃ kṣaumaṃ tu śītalam || 57 ||
Ah.1.29.058a śītoṣṇaṃ tulā-santāna-kārpāsa-snāyu-valka-jam |
Ah.1.29.058c tāmrāyas-trapu-sīsāni vraṇe medaḥ-kaphādhike || 58 || 570
Ah.1.29.059a bhaṅge ca yuñjyāt phalakaṃ carma-valka-kuśādi ca |
Ah.1.29.059c sva-nāmānugatākārā bandhās tu daśa pañca ca || 59 ||
162
Ah.1.29.060a kośa-svastika-muttolī-cīna-dāmānuvellitam |
Ah.1.29.060c khaṭvā-vibandha-sthagikā-vitānotsaṅga-goṣ-phaṇāḥ || 60 || 571
Ah.1.29.061a yamakaṃ maṇḍalākhyaṃ ca pañcāṅgī ceti yojayet |
Ah.1.29.061c yo yatra su-niviṣṭaḥ syāt taṃ teṣāṃ tatra buddhi-mān || 61 || 572
Ah.1.29.061.1and-1-a vidadhyāt teṣu teṣv eva kośam aṅguli-parvasu |
Ah.1.29.061.1and-1-c svastikaṃ karṇa-kakṣādi-staneṣūktaṃ ca sandhiṣu || 61-1+(1) ||
Ah.1.29.061.1and-2-a muttolīṃ meḍhra-grīvādau yuñjyāc cīnam apāṅgayoḥ |
Ah.1.29.061.1and-2-c sambādhe 'ṅge tathā dāma śākhāsv evānuvellitam || 61-1+(2) ||
Ah.1.29.061.1and-3-a khaṭvāṃ gaṇḍe hanau śaṅkhe vibandhaṃ pṛṣṭhakodare |
Ah.1.29.061.1and-3-c aṅguṣṭhāṅgulimeḍhrāgre sthagikām antra-vṛddhiṣu || 61-1+(3) ||
Ah.1.29.061.1and-4-a vitānaṃ pṛthulāṅgādau tathā śirasi cerayet |
Ah.1.29.061.1and-4-c vilambini tathotsaṅgaṃ nāsauṣṭha-cibukādiṣu || 61-1+(4) ||
Ah.1.29.061.1and-5-a goṣ-phaṇaṃ sandhiṣu tathā yamakaṃ yamike vraṇe |
Ah.1.29.061.1and-5-c vṛtte 'ṅge maṇḍalākhyaṃ ca pañcāṅgīṃ cordhva-jatruṣu || 61-1+(5) ||
Ah.1.29.062a badhnīyād gāḍham ūru-sphik-kakṣā-vaṅkṣaṇa-mūrdhasu |
Ah.1.29.062c śākhā-vadana-karṇoraḥ-pṛṣṭha-pārśva-galodare || 62 ||
Ah.1.29.063a samaṃ mehana-muṣke ca netre sandhiṣu ca ślatham |
Ah.1.29.063c badhnīyāc chithila-sthāne vāta-śleṣmodbhave samam || 63 ||
Ah.1.29.064a gāḍham eva sama-sthāne bhṛśaṃ gāḍhaṃ tad-āśaye |
Ah.1.29.064c śīte vasante 'pi ca tau mokṣaṇīyau try-ahāt try-ahāt || 64 || 573
163
Ah.1.29.065a pitta-raktotthayor bandho gāḍha-sthāne samo mataḥ |
Ah.1.29.065c sama-sthāne ślatho naiva śithilasyāśaye tathā || 65 ||
Ah.1.29.066a sāyaṃ prātas tayor mokṣo grīṣme śaradi ceṣyate |
Ah.1.29.066c a-baddho daṃśa-maśaka-śīta-vātādi-pīḍitaḥ || 66 ||
Ah.1.29.067a duṣṭī-bhavec ciraṃ cātra na tiṣṭhet sneha-bheṣajam |
Ah.1.29.067c kṛcchreṇa śuddhiṃ rūḍhiṃ vā yāti rūḍho vi-varṇa-tām || 67 ||
Ah.1.29.068a baddhas tu cūrṇito bhagno viśliṣṭaḥ pāṭito 'pi vā |
