162
Ah.1.29.060a kośa-svastika-muttolī-cīna-dāmānuvellitam |
Ah.1.29.060c khaṭvā-vibandha-sthagikā-vitānotsaṅga-goṣ-phaṇāḥ || 60 || 571
Ah.1.29.061a yamakaṃ maṇḍalākhyaṃ ca pañcāṅgī ceti yojayet |
Ah.1.29.061c yo yatra su-niviṣṭaḥ syāt taṃ teṣāṃ tatra buddhi-mān || 61 || 572
Ah.1.29.061.1and-1-a vidadhyāt teṣu teṣv eva kośam aṅguli-parvasu |
Ah.1.29.061.1and-1-c svastikaṃ karṇa-kakṣādi-staneṣūktaṃ ca sandhiṣu || 61-1+(1) ||
Ah.1.29.061.1and-2-a muttolīṃ meḍhra-grīvādau yuñjyāc cīnam apāṅgayoḥ |
Ah.1.29.061.1and-2-c sambādhe 'ṅge tathā dāma śākhāsv evānuvellitam || 61-1+(2) ||
Ah.1.29.061.1and-3-a khaṭvāṃ gaṇḍe hanau śaṅkhe vibandhaṃ pṛṣṭhakodare |
Ah.1.29.061.1and-3-c aṅguṣṭhāṅgulimeḍhrāgre sthagikām antra-vṛddhiṣu || 61-1+(3) ||
Ah.1.29.061.1and-4-a vitānaṃ pṛthulāṅgādau tathā śirasi cerayet |
Ah.1.29.061.1and-4-c vilambini tathotsaṅgaṃ nāsauṣṭha-cibukādiṣu || 61-1+(4) ||
Ah.1.29.061.1and-5-a goṣ-phaṇaṃ sandhiṣu tathā yamakaṃ yamike vraṇe |
Ah.1.29.061.1and-5-c vṛtte 'ṅge maṇḍalākhyaṃ ca pañcāṅgīṃ cordhva-jatruṣu || 61-1+(5) ||
Ah.1.29.062a badhnīyād gāḍham ūru-sphik-kakṣā-vaṅkṣaṇa-mūrdhasu |
Ah.1.29.062c śākhā-vadana-karṇoraḥ-pṛṣṭha-pārśva-galodare || 62 ||
Ah.1.29.063a samaṃ mehana-muṣke ca netre sandhiṣu ca ślatham |
Ah.1.29.063c badhnīyāc chithila-sthāne vāta-śleṣmodbhave samam || 63 ||
Ah.1.29.064a gāḍham eva sama-sthāne bhṛśaṃ gāḍhaṃ tad-āśaye |
Ah.1.29.064c śīte vasante 'pi ca tau mokṣaṇīyau try-ahāt try-ahāt || 64 || 573
  1. Ah.1.29.060v/ 29-60dv -vitānotsaṅga-go-phaṇāḥ
  2. Ah.1.29.061v/ 29-61cv yo yatra sanniviṣṭaḥ syāt
  3. Ah.1.29.064v/ 29-64bv bhṛśaṃ gāḍhaṃ tad-āśraye 29-64cv śīte vasante ca tathā 29-64dv mokṣayet tau try-ahāt try-ahāt 29-64dv mokṣaṇīyas try-ahāt try-ahāt