Chapter 3

Atharaktapittakāsanidānādhyāyaḥ

K edn 254-257
Ah.3.3.001a bhṛśoṣṇa-tīkṣṇa-kaṭv-amla-lavaṇādi-vidāhibhiḥ |
Ah.3.3.001c kodravoddālakaiś cānnais tad-yuktair ati-sevitaiḥ || 1 ||
Ah.3.3.002a kupitaṃ pittalaiḥ pittaṃ dravaṃ raktaṃ ca mūrchite |
Ah.3.3.002c te mithas tulya-rūpa-tvam āgamya vyāpnutas tanum || 2 ||
Ah.3.3.003a pittaṃ raktasya vikṛteḥ saṃsargād dūṣaṇād api |
Ah.3.3.003c gandha-varṇānuvṛtteś ca raktena vyapadiśyate || 3 || 863
Ah.3.3.004a prabhavaty asṛjaḥ sthānāt plīhato yakṛtaś ca tat |
Ah.3.3.004c śiro-guru-tvam a-ruciḥ śītecchā dhūmako 'mlakaḥ || 4 ||
238
Ah.3.3.005a chardiś chardita-baibhatsyaṃ kāsaḥ śvāso bhramaḥ klamaḥ |
Ah.3.3.005c loha-lohita-matsyāma-gandhāsya-tvaṃ svara-kṣayaḥ || 5 ||
Ah.3.3.006a rakta-hāridra-harita-varṇa-tā nayanādiṣu |
Ah.3.3.006c nīla-lohita-pītānāṃ varṇānām a-vivecanam || 6 ||
Ah.3.3.007a svapne tad-varṇa-darśi-tvaṃ bhavaty asmin bhaviṣyati |
Ah.3.3.007c ūrdhvaṃ nāsākṣi-karṇāsyair meḍhra-yoni-gudair adhaḥ || 7 ||
Ah.3.3.008a kupitaṃ roma-kūpaiś ca samastais tat pravartate |
Ah.3.3.008c ūrdhvaṃ sādhyaṃ kaphād yasmāt tad virecana-sādhanam || 8 ||
Ah.3.3.009a bahv-auṣadhaṃ ca pittasya vireko hi varauṣadham |
Ah.3.3.009c anubandhī kapho yaś ca tatra tasyāpi śuddhi-kṛt || 9 ||
Ah.3.3.010a kaṣāyāḥ svādavo 'py asya viśuddha-śleṣmaṇo hitāḥ |
Ah.3.3.010c kim u tiktāḥ kaṣāyā vā ye nisargāt kaphāpahāḥ || 10 ||
Ah.3.3.011a adho yāpyaṃ calād yasmāt tat pracchardana-sādhanam |
Ah.3.3.011c alpauṣadhaṃ ca pittasya vamanaṃ na varauṣadham || 11 ||
Ah.3.3.012a anubandhī calo yaś ca śāntaye 'pi na tasya tat |
Ah.3.3.012c kaṣāyāś ca hitās tasya madhurā eva kevalam || 12 ||
Ah.3.3.013a kapha-māruta-saṃsṛṣṭam a-sādhyam ubhayāyanam |
Ah.3.3.013c a-śakya-prātilomya-tvād a-bhāvād auṣadhasya ca || 13 ||
Ah.3.3.014a na hi saṃśodhanaṃ kiñ-cid asty asya pratiloma-gam |
Ah.3.3.014c śodhanaṃ pratilomaṃ ca rakta-pitte bhiṣag-jitam || 14 || 864
239
Ah.3.3.015a evam evopaśamanaṃ sarva-śo nāsya vidyate |
Ah.3.3.015c saṃsṛṣṭeṣu hi doṣeṣu sarva-jic chamanaṃ hitam || 15 ||
Ah.3.3.016a tatra doṣānugamanaṃ sirāsra iva lakṣayet |
Ah.3.3.016c upadravāṃś ca vikṛti-jñānatas teṣu cādhikam || 16 ||
Ah.3.3.017a āśu-kārī yataḥ kāsas tam evātaḥ pravakṣyati |
Ah.3.3.017c pañca kāsāḥ smṛtā vāta-pitta-śleṣma-kṣata-kṣayaiḥ || 17 || 865
Ah.3.3.018a kṣayāyopekṣitāḥ sarve balinaś cottarottaram |
Ah.3.3.018c teṣāṃ bhaviṣyatāṃ rūpaṃ kaṇṭhe kaṇḍūr a-rocakaḥ || 18 || 866
Ah.3.3.019a śūka-pūrṇābha-kaṇṭha-tvaṃ tatrādho vihato 'nilaḥ |
Ah.3.3.019c ūrdhvaṃ pravṛttaḥ prāpyoras tasmin kaṇṭhe ca saṃsajan || 19 ||
Ah.3.3.020a śiraḥ-srotāṃsi sampūrya tato 'ṅgāny utkṣipann iva |
Ah.3.3.020c kṣipann ivākṣiṇī pṛṣṭham uraḥ pārśve ca pīḍayan || 20 ||
Ah.3.3.021a pravartate sa vaktreṇa bhinna-kāṃsyopama-dhvaniḥ |
Ah.3.3.021c hetu-bhedāt pratīghāta-bhedo vāyoḥ sa-raṃhasaḥ || 21 ||
Ah.3.3.022a yad rujā-śabda-vaiṣamyaṃ kāsānāṃ jāyate tataḥ |
Ah.3.3.022c kupito vātalair vātaḥ śuṣkoraḥ-kaṇṭha-vaktra-tām || 22 || 867
Ah.3.3.023a hṛt-pārśvoraḥ-śiraḥ-śūlaṃ moha-kṣobha-svara-kṣayān |
Ah.3.3.023c karoti śuṣkaṃ kāsaṃ ca mahā-vega-rujā-svanam || 23 || 868
Ah.3.3.024a so 'ṅga-harṣī kaphaṃ śuṣkaṃ kṛcchrān muktvālpa-tāṃ vrajet |
Ah.3.3.024c pittāt pītākṣi-kapha-tā tiktāsya-tvaṃ jvaro bhramaḥ || 24 ||
240
Ah.3.3.025a pittāsṛg-vamanaṃ tṛṣṇā vaisvaryaṃ dhūmako 'mlakaḥ |
Ah.3.3.025c pratataṃ kāsa-vegena jyotiṣām iva darśanam || 25 || 869
Ah.3.3.026a kaphād uro 'lpa-ruṅ mūrdha-hṛdayaṃ stimitaṃ guru |
Ah.3.3.026c kaṇṭhopalepaḥ sadanaṃ pīnasa-cchardy-a-rocakāḥ || 26 || 870
Ah.3.3.027a roma-harṣo ghana-snigdha-śveta-śleṣma-pravartanam |
Ah.3.3.027c yuddhādyaiḥ sāhasais tais taiḥ sevitair a-yathā-balam || 27 ||
Ah.3.3.028a urasy antaḥ-kṣate vāyuḥ pittenānugato balī |
Ah.3.3.028c kupitaḥ kurute kāsaṃ kaphaṃ tena sa-śoṇitam || 28 ||
Ah.3.3.029a pītaṃ śyāvaṃ ca śuṣkaṃ ca grathitaṃ kuthitaṃ bahu |
Ah.3.3.029c ṣṭhīvet kaṇṭhena rujatā vibhinneneva corasā || 29 || 871
Ah.3.3.030a sūcībhir iva tīkṣṇābhis tudyamānena śūlinā |
Ah.3.3.030c parva-bheda-jvara-śvāsa-tṛṣṇā-vaisvarya-kampa-vān || 30 ||
Ah.3.3.031a pārāvata ivākūjan pārśva-śūlī tato 'sya ca |
Ah.3.3.031c kramād vīryaṃ ruciḥ paktā balaṃ varṇaś ca hīyate || 31 ||
Ah.3.3.032a kṣīṇasya sāsṛṅ-mūtra-tvaṃ syāc ca pṛṣṭha-kaṭī-grahaḥ |
Ah.3.3.032c vāyu-pradhānāḥ kupitā dhātavo rāja-yakṣmiṇaḥ || 32 ||
Ah.3.3.033a kurvanti yakṣmāyatanaiḥ kāsaṃ ṣṭhīvet kaphaṃ tataḥ |
Ah.3.3.033c pūti-pūyopamaṃ pītaṃ visraṃ harita-lohitam || 33 ||
Ah.3.3.034a lucyete iva pārśve ca hṛdayaṃ patatīva ca |
Ah.3.3.034c a-kasmād uṣṇa-śītecchā bahv-āśi-tvaṃ bala-kṣayaḥ || 34 || 872
241
Ah.3.3.035a snigdha-prasanna-vaktra-tvaṃ śrī-mad-darśana-netra-tā |
Ah.3.3.035c tato 'sya kṣaya-rūpāṇi sarvāṇy āvir-bhavanti ca || 35 || 873
Ah.3.3.036a ity eṣa kṣaya-jaḥ kāsaḥ kṣīṇānāṃ deha-nāśanaḥ |
Ah.3.3.036c yāpyo vā balināṃ tad-vat kṣata-jo 'bhinavau tu tau || 36 ||
Ah.3.3.037a sidhyetām api sānāthyāt sādhyā doṣaiḥ pṛthak trayaḥ |
Ah.3.3.037c miśrā yāpyā dvayāt sarve jarasā sthavirasya ca || 37 || 874
Ah.3.3.038a kāsāc chvāsa-kṣaya-cchardi-svara-sādādayo gadāḥ |
Ah.3.3.038c bhavanty upekṣayā yasmāt tasmāt taṃ tvarayā jayet || 38 ||
  1. Ah.3.3.003v/ 3-3av pittaṃ raktasya vikṛtiḥ
  2. Ah.3.3.014v/ 3-14bv asty asya pratilomanam 3-14bv asty asya pratilomakam
  3. Ah.3.3.017v/ 3-17bv tam evātaḥ pracakṣyate 3-17bv tam evātaḥ pracakṣate
  4. Ah.3.3.018v/ 3-18bv balinaś ca yathottaram
  5. Ah.3.3.022v/ 3-22cv kupito vātalair vāyuḥ
  6. Ah.3.3.023v/ 3-23cv karoti śuṣka-kāsaṃ ca
  7. Ah.3.3.025v/ 3-25bv vaisvaryaṃ dhūmako madaḥ
  8. Ah.3.3.026v/ 3-26cv kaṇṭhāsya-lepaḥ sadanaṃ
  9. Ah.3.3.029v/ 3-29av pītaṃ śyāmaṃ ca śuṣkaṃ ca
  10. Ah.3.3.034v/ 3-34av lupyete iva pārśve ca
  11. Ah.3.3.035v/ 3-35bv śrī-mad-daśana-netra-tā
  12. Ah.3.3.037v/ 3-37av sidhyetām api sāmarthyāt