Ah.1.29.068c chinna-snāyu-siro 'py āśu sukhaṃ saṃrohati vraṇaḥ || 68 ||
Ah.1.29.069a utthāna-śayanādyāsu sarvehāsu na pīḍyate |
Ah.1.29.069c udvṛttauṣṭhaḥ samutsanno viṣamaḥ kaṭhino 'ti-ruk || 69 || 574
Ah.1.29.070a samo mṛdur a-ruk śīghraṃ vraṇaḥ śudhyati rohati |
Ah.1.29.070c sthirāṇām alpa-māṃsānāṃ raukṣyād an-uparohatām || 70 ||
Ah.1.29.071a pracchādyam auṣadhaṃ pattrair yathā-doṣaṃ yathartu ca |
Ah.1.29.071c a-jīrṇa-taruṇāc chidraiḥ samantāt su-niveśitaiḥ || 71 || 575
Ah.1.29.072a dhautair a-karkaśaiḥ kṣīri-bhūrjārjuna-kadamba-jaiḥ |
Ah.1.29.072c kuṣṭhinām agni-dagdhānāṃ piṭikā madhu-mehinām || 72 ||
Ah.1.29.073a karṇikāś conduru-viṣe kṣāra-dagdhā viṣānvitāḥ |
Ah.1.29.073c bandhanīyā na māṃs-pāke guda-pāke ca dāruṇe || 73 || 576
Ah.1.29.074a śīryamāṇāḥ sa-rug-dāhāḥ śophāvasthā-visarpiṇaḥ |
Ah.1.29.074c a-rakṣayā vraṇe yasmin makṣikā nikṣipet kṛmīn || 74 ||
164
Ah.1.29.075a te bhakṣayantaḥ kurvanti rujā-śophāsra-saṃsravān |
Ah.1.29.075c surasādiṃ prayuñjīta tatra dhāvana-pūraṇe || 75 || 577
Ah.1.29.076a saptaparṇa-karañjārka-nimba-rājādana-tvacaḥ |
Ah.1.29.076c go-mūtra-kalkito lepaḥ sekaḥ kṣārāmbunā hitaḥ || 76 || 578
Ah.1.29.077a pracchādya māṃsa-peśyā vā vraṇaṃ tān āśu nirharet |
Ah.1.29.077c na cainaṃ tvaramāṇo 'ntaḥ sa-doṣam uparohayet || 77 ||
Ah.1.29.078a so 'lpenāpy apacāreṇa bhūyo vikurute yataḥ |
Ah.1.29.078c rūḍhe 'py a-jīrṇa-vyāyāma-vyavāyādīn vivarjayet || 78 ||
Ah.1.29.079a harṣaṃ krodhaṃ bhayaṃ cāpi yāvad ā-sthairya-sambhavāt |
Ah.1.29.079c ādareṇānuvartyo 'yaṃ māsān ṣaṭ sapta vā vidhiḥ || 79 || 579
Ah.1.29.080a utpadyamānāsu ca tāsu tāsu vārtāsu doṣādi-balānusārī |
Ah.1.29.080c tais tair upāyaiḥ prayataś cikitsed ālocayan vistaram uttaroktam || 80 ||
  1. Ah.1.29.002v/ 29-2av su-śīta-lepa-sekāsṛṅ- 29-2cv śopho 'lpo 'lpoṣma-ruk cāmaḥ
  2. Ah.1.29.005v/ 29-5av pakve 'lpa-vega-tā glāniḥ 29-5av pakve 'lpa-vedanā glāniḥ 29-5av pakve 'lpa-vedanā mlāniḥ 29-5av pakve 'lpā vedanā mlāniḥ
  3. Ah.1.29.008v/ 29-8av valībhir ācitaḥ śyāmaḥ
  4. Ah.1.29.010v/ 29-10dv pākād aty-artham uddhate 29-10dv pāke vāty-artham uddhate
  5. Ah.1.29.013v/ 29-13bv tṛṇolupam ivānalaḥ 29-13bv tṛṇopalam ivānalaḥ 29-13bv tṛṇoccayam ivānalaḥ
  6. Ah.1.29.014v/ 29-14av śva-pacāv iva jānīyāt 29-14bv dvāv a-niścita-kāriṇau 29-14cv prāk śastra-karmaṇaḥ śreṣṭhaṃ
