219
Ah.2.5.126a a-kasmād varṇa-gandhādeḥ svastho 'pi na sa jīvati |
Ah.2.5.126c nivāte sendhanaṃ yasya jyotiś cāpy upaśāmyati || 126 ||
Ah.2.5.127a āturasya gṛhe yasya bhidyante vā patanti vā |
Ah.2.5.127c ati-mātram amatrāṇi dur-labhaṃ tasya jīvitam || 127 ||
Ah.2.5.128a yaṃ naraṃ sahasā rogo dur-balaṃ parimuñcati |
Ah.2.5.128c saṃśaya-prāptam ātreyo jīvitaṃ tasya manyate || 128 || 802
Ah.2.5.129a kathayen na ca pṛṣṭo 'pi duḥ-śravaṃ maraṇaṃ bhiṣak |
Ah.2.5.129c gatāsor bandhu-mitrāṇāṃ na cecchet taṃ cikitsitum || 129 || 803
Ah.2.5.130a yama-dūta-piśācādyair yat parāsur upāsyate |
Ah.2.5.130c ghnadbhir auṣadha-vīryāṇi tasmāt taṃ parivarjayet || 130 ||
Ah.2.5.131a āyur-veda-phalaṃ kṛtsnaṃ yad āyur-jñe pratiṣṭhitam |
Ah.2.5.131c riṣṭa-jñānādṛtas tasmāt sarva-daiva bhaved bhiṣak || 131 ||
Ah.2.5.132a maraṇaṃ prāṇināṃ dṛṣṭam āyuḥ-puṇyobhaya-kṣayāt |
Ah.2.5.132c tayor apy a-kṣayād dṛṣṭaṃ viṣamā-parihāriṇām || 132 ||

Chapter 6

Atha dūtādivijñānīyādhyāyaḥ

K edn 233-238
Ah.2.6.001a pāṣaṇḍāśrama-varṇānāṃ sa-varṇāḥ karma-siddhaye |
Ah.2.6.001c ta eva viparītāḥ syur dūtāḥ karma-vipattaye || 1 ||
Ah.2.6.002a dīnaṃ bhītaṃ drutaṃ trastaṃ rūkṣā-maṅgala-vādinam |
Ah.2.6.002c śastriṇaṃ daṇḍinaṃ ṣaṇḍhaṃ muṇḍa-śmaśru-jaṭā-dharam || 2 || 804
Ah.2.6.003a a-maṅgalāhvayaṃ krūra-karmāṇaṃ malinaṃ striyam |
Ah.2.6.003c anekaṃ vyādhitaṃ vyaṅgaṃ rakta-mālyānulepanam || 3 ||
  1. Ah.2.5.128v/ 5-128cv saṃśayaṃ prāptam ātreyo
  2. Ah.2.5.129v/ 5-129av kathayen naiva pṛṣṭo 'pi
  3. Ah.2.6.002v/ 6-2cv śastriṇaṃ daṇḍinaṃ khaṇḍaṃ 6-2dv muṇḍa-śmaśruṃ jaṭā-dharam 6-2dv muṇḍaṃ śmaśru-jaṭā-dharam