164
Ah.1.29.075a te bhakṣayantaḥ kurvanti rujā-śophāsra-saṃsravān |
Ah.1.29.075c surasādiṃ prayuñjīta tatra dhāvana-pūraṇe || 75 || 577
Ah.1.29.076a saptaparṇa-karañjārka-nimba-rājādana-tvacaḥ |
Ah.1.29.076c go-mūtra-kalkito lepaḥ sekaḥ kṣārāmbunā hitaḥ || 76 || 578
Ah.1.29.077a pracchādya māṃsa-peśyā vā vraṇaṃ tān āśu nirharet |
Ah.1.29.077c na cainaṃ tvaramāṇo 'ntaḥ sa-doṣam uparohayet || 77 ||
Ah.1.29.078a so 'lpenāpy apacāreṇa bhūyo vikurute yataḥ |
Ah.1.29.078c rūḍhe 'py a-jīrṇa-vyāyāma-vyavāyādīn vivarjayet || 78 ||
Ah.1.29.079a harṣaṃ krodhaṃ bhayaṃ cāpi yāvad ā-sthairya-sambhavāt |
Ah.1.29.079c ādareṇānuvartyo 'yaṃ māsān ṣaṭ sapta vā vidhiḥ || 79 || 579
Ah.1.29.080a utpadyamānāsu ca tāsu tāsu vārtāsu doṣādi-balānusārī |
Ah.1.29.080c tais tair upāyaiḥ prayataś cikitsed ālocayan vistaram uttaroktam || 80 ||

Chapter 30

Atha kṣārāgnikarmavidhir adhyāyaḥ

K edn 171-176
Ah.1.30.001a sarva-śastrānu-śastrāṇāṃ kṣāraḥ śreṣṭho bahūni yat |
Ah.1.30.001c chedya-bhedyādi-karmāṇi kurute viṣameṣv api || 1 ||
Ah.1.30.002a duḥkhāvacārya-śāstreṣu tena siddhim a-yātsu ca |
Ah.1.30.002c ati-kṛcchreṣu rogeṣu yac ca pāne 'pi yujyate || 2 || 580
Ah.1.30.003a sa peyo 'rśo-'gni-sādāśma-gulmodara-garādiṣu |
Ah.1.30.003c yojyaḥ sākṣān maṣa-śvitra-bāhyārśaḥ-kuṣṭha-suptiṣu || 3 ||
Ah.1.30.004a bhagandarārbuda-granthi-duṣṭa-nāḍī-vraṇādiṣu |
Ah.1.30.004c na tūbhayo 'pi yoktavyaḥ pitte rakte cale '-bale || 4 || 581
  1. Ah.1.29.075v/ 29-75bv rujā-śophāsra-visrutīḥ
  2. Ah.1.29.076v/ 29-76cv go-mūtra-kalkitālepaḥ
  3. Ah.1.29.079v/ 29-79av harṣaṃ krodhaṃ bhayaṃ vāpi
  4. Ah.1.30.002v/ 30-2bv tena siddhiṃ na yātsu ca
  5. Ah.1.30.004v/ 30-4av bhagandarāpacī-granthi- 30-4dv pitte rakte bale '-bale