198
Ah.2.3.112a udaraṃ dakṣiṇāvarta-gūḍha-nābhi samunnatam |
Ah.2.3.112c tanu-raktonnata-nakhaṃ snigdhaṃ ā-tāmra-māṃsalam || 112 ||
Ah.2.3.113a dīrghā-cchidrāṅguli mahat pāṇi-pādaṃ pratiṣṭhitam |
Ah.2.3.113c gūḍha-vaṃśaṃ bṛhat pṛṣṭhaṃ nigūḍhāḥ sandhayo dṛḍhāḥ || 113 || 716
Ah.2.3.114a dhīraḥ svaro 'nunādī ca varṇaḥ snigdhaḥ sthira-prabhaḥ |
Ah.2.3.114c sva-bhāva-jaṃ sthiraṃ sat-tvam a-vikāri vipatsv api || 114 ||
Ah.2.3.115a uttarottara-su-kṣetraṃ vapur garbhādi-nī-rujam |
Ah.2.3.115c āyāma-jñāna-vijñānair vardhamānaṃ śanaiḥ śubham || 115 ||
Ah.2.3.116a iti sarva-guṇopete śarīre śaradāṃ śatam |
Ah.2.3.116c āyur aiśvaryam iṣṭāś ca sarve bhāvāḥ pratiṣṭhitāḥ || 116 ||
Ah.2.3.117a tvag-raktādīni sat-tvāntāny agryāṇy aṣṭau yathottaram |
Ah.2.3.117c bala-pramāṇa-jñānārthaṃ sārāṇy uktāni dehinām || 117 || 717
Ah.2.3.118a sārair upetaḥ sarvaiḥ syāt paraṃ gaurava-saṃyutaḥ |
Ah.2.3.118c sarvārambheṣu cāśā-vān sahiṣṇuḥ san-matiḥ sthiraḥ || 118 || 718
Ah.2.3.119a an-utsekaṃ a-dainyaṃ ca sukhaṃ duḥkhaṃ ca sevate |
Ah.2.3.119c sat-tva-vāṃs tapyamānas tu rājaso naiva tāmasaḥ || 119 || 719
Ah.2.3.120a dāna-śīla-dayā-satya-brahma-carya-kṛta-jña-tāḥ |
Ah.2.3.120c rasāyanāni maitrī ca puṇyāyur-vṛddhi-kṛd gaṇaḥ || 120 ||

Chapter 4

Athamarmavibhāgaśārīrādhyāyaḥ

K edn 215-222
Ah.2.4.001a saptottaraṃ marma-śataṃ teṣām ekā-daśādiśet |
Ah.2.4.001c pṛthak sakthnos tathā bāhvos trīṇi koṣṭhe navorasi || 1 ||
  1. Ah.2.3.113v/ 3-113cv gūḍha-vaṃśaṃ mahat pṛṣṭhaṃ
  2. Ah.2.3.117v/ 3-117bv agrāṇy aṣṭau yathottaram
  3. Ah.2.3.118v/ 3-118dv sahiṣṇuḥ su-matiḥ sthiraḥ
  4. Ah.2.3.119v/ 3-119cv sat-tva-vān stabhyamānas tu