Chapter 4

Athamarmavibhāgaśārīrādhyāyaḥ

K edn 215-222
Ah.2.4.001a saptottaraṃ marma-śataṃ teṣām ekā-daśādiśet |
Ah.2.4.001c pṛthak sakthnos tathā bāhvos trīṇi koṣṭhe navorasi || 1 ||
199
Ah.2.4.002a pṛṣṭhe catur-daśordhvaṃ tu jatros triṃśac ca sapta ca |
Ah.2.4.002c madhye pāda-talasyāhur abhito madhyamāṅgulīm || 2 ||
Ah.2.4.003a tala-hṛn nāma rujayā tatra viddhasya pañca-tā |
Ah.2.4.003c aṅguṣṭhāṅguli-madhya-sthaṃ kṣipraṃ ākṣepa-māraṇam || 3 ||
Ah.2.4.004a tasyordhvaṃ dvy-aṅgule kūrcaḥ pāda-bhramaṇa-kampa-kṛt |
Ah.2.4.004c gulpha-sandher adhaḥ kūrca-śiraḥ śopha-rujā-karam || 4 ||
Ah.2.4.005a jaṅghā-caraṇayoḥ sandhau gulpho ruk-stambha-māndya-kṛt |
Ah.2.4.005c jaṅghāntare tv indra-vastir mārayaty asṛjaḥ kṣayāt || 5 || 720
Ah.2.4.006a jaṅghorvoḥ saṅgame jānu khañja-tā tatra jīvataḥ |
Ah.2.4.006c jānunas try-aṅgulād ūrdhvam āṇy-ūru-stambha-śopha-kṛt || 6 ||
Ah.2.4.007a urvy ūru-madhye tad-vedhāt sakthi-śoṣo 'sra-saṅkṣayāt |
Ah.2.4.007c ūru-mūle lohitākṣaṃ hanti pakṣam asṛk-kṣayāt || 7 || 721
Ah.2.4.008a muṣka-vaṅkṣaṇayor madhye viṭapaṃ ṣaṇḍha-tā-karam |
Ah.2.4.008c iti sakthnos tathā bāhvor maṇi-bandho 'tra gulpha-vat || 8 || 722
Ah.2.4.009a kūrparaṃ jānu-vat kauṇyaṃ tayor viṭapa-vat punaḥ |
Ah.2.4.009c kakṣākṣa-madhye kakṣā-dhṛk kuṇi-tvaṃ tatra jāyate || 9 ||
Ah.2.4.010a sthūlāntra-baddhaḥ sadyo-ghno viḍ-vāta-vamano gudaḥ |
Ah.2.4.010c mūtrāśayo dhanur-vakro vastir alpāsra-māṃsa-gaḥ || 10 ||
Ah.2.4.011a ekādho-vadano madhye kaṭyāḥ sadyo nihanty asūn |
Ah.2.4.011c ṛte 'śmarī-vraṇād viddhas tatrāpy ubhayataś ca saḥ || 11 || 723
200
Ah.2.4.012a mūtra-srāvy ekato bhinne vraṇo rohec ca yatnataḥ |
Ah.2.4.012c dehāma-pakva-sthānānāṃ madhye sarva-sirāśrayaḥ || 12 ||
Ah.2.4.013a nābhiḥ so 'pi hi sadyo-ghno dvāram āmāśayasya ca |
Ah.2.4.013c sat-tvādi-dhāma hṛdayaṃ stanoraḥ-koṣṭha-madhya-gam || 13 ||
Ah.2.4.014a stana-rohita-mūlākhye dvy-aṅgule stanayor vadet |
Ah.2.4.014c ūrdhvādho 'sra-kaphāpūrṇa-koṣṭho naśyet tayoḥ kramāt || 14 || 724
Ah.2.4.015a apastambhāv uraḥ-pārśve nāḍyāv anila-vāhinī |
Ah.2.4.015c raktena pūrṇa-koṣṭho 'tra śvāsāt kāsāc ca naśyati || 15 || 725
Ah.2.4.016a pṛṣṭha-vaṃśorasor madhye tayor eva ca pārśvayoḥ |
Ah.2.4.016c adho 'ṃsa-kūṭayor vidyād apālāpākhya-marmaṇī || 16 ||
Ah.2.4.017a tayoḥ koṣṭhe 'sṛjā pūrṇe naśyed yātena pūya-tām |
