163
Ah.1.29.065a pitta-raktotthayor bandho gāḍha-sthāne samo mataḥ |
Ah.1.29.065c sama-sthāne ślatho naiva śithilasyāśaye tathā || 65 ||
Ah.1.29.066a sāyaṃ prātas tayor mokṣo grīṣme śaradi ceṣyate |
Ah.1.29.066c a-baddho daṃśa-maśaka-śīta-vātādi-pīḍitaḥ || 66 ||
Ah.1.29.067a duṣṭī-bhavec ciraṃ cātra na tiṣṭhet sneha-bheṣajam |
Ah.1.29.067c kṛcchreṇa śuddhiṃ rūḍhiṃ vā yāti rūḍho vi-varṇa-tām || 67 ||
Ah.1.29.068a baddhas tu cūrṇito bhagno viśliṣṭaḥ pāṭito 'pi vā |
Ah.1.29.068c chinna-snāyu-siro 'py āśu sukhaṃ saṃrohati vraṇaḥ || 68 ||
Ah.1.29.069a utthāna-śayanādyāsu sarvehāsu na pīḍyate |
Ah.1.29.069c udvṛttauṣṭhaḥ samutsanno viṣamaḥ kaṭhino 'ti-ruk || 69 || 574
Ah.1.29.070a samo mṛdur a-ruk śīghraṃ vraṇaḥ śudhyati rohati |
Ah.1.29.070c sthirāṇām alpa-māṃsānāṃ raukṣyād an-uparohatām || 70 ||
Ah.1.29.071a pracchādyam auṣadhaṃ pattrair yathā-doṣaṃ yathartu ca |
Ah.1.29.071c a-jīrṇa-taruṇāc chidraiḥ samantāt su-niveśitaiḥ || 71 || 575
Ah.1.29.072a dhautair a-karkaśaiḥ kṣīri-bhūrjārjuna-kadamba-jaiḥ |
Ah.1.29.072c kuṣṭhinām agni-dagdhānāṃ piṭikā madhu-mehinām || 72 ||
Ah.1.29.073a karṇikāś conduru-viṣe kṣāra-dagdhā viṣānvitāḥ |
Ah.1.29.073c bandhanīyā na māṃs-pāke guda-pāke ca dāruṇe || 73 || 576
Ah.1.29.074a śīryamāṇāḥ sa-rug-dāhāḥ śophāvasthā-visarpiṇaḥ |
Ah.1.29.074c a-rakṣayā vraṇe yasmin makṣikā nikṣipet kṛmīn || 74 ||
  1. Ah.1.29.069v/ 29-69bv sarvehāsu na pīḍayet 29-69cv uddhṛtauṣṭhaḥ samutsanno
  2. Ah.1.29.071v/ 29-71cv a-jīrṇā-taruṇāc chidraiḥ
  3. Ah.1.29.073v/ 29-73cv na māṃs-pāke ca badhnīyād 29-73cv māṃsa-pāke na badhnīyād