  7. Ah.1.29.016v/ 29-16cv athāhṛtopakaraṇo
  8. Ah.1.29.017v/ 29-17av sammukhaṃ yantrayitvāśu
  9. Ah.1.29.020v/ 29-20bv utsaṅgaṃ yatra yatra ca
  10. Ah.1.29.021v/ 29-21cv śauryam āśu-kriyā tīkṣṇa- 29-21dv -śastram a-sveda-vepathū
  11. Ah.1.29.027v/ 29-27bv tair evācchādayec ca tam
  12. Ah.1.29.028v/ 29-28bv paṭṭena su-samāhitaḥ
  13. Ah.1.29.029v/ 29-29bv kavalyaḥ su-vikeśikāḥ
  14. Ah.1.29.030v/ 29-30av kurvītān-antaraṃ samyag- 29-30bv rakṣāṃ rakṣo-nivṛttaye 29-30bv -rakṣāṃ rakṣo-niṣiddhaye 29-30dv sadā mūrdhnāvadhārayet
  15. Ah.1.29.032v/ 29-32av tataḥ sneha-vidhānoktaṃ
  16. Ah.1.29.034v/ 29-34av bhojanaṃ tu yathā-sātmyaṃ
  17. Ah.1.29.036v/ 29-36dv alpam uṣṇaṃ dravottaram
  18. Ah.1.29.038v/ 29-38av a-jīrṇe tv anilādīnāṃ
  19. Ah.1.29.039v/ 29-39bv madyaṃ māṃsaṃ tv a-jāṅgalam
  20. Ah.1.29.040v/ 29-40dv vraṇināṃ sarva-doṣa-kṛt
  21. Ah.1.29.041v/ 29-41cv bālośīraiś ca vījyeta
  22. Ah.1.29.042v/ 29-42bv chayānaḥ paripālayet 29-42cv siddha-vṛddha-dvi-jātīnāṃ
  23. Ah.1.29.046v/ 29-46cv ślathāti-gāḍha-dur-nyastair
  24. Ah.1.29.048v/ 29-48dv nāti-vraṇa-viśodhibhiḥ
  25. Ah.1.29.051v/ 29-51dv alpa-māṃsa-cale vraṇān 29-51dv alpa-māṃsa-calān vraṇān
  26. Ah.1.29.052v/ 29-52dv -tṛṇa-romāpanīya ca
  27. Ah.1.29.053v/ 29-53cv sandhy-asthy avasthite rakte 29-53dv snāvnā sūtreṇa valkalaiḥ
  28. Ah.1.29.054v/ 29-54dv vraṇe madhu-ghṛta-plutaiḥ
  29. Ah.1.29.055v/ 29-54bv gṛhṇan sv-alpaṃ na vā bahu 29-54cv śāntayitvā tataś cārtaṃ 29-54cv sāntayitvā tataś cārtaṃ
  30. Ah.1.29.057v/ 29-56bv kiñ-cid eva vilikhya tam
  31. Ah.1.29.058v/ 29-58bv -kārpāsa-snāva-valka-jam
  32. Ah.1.29.060v/ 29-60dv -vitānotsaṅga-go-phaṇāḥ
  33. Ah.1.29.061v/ 29-61cv yo yatra sanniviṣṭaḥ syāt
  34. Ah.1.29.064v/ 29-64bv bhṛśaṃ gāḍhaṃ tad-āśraye 29-64cv śīte vasante ca tathā 29-64dv mokṣayet tau try-ahāt try-ahāt 29-64dv mokṣaṇīyas try-ahāt try-ahāt
  35. Ah.1.29.069v/ 29-69bv sarvehāsu na pīḍayet 29-69cv uddhṛtauṣṭhaḥ samutsanno
  36. Ah.1.29.071v/ 29-71cv a-jīrṇā-taruṇāc chidraiḥ
  37. Ah.1.29.073v/ 29-73cv na māṃs-pāke ca badhnīyād 29-73cv māṃsa-pāke na badhnīyād
  38. Ah.1.29.075v/ 29-75bv rujā-śophāsra-visrutīḥ
  39. Ah.1.29.076v/ 29-76cv go-mūtra-kalkitālepaḥ
  40. Ah.1.29.079v/ 29-79av harṣaṃ krodhaṃ bhayaṃ vāpi