250
Ah.3.5.055a uṣṇa-klāntasya sahasā śītāmbho bhajatas tṛṣam |
Ah.3.5.055c ūṣmā ruddho gataḥ koṣṭhaṃ yāṃ kuryāt pitta-jaiva sā || 55 ||
Ah.3.5.056a yā ca pānāti-pānotthā tīkṣṇāgneḥ sneha-jā ca yā |
Ah.3.5.056c snigdha-gurv-amla-lavaṇa-bhojanena kaphodbhavā || 56 || 894
Ah.3.5.057a tṛṣṇā rasa-kṣayoktena lakṣaṇena kṣayātmikā |
Ah.3.5.057c śoṣa-meha-jvarādy-anya-dīrgha-rogopasargataḥ || 57 || 895
Ah.3.5.057ū̆ab yā tṛṣṇā jāyate tīvrā sopasargātmikā smṛtā || 57ū̆ab ||

Chapter 6

Athamadātyayanidānādhyāyaḥ

K edn 265-269
Ah.3.6.001a tīkṣṇoṣṇa-rūkṣa-sūkṣmāmlaṃ vyavāyy āśu-karaṃ laghu |
Ah.3.6.001c vikāṣi viśadaṃ madyam ojaso 'smād viparyayaḥ || 1 || 896
Ah.3.6.002a tīkṣṇādayo viṣe 'py uktāś cittopaplāvino guṇāḥ |
Ah.3.6.002c jīvitāntāya jāyante viṣe tūtkarṣa-vṛttitaḥ || 2 ||
Ah.3.6.003a tīkṣṇādibhir guṇair madyaṃ mandādīn ojaso guṇān |
Ah.3.6.003c daśabhir daśa saṅkṣobhya ceto nayati vi-kriyām || 3 ||
Ah.3.6.004a ādye made dvitīye tu pramādāyatane sthitaḥ |
Ah.3.6.004c dur-vikalpa-hato mūḍhaḥ sukham ity adhimucyate || 4 || 897
Ah.3.6.005a madhyamottamayoḥ sandhiṃ prāpya rājasa-tāmasaḥ |
Ah.3.6.005c nir-aṅkuśa iva vyālo na kiñ-cin nācarej jaḍaḥ || 5 || 898
Ah.3.6.006a iyaṃ bhūmir a-vadyānāṃ dauḥśīlyasyedam āspadam |
Ah.3.6.006c eko 'yaṃ bahu-mārgāya dur-gater deśikaḥ param || 6 || 899
  1. Ah.3.5.056v/ 5-56bv tīkṣṇāgni-sneha-jā ca yā
  2. Ah.3.5.057v/ 5-57cv śoṣa-moha-jvarādy-anya-
  3. Ah.3.6.001v/ 6-1av tīkṣṇoṣṇa-rūkṣa-sūkṣmāmla- 6-1bv -vyavāyy āśu-karaṃ laghu 6-1cv vikāśi viśadaṃ madyam
  4. Ah.3.6.004v/ 6-4av ādye made dvitīye ca 6-4av ādye made dvitīye sa 6-4dv sukham ity abhimucyate 6-4dv sukham ity abhimanyate 6-4dv sukham ity avamanyate
  5. Ah.3.6.005v/ 6-5dv na kiṃ kiṃ vācarej jaḍaḥ
  6. Ah.3.6.006v/ 6-6av iyaṃ bhūmir a-vidyānāṃ