Chapter 4

Athaśvāsahidhmānidānādhyāyaḥ

K edn 258-260
Ah.3.4.001a kāsa-vṛddhyā bhavec chvāsaḥ pūrvair vā doṣa-kopanaiḥ |
Ah.3.4.001c āmātīsāra-vamathu-viṣa-pāṇḍu-jvarair api || 1 ||
Ah.3.4.002a rajo-dhūmānilair marma-ghātād ati-himāmbunā |
Ah.3.4.002c kṣudrakas tamakaś chinno mahān ūrdhvaś ca pañcamaḥ || 2 ||
Ah.3.4.003a kaphoparuddha-gamanaḥ pavano viṣvag-āsthitaḥ |
Ah.3.4.003c prāṇodakānna-vāhīni duṣṭaḥ srotāṃsi dūṣayan || 3 ||
Ah.3.4.004a uraḥ-sthaḥ kurute śvāsam āmāśaya-samudbhavam |
Ah.3.4.004c prāg-rūpaṃ tasya hṛt-pārśva-śūlaṃ prāṇa-viloma-tā || 4 ||
Ah.3.4.005a ānāhaḥ śaṅkha-bhedaś ca tatrāyāsāti-bhojanaiḥ |
Ah.3.4.005c preritaḥ prerayet kṣudraṃ svayaṃ saṃśamanaṃ marut || 5 ||
Ah.3.4.006a pratilomaṃ sirā gacchann udīrya pavanaḥ kapham |
Ah.3.4.006c parigṛhya śiro-grīvam uraḥ pārśve ca pīḍayan || 6 ||
242
Ah.3.4.007a kāsaṃ ghurghurakaṃ moham a-rucim pīnasaṃ tṛṣam |
Ah.3.4.007c karoti tīvra-vegaṃ ca śvāsaṃ prāṇopatāpinam || 7 ||
Ah.3.4.008a pratāmyet tasya vegena niṣṭhyūtānte kṣaṇaṃ sukhī |
Ah.3.4.008c kṛcchrāc chayānaḥ śvasiti niṣaṇṇaḥ svāsthyam ṛcchati || 8 ||
Ah.3.4.009a ucchritākṣo lalāṭena svidyatā bhṛśam arti-mān |
Ah.3.4.009c viśuṣkāsyo muhuḥ-śvāsī kāṅkṣaty uṣṇaṃ sa-vepathuḥ || 9 ||
Ah.3.4.010a meghāmbu-śīta-prāg-vātaiḥ śleṣmalaiś ca vivardhate |
Ah.3.4.010c sa yāpyas tamako sādhyo navo vā balino bhavet || 10 ||
Ah.3.4.011a jvara-mūrchā-yutaḥ śītaiḥ śāmyet pratamakas tu saḥ |
Ah.3.4.011c chinnāc chvasiti vicchinnaṃ marma-ccheda-rujārditaḥ || 11 ||
Ah.3.4.012a sa-sveda-mūrchaḥ sānāho vasti-dāha-nirodha-vān |
Ah.3.4.012c adho-dṛg viplutākṣaś ca muhyan raktaika-locanaḥ || 12 ||
Ah.3.4.013a śuṣkāsyaḥ pralapan dīno naṣṭa-cchāyo vi-cetanaḥ |
Ah.3.4.013c mahatā mahatā dīno nādena śvasiti krathan || 13 || 875
Ah.3.4.014a uddhūyamānaḥ saṃrabdho mattarṣabha ivā-niśam |
Ah.3.4.014c praṇaṣṭa-jñāna-vijñāno vibhrānta-nayanānanaḥ || 14 ||
Ah.3.4.015a vakṣaḥ samākṣipan baddha-mūtra-varcā viśīrṇa-vāk |
Ah.3.4.015c śuṣka-kaṇṭho muhur muhyan karṇa-śaṅkha-śiro-'ti-ruk || 15 ||
Ah.3.4.016a dīrgham ūrdhvaṃ śvasity ūrdhvān na ca pratyāharaty adhaḥ |
Ah.3.4.016c śleṣmāvṛta-mukha-srotāḥ kruddha-gandha-vahārditaḥ || 16 ||
243
Ah.3.4.017a ūrdhva-dṛg vīkṣate bhrāntam akṣiṇī paritaḥ kṣipan |
Ah.3.4.017c marmasu cchidyamāneṣu paridevī niruddha-vāk || 17 ||
Ah.3.4.018a ete sidhyeyur a-vyaktā vyaktāḥ prāṇa-harā dhruvam |
Ah.3.4.018c śvāsaika-hetu-prāg-rūpa-saṅkhyā-prakṛti-saṃśrayāḥ || 18 || 876
Ah.3.4.019a hidhmā bhaktodbhavā kṣudrā yamalā mahatīti ca |
Ah.3.4.019c gambhīrā ca marut tatra tvarayā-yukti-sevitaiḥ || 19 ||
Ah.3.4.020a rūkṣa-tīkṣṇa-kharā-sātmyair anna-pānaiḥ prapīḍitaḥ |
Ah.3.4.020c karoti hidhmām a-rujāṃ manda-śabdāṃ kṣavānugām || 20 ||
Ah.3.4.021a śamaṃ sātmyānna-pānena yā prayāti ca sānna-jā |
Ah.3.4.021c āyāsāt pavanaḥ kṣudraḥ kṣudrāṃ hidhmāṃ pravartayet || 21 || 877
Ah.3.4.022a jatru-mūla-pravisṛtām alpa-vegāṃ mṛduṃ ca sā |
Ah.3.4.022c vṛddhim āyāsyato yāti bhukta-mātre ca mārdavam || 22 ||
Ah.3.4.023a cireṇa yamalair vegair āhāre yā pravartate |
Ah.3.4.023c pariṇāmon-mukhe vṛddhiṃ pariṇāme ca gacchati || 23 ||
Ah.3.4.024a kampayantī śiro-grīvam ādhmātasyāti-tṛṣyataḥ |
Ah.3.4.024c pralāpa-cchardy-atīsāra-netra-vipluti-jṛmbhiṇaḥ || 24 || 878
Ah.3.4.025a yamalā veginī hidhmā pariṇāma-vatī ca sā |
Ah.3.4.025c stabdha-bhrū-śaṅkha-yugmasya sāsra-vipluta-cakṣuṣaḥ || 25 || 879
Ah.3.4.026a stambhayantī tanuṃ vācaṃ smṛtiṃ sañjñāṃ ca muṣṇatī |
Ah.3.4.026c rundhatī mārgam annasya kurvatī marma-ghaṭṭanam || 26 ||
244
Ah.3.4.027a pṛṣṭhato namanaṃ śoṣaṃ mahā-hidhmā pravartate |
Ah.3.4.027c mahā-mūlā mahā-śabdā mahā-vegā mahā-balā || 27 ||
Ah.3.4.028a pakvāśayād vā nābher vā pūrva-vad yā pravartate |
Ah.3.4.028c tad-rūpā sā muhuḥ kuryāj jṛmbhām aṅga-prasāraṇam || 28 ||
Ah.3.4.029a gambhīreṇānunādena gambhīrā tāsu sādhayet |
Ah.3.4.029c ādye dve varjayed antye sarva-liṅgāṃ ca veginīm || 29 ||
Ah.3.4.030a sarvāś ca sañcitāmasya sthavirasya vyavāyinaḥ |
Ah.3.4.030c vyādhibhiḥ kṣīṇa-dehasya bhakta-ccheda-kṣatasya vā || 30 ||
Ah.3.4.031a sarve 'pi rogā nāśāya na tv evaṃ śīghra-kāriṇaḥ |
Ah.3.4.031c hidhmā-śvāsau yathā tau hi mṛtyu-kāle kṛtālayau || 31 ||
  1. Ah.3.4.013v/ 4-13cv mahato mahatā dīno
  2. Ah.3.4.018v/ 4-18dv -saṅkhyā-prakṛti-saṃśrayā
  3. Ah.3.4.021v/ 4-21cv āyāsāt pavanaḥ kruddhaḥ
  4. Ah.3.4.024v/ 4-24av kampayantī śiro-grīvām
  5. Ah.3.4.025v/ 4-25cv dhvasta-bhrū-śaṅkha-yugmasya 4-25dv sāśru-vipluta-cakṣuṣaḥ