Ah.2.4.017c pārśvayoḥ pṛṣṭha-vaṃśasya śroṇi-karṇau prati sthite || 17 || 726
Ah.2.4.018a vaṃśāśrite sphijor ūrdhvaṃ kaṭīka-taruṇe smṛte |
Ah.2.4.018c tatra rakta-kṣayāt pāṇdur hīna-rūpo vinaśyati || 18 ||
Ah.2.4.019a pṛṣṭha-vaṃśaṃ hy ubhayato yau sandhī kaṭi-pārśvayoḥ |
Ah.2.4.019c jaghanasya bahir-bhāge marmaṇī tau kukundarau || 19 || 727
Ah.2.4.020a ceṣṭā-hānir adhaḥ-kāye sparśā-jñānaṃ ca tad-vyadhāt |
Ah.2.4.020c pārśvāntara-nibaddhau yāv upari śroṇi-karṇayoḥ || 20 ||
Ah.2.4.021a āśaya-cchādanau tau tu nitambau taruṇāsthi-gau |
Ah.2.4.021c adhaḥ-śarīre śopho 'tra daurbalyaṃ maraṇaṃ tataḥ || 21 || 728
201
Ah.2.4.022a pārśvāntara-nibaddhau ca madhye jaghana-pārśvayoḥ |
Ah.2.4.022c tiryag ūrdhvaṃ ca nirdiṣṭau pārśva-sandhī tayor vyadhāt || 22 || 729
Ah.2.4.023a rakta-pūrita-koṣṭhasya śarīrāntara-sambhavaḥ |
Ah.2.4.023c stana-mūlārjave bhāge pṛṣṭha-vaṃśāśraye sire || 23 ||
Ah.2.4.024a bṛhatyau tatra viddhasya maraṇaṃ rakta-saṅkṣayāt |
Ah.2.4.024c bāhu-mūlābhisambaddhe pṛṣṭha-vaṃśasya pārśvayoḥ || 24 ||
Ah.2.4.025a aṃsayoḥ phalake bāhu-svāpa-śoṣau tayor vyadhāt |
Ah.2.4.025c grīvām ubhayataḥ snāvnī grīvā-bāhu-śiro-'ntare || 25 || 730
Ah.2.4.026a skandhāṃsa-pīṭha-sambandhāv aṃsau bāhu-kriyā-harau |
Ah.2.4.026c kaṇṭha-nālīm ubhayataḥ sirā hanu-samāśritāḥ || 26 || 731
Ah.2.4.027a catasras tāsu nīle dve manye dve marmaṇī smṛte |
Ah.2.4.027c svara-praṇāśa-vaikṛtyaṃ rasā-jñānaṃ ca tad-vyadhe || 27 || 732
Ah.2.4.028a kaṇṭha-nālīm ubhayato jihvā-nāsā-gatāḥ sirāḥ |
Ah.2.4.028c pṛthak catasras tāḥ sadyo ghnanty asūn mātṛkāhvayāḥ || 28 ||
Ah.2.4.029a kṛkāṭike śiro-grīvā-sandhau tatra calaṃ śiraḥ |
Ah.2.4.029c adhas-tāt karṇayor nimne vidhure śruti-hāriṇī || 29 || 733
Ah.2.4.030a phaṇāv ubhayato ghrāṇa-mārgaṃ śrotra-pathānugau |
Ah.2.4.030c antar-gala-sthitau vedhād gandha-vijñāna-hāriṇau || 30 ||
Ah.2.4.031a netrayor bāhyato 'pāṅgau bhruvoḥ pucchāntayor adhaḥ |
Ah.2.4.031c tathopari bhruvor nimnāv āvartāv āndhyam eṣu tu || 31 ||
202
Ah.2.4.032a anu-karṇaṃ lalāṭānte śaṅkhau sadyo-vināśanau |
Ah.2.4.032c keśānte śaṅkhayor ūrdhvam utkṣepau sthapani punaḥ || 32 ||
Ah.2.4.033a bhruvor madhye traye 'py atra śalye jīved an-uddhṛte |
Ah.2.4.033c svayaṃ vā patite pākāt sadyo naśyati tūddhṛte || 33 ||
Ah.2.4.034a jihvākṣi-nāsikā-śrotra-kha-catuṣṭaya-saṅgame |
Ah.2.4.034c tālūny āsyāni catvāri srotasāṃ teṣu marmasu || 34 ||
Ah.2.4.035a viddhaḥ śṛṅgāṭakākhyeṣu sadyas tyajati jīvitam |
Ah.2.4.035c kapāle sandhayaḥ pañca sīmantās tiryag-ūrdhva-gāḥ || 35 || 734
Ah.2.4.036a bhramonmāda-mano-nāśais teṣu viddheṣu naśyati |
Ah.2.4.036c āntaro mastakasyordhvaṃ sirā-sandhi-samāgamaḥ || 36 || 735
Ah.2.4.037a romāvarto 'dhipo nāma marma sadyo haraty asūn |
Ah.2.4.037c viṣamaṃ spandanaṃ yatra pīḍite ruk ca marma tat || 37 ||
Ah.2.4.038a māṃsāsthi-snāyu-dhamanī-sirā-sandhi-samāgamaḥ |
Ah.2.4.038c syān marmeti ca tenātra su-tarāṃ jīvitaṃ sthitam || 38 ||
Ah.2.4.039a bāhulyena tu nirdeśaḥ ṣo-ḍhaivaṃ marma-kalpanā |
Ah.2.4.039c prāṇāyatana-sāmānyād aikyaṃ vā marmaṇāṃ matam || 39 || 736
Ah.2.4.040a māṃsa-jāni daśendrākhya-tala-hṛt-stana-rohitāḥ |
Ah.2.4.040c śaṅkhau kaṭīka-taruṇe nitambāv aṃsayoḥ phale || 40 ||
Ah.2.4.041a asthny aṣṭau snāva-marmāṇi trayo-viṃśatir āṇayaḥ |
Ah.2.4.041c kūrca-kūrca-śiro-'pāṅga-kṣiprotkṣepāṃsa-vastayaḥ || 41 || 737
203
Ah.2.4.042a gudāpastambha-vidhura-śṛṅgāṭāni navādiśet |
Ah.2.4.042c marmāṇi dhamanī-sthāni sapta-triṃśat sirāśrayāḥ || 42 || 738
Ah.2.4.043a bṛhatyau mātṛkā nīle manye kakṣā-dharau phaṇau |
Ah.2.4.043c viṭape hṛdayaṃ nābhiḥ pārśva-sandhī stanādhare || 43 || 739
Ah.2.4.044a apālāpau sthapany urvyaś catasro lohitāni ca |
Ah.2.4.044c sandhau viṃśatir āvartau maṇi-bandhau kukundarau || 44 ||
Ah.2.4.045a sīmantāḥ kūrparau gulphau kṛkāṭyau jānunī patiḥ |
Ah.2.4.045c māṃsa-marma gudo 'nyeṣāṃ snāvni kakṣā-dharau tathā || 45 || 740
Ah.2.4.046a viṭapau vidhurākhye ca śṛṅgāṭāni sirāsu tu |
Ah.2.4.046c apastambhāv apāṅgau ca dhamanī-sthaṃ na taiḥ smṛtam || 46 ||
Ah.2.4.047a viddhe 'jasram asṛk-srāvo māṃsa-dhāvana-vat tanuḥ |
Ah.2.4.047c pāṇḍu-tvam indriyā-jñānaṃ maraṇam cāśu māṃsa-je || 47 || 741
Ah.2.4.048a majjānvito 'ccho vicchinnaḥ srāvo ruk cāsthi-marmaṇi |
Ah.2.4.048c āyāmākṣepaka-stambhāḥ snāva-je 'bhyadhikaṃ rujā || 48 || 742
Ah.2.4.049a yāna-sthānāsanā-śaktir vaikalyam atha vāntakaḥ |
Ah.2.4.049c raktaṃ sa-śabda-phenoṣṇaṃ dhamanī-sthe vi-cetasaḥ || 49 ||
Ah.2.4.050a sirā-marma-vyadhe sāndram ajasraṃ bahv asṛk sravet |
Ah.2.4.050c tat-kṣayāt tṛḍ-bhrama-śvāsa-moha-hidhmābhir antakaḥ || 50 ||
Ah.2.4.051a vastu śūkair ivākīrṇaṃ rūḍhe ca kuṇi-khañja-tā |
Ah.2.4.051c bala-ceṣṭā-kṣayaḥ śoṣaḥ parva-śophaś ca sandhi-je || 51 ||
204
Ah.2.4.052a nābhi-śaṅkhādhipāpāna-hṛc-chṛṅgāṭaka-vastayaḥ |
Ah.2.4.052c aṣṭau ca mātṛkāḥ sadyo nighnanty ekān-na-viṃśatiḥ || 52 || 743
Ah.2.4.053a saptāhaḥ paramas teṣāṃ kālaḥ kālasya karṣaṇe |
Ah.2.4.053c trayas-triṃśad-apastambha-tala-hṛt-pārśva-sandhayaḥ || 53 || 744
Ah.2.4.054a kaṭī-taruṇa-sīmanta-stana-mūlendra-vastayaḥ |
Ah.2.4.054c kṣiprāpālāpa-bṛhatī-nitamba-stana-rohitāḥ || 54 ||
Ah.2.4.055a kālāntara-prāṇa-harā māsa-māsārdha-jīvitāḥ |
Ah.2.4.055c utkṣepau sthapanī trīṇi vi-śalya-ghnāni tatra hi || 55 || 745
Ah.2.4.056a vāyur māṃsa-vasā-majja-mastuluṅgāni śoṣayet |
Ah.2.4.056c śalyāpāye vinirgacchan śvāsāt kāsāc ca hanty asūn || 56 ||
Ah.2.4.057a phaṇāv apāṅgau vidhure nīle manye kṛkāṭike |
Ah.2.4.057c aṃsāṃsa-phalakāvarta-viṭaporvī-kukundarāḥ || 57 || 746
Ah.2.4.058a sa-jānu-lohitākṣāṇi-kakṣā-dhṛk-kūrca-kūrparāḥ |
Ah.2.4.058c vaikalyam iti catvāri catvāriṃśac ca kurvate || 58 || 747
Ah.2.4.059a haranti tāny api prāṇān kadā-cid abhighātataḥ |
Ah.2.4.059c aṣṭau kūrca-śiro-gulpha-maṇi-bandhā rujā-karāḥ || 59 ||
Ah.2.4.060a teṣāṃ viṭapa-kakṣā-dhṛg-urvyaḥ kūrca-śirāṃsi ca |
Ah.2.4.060c dvā-daśāṅgula-mānāni dvy-aṅgule maṇi-bandhane || 60 || 748
Ah.2.4.061a gulphau ca stana-mūle ca try-aṅgulaṃ jānu-kūrparam |
Ah.2.4.061c apāna-vasti-hṛn-nābhi-nīlāḥ sīmanta-mātṛkāḥ || 61 || 749
205
Ah.2.4.062a kūrca-śṛṅgāṭa-manyāś ca triṃśad ekena varjitāḥ |
Ah.2.4.062c ātma-pāṇi-talonmānāḥ śeṣāṇy ardhāṅgulaṃ vadet || 62 ||
Ah.2.4.063a pañcāśat ṣaṭ ca marmāṇi tila-vrīhi-samāny api |
Ah.2.4.063c iṣṭāni marmāṇy anyeṣāṃ catur-dhoktāḥ sirās tu yāḥ || 63 ||
Ah.2.4.064a tarpayanti vapuḥ kṛtsnaṃ tā marmāṇy āśritās tataḥ |
Ah.2.4.064c tat-kṣatāt kṣata-jāty-artha-pravṛtter dhātu-saṅkṣaye || 64 || 750
Ah.2.4.065a vṛddhaś calo rujas tīvrāḥ pratanoti samīrayan |
Ah.2.4.065c tejas tad uddhṛtaṃ dhatte tṛṣṇā-śoṣa-mada-bhramān || 65 ||
Ah.2.4.066a svinna-srasta-ślatha-tanuṃ haraty enaṃ tato 'ntakaḥ |
Ah.2.4.066c vardhayet sandhito gātraṃ marmaṇy abhihate drutam || 66 ||
Ah.2.4.067a chedanāt sandhi-deśasya saṅkucanti sirā hy ataḥ |
Ah.2.4.067c jīvitaṃ prāṇināṃ tatra rakte tiṣṭhati tiṣṭhati || 67 ||
Ah.2.4.068a su-vikṣato 'py ato jīved a-marmaṇi na marmaṇi |
Ah.2.4.068c prāṇa-ghātini jīvet tu kaś-cid vaidya-guṇena cet || 68 ||
Ah.2.4.069a a-samagrābhighātāc ca so 'pi vaikalyam aśnute |
Ah.2.4.069c tasmāt kṣāra-viṣāgny-ādīn yatnān marmasu varjayet || 69 ||
Ah.2.4.070a marmābhighātaḥ sv-alpo 'pi prāya-śo bādhate-tarām |
Ah.2.4.070c rogā marmāśrayās tad-vat prakrāntā yatnato 'pi ca || 70 || 751
  1. Ah.2.4.005v/ 4-5bv gulpho ruk-stambha-ṣāṇḍhya-kṛt 4-5bv gulpho ruk-stambha-khāñjya-kṛt 4-5bv gulpho ruk-stambha-jāḍya-kṛt
  2. Ah.2.4.007v/ 4-7cv ūru-mūle lohitākhyaṃ
  3. Ah.2.4.008v/ 4-8bv viṭipaṃ ṣaṇḍha-tā-karam
  4. Ah.2.4.011v/ 4-11dv tatrāpy ubhayataś ca yaḥ
  5. Ah.2.4.014v/ 4-14cv ūrdhvādho 'sṛk-kaphāpūrṇa-
  6. Ah.2.4.015v/ 4-15cv raktasya pūrṇa-koṣṭho 'tra
  7. Ah.2.4.017v/ 4-17dv śroṇi-karṇa-pratiṣṭhite 4-17dv śroṇi-karṇau pratiṣṭhitau
  8. Ah.2.4.019v/ 4-19av pṛṣṭha-vaṃśasyobhayato
  9. Ah.2.4.021v/ 4-21av āśayācchādanau tau tu
  10. Ah.2.4.022v/ 4-22bv madhyau jaghana-pārśvayoḥ 4-22cv nirdiṣṭau pārśva-sandhī tau 4-22dv tiryag ūrdhvaṃ tayor vyadhāt
  11. Ah.2.4.025v/ 4-25bv -svāpa-śoṣau tayor vyadhe 4-25bv -svāpa-śophau tayor vyadhe 4-25bv -svāpa-śophau tayor vyadhāt
  12. Ah.2.4.026v/ 4-26av skandhāṃsa-pīṭha-baddhārthāv 4-26av skandhāṃsa-pīṭha-bandhārthāv 4-26av skandhāṃsa-pīṭha-sambaddhāv
  13. Ah.2.4.027v/ 4-27cv svara-praṇāśa-vaikṛtya- 4-27cv svara-praṇāśo vaikṛtyaṃ 4-27dv -rasā-jñānaṃ ca tad-vyadhe
  14. Ah.2.4.029v/ 4-29bv -sandhī tatra calaṃ śiraḥ
  15. Ah.2.4.035v/ 4-35cv kapāla-sandhayaḥ pañca
  16. Ah.2.4.036v/ 4-36cv antare mastakasyordhvaṃ
  17. Ah.2.4.039v/ 4-39dv aikyaṃ vā marmaṇāṃ smṛtam
  18. Ah.2.4.041v/ 4-41av asthny aṣṭau snāyu-marmāṇi
  19. Ah.2.4.042v/ 4-42av gudo 'pastambha-vidhura-
  20. Ah.2.4.043v/ 4-43dv pārśva-sandhī stanāntare
  21. Ah.2.4.045v/ 4-45dv snāvnī kakṣā-dharau tathā
  22. Ah.2.4.047v/ 4-47dv maraṇam vāśu māṃsa-je
  23. Ah.2.4.048v/ 4-48dv snāva-je 'bhyadhikaṃ rujaḥ 4-48dv snāva-je 'bhyadhikā rujaḥ 4-48dv snāyu-ge 'bhyadhikaṃ rujā
  24. Ah.2.4.052v/ 4-52dv nighnanty ekona-viṃśatiḥ
  25. Ah.2.4.053v/ 4-53av saptāhaḥ paramaṃ teṣāṃ
  26. Ah.2.4.055v/ 4-55dv vi-śalya-ghnāni tatra tu
  27. Ah.2.4.057v/ 4-57av phaṇāv apāṅgau vidhurau
  28. Ah.2.4.058v/ 4-58av sa-jānu-lohitākhyāni-
  29. Ah.2.4.060v/ 4-60bv -urvī-kūrca-śirāṃsi ca
  30. Ah.2.4.061v/ 4-61bv try-aṅgulau jānu-kūrparau 4-61dv -nīlā-sīmanta-mātṛkāḥ
  31. Ah.2.4.064v/ 4-64cv tat-kṣatāt kṣata-jāty-arthaṃ 4-64dv pravṛttir dhātu-saṅkṣaye
  32. Ah.2.4.070v/ 4-70cv rogā marmāśritās tad